________________
सिरिचंदरायचरिए
॥२०५॥
Jain Education Internationa
जो सो जीवंतो विमुत्तो । वृत्तं च
जायमेत्तं न जो सत्तुं, रोगं च पसमं नए । महाबलो वि तेणेव वुढि पप्प स हम्मए ॥ ७१ ॥
लहुओवि सो इह आगंतुं समीहए, परं विमूढमई तं न वियाणे, जं मिट्ठन्नभोयणव्व न तं सुकरं । 'उअ, लहुआ बिडाली महईए बिडालीए करणं डंसिउं वच्चे ति जगम्मि विवरीआ नीई इह पट्टिआ, असंभवणीअं एयं, किंतु पुव्वं चिय अहं तत्थ गंतूणं तं च निरुभइत्ता तस्स गव्वखंडणं कुणेमु, तइया एव मज्झ सिलाहा होrिs, चंदेण अज्जाऽऽरम्भ मम सिक्खा दिण्णा, 'जो अरिं जीवंतं रक्खेज्जा सो अबुहो गणिज्ज, एवं वियारिऊण सा गुणावलिं आहवेइ, आहवित्ता वएइ - 'गुणावलि ! मए सुणिअं 'जं तुम्ह भत्ता विमलापुरीए मणूसो संजाओ अस्थि, इहं च आगंतुमणो वट्टए, पुणो वि मए सद्धिं 'फद्धं काउं सो समिच्छर, मणुअभवणगव्विट्टो मूढो किल एसो नियसतिं न वियाणे, तुमं एयं वृत्तंतं वियाणमाणी वि मम पुरओ संगोवंती न आइक्खेसि, परंतु तुं तुम्ह भत्तारं पत्तं लिहिऊण विष्णवेज्जा - जं तुमए एत्थ समागंतूण रज्जाहिलासो न कायव्वो त्ति, मए वृत्ता एसा वट्टा कास वि अग्गओ तुमए न पयासियव्वा, मए सद्धि मायापवंचो न कायव्वो, जइ तुं कवडभावेण वहिस्ससि तइया मारिसी अण्णा कावि दुट्ठा नथि' ि तुम न वीसरियव्वं पुणो तुम्हेच्चयसामिणा किंपि लेहाइयं पेसिअं तं तु जलम्मि पक्खिवियव्वं, मुद्धे !
१. पश्य । २. स्पर्द्धाम् ।
१८
For Personal & Private Use Only)
चउत्थो उद्देसो
॥२०५॥
www.jainelibrary.org