________________
सिरिचंद रायचरिण
॥२०६॥
Jain Education Inter
for अहं विमलापुरिं गंतुं महेमि, तुं एगाइणी एत्थ सुहेण चिद्वसु, अहं तं मंदमई विबोहिऊण सिग्वं पञ्चागच्छस्सं । गुणावली वएइ - 'जणणि ! एरिसं कप्पिअं वह वोत्तं भवईए न समुइयं ।
तु मंतप्पहावेण, जो होसी चरणाउहो । तुम्ह किवं विणा सो हि, नरतं कहं पावए ? ॥७२॥ पच्चक्खदंसणं विणा अहं एयं सच्चं न मण्णेमि । अण्णं च
तुमत्तो अहिंगा सासु !, अण्णा का वि न विज्जइ । तुम्ह कज्जं मुहा काउं, कोऽण्णो पक्कलो जगे ? ॥७३॥ कास विदुज्जणस्सेयं, विलसियं एत्थ नज्जइ । तइया - तेरसीजोगो, एगहिं होज्ज दुल्लहो ॥७४॥ नाणं विगो दिण्णो, दूरओ विमलापुरी । कहं ते तत्थ गच्छेज्जा ?, संभवेज्जा कहं तु तं ? ॥ ७५ ॥ तुं विणा माय ! को सक्को ?, पावेउं 'से नरत्तणं । जइ तुव किवा होज्जा, तया सो माणवो भवे ॥ ७६ ॥ गंतुं तुं तत्थ चिंतेसि, सासु ! तं निष्फलं तव । वारिदंसणाओ पुव्वं, को चएज्ज उवाणहं ॥७७॥
तुमाओ अहं अहिगा दवखा न, जओ तुव हं सिक्खं देमु, तहवि जं विहेज्जा तं सम्मं वियारिता कायव्वं' त्ति वोत्तूणं गुणावली नियद्वाणं समागया समाणा तं चैव चिंतेइ । इओ य वीरमई नियकज्जं साहिउकामा सव्वाओ मंतविज्जाओ आराहिऊणं आराहणीए देवे आहवित्ता 'चंदराओ मणुअत्तणं पवण्णो' तओ अहुणा तुम्हे तं ववाह' ति ते देवे समादिसेइ । देवा अवि सम्मं वियारिऊण वयंति - 'वहिणि ! सूरिअकुंडप्पावेण सो मणुअचणं पत्तो त्ति सच्चं अस्थि, पहावसोहिरस्स पउरपुण्णुदयवंतस्स तस्स नरवइस्स किं पि विव
१ तस्य । २. उपानहम् ।
For Personal & Private Use Only
चडत्थो उद्देसो
॥ २०६ ॥
www.jainelibrary.org