SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिए ॥२०५॥ Jain Education Internationa जो सो जीवंतो विमुत्तो । वृत्तं च जायमेत्तं न जो सत्तुं, रोगं च पसमं नए । महाबलो वि तेणेव वुढि पप्प स हम्मए ॥ ७१ ॥ लहुओवि सो इह आगंतुं समीहए, परं विमूढमई तं न वियाणे, जं मिट्ठन्नभोयणव्व न तं सुकरं । 'उअ, लहुआ बिडाली महईए बिडालीए करणं डंसिउं वच्चे ति जगम्मि विवरीआ नीई इह पट्टिआ, असंभवणीअं एयं, किंतु पुव्वं चिय अहं तत्थ गंतूणं तं च निरुभइत्ता तस्स गव्वखंडणं कुणेमु, तइया एव मज्झ सिलाहा होrिs, चंदेण अज्जाऽऽरम्भ मम सिक्खा दिण्णा, 'जो अरिं जीवंतं रक्खेज्जा सो अबुहो गणिज्ज, एवं वियारिऊण सा गुणावलिं आहवेइ, आहवित्ता वएइ - 'गुणावलि ! मए सुणिअं 'जं तुम्ह भत्ता विमलापुरीए मणूसो संजाओ अस्थि, इहं च आगंतुमणो वट्टए, पुणो वि मए सद्धिं 'फद्धं काउं सो समिच्छर, मणुअभवणगव्विट्टो मूढो किल एसो नियसतिं न वियाणे, तुमं एयं वृत्तंतं वियाणमाणी वि मम पुरओ संगोवंती न आइक्खेसि, परंतु तुं तुम्ह भत्तारं पत्तं लिहिऊण विष्णवेज्जा - जं तुमए एत्थ समागंतूण रज्जाहिलासो न कायव्वो त्ति, मए वृत्ता एसा वट्टा कास वि अग्गओ तुमए न पयासियव्वा, मए सद्धि मायापवंचो न कायव्वो, जइ तुं कवडभावेण वहिस्ससि तइया मारिसी अण्णा कावि दुट्ठा नथि' ि तुम न वीसरियव्वं पुणो तुम्हेच्चयसामिणा किंपि लेहाइयं पेसिअं तं तु जलम्मि पक्खिवियव्वं, मुद्धे ! १. पश्य । २. स्पर्द्धाम् । १८ For Personal & Private Use Only) चउत्थो उद्देसो ॥२०५॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy