________________
चउत्थो
सिरिचंद रायचरिणी २४५॥
मुहलेस पि न सहेइरे' । अह एगया दुग्णि सवक्कीओ नियनियपक्खिणि घेत्तूणं सह उवविद्याओ परुप्परं विवयंति । जो रूवमईए एसा कोसी पक्खिणी न आणीआ, किंतु छगणम्मि आरोविऊण विडिओ समाणीओ अत्थि । ताणं एगा वएइ-मईआ पक्खिणी सोहणा अत्थि, अण्णा य साहेइ-मेमच्चया रमणीआ हवेइ एवं परुप्परं विवयंतीओ ताओ पइण्णं कासी-समाणख्वाणं एआसि मज्झे जा पक्खिणी महुरं रवेइ सा उक्किट्ठा वियाणियव्वा, अणेण इहयं परिक्खा होउ । तओ तिलगमंजरी पुव्वं चेव नियपविखणिं वोत्तुं पेरेइ, सा पक्खिणी सव्वगीयकव्वकलाकुसला महुरवयणेहिं सव्वे रंजेइ, अओ तिलगमंजरी पमुइयमाणसा जाया । अह रूवमई नियपक्खिणिं वोत्तुं समादिसइ, सा उ माणुसिं भासं न याणेइ, तओ महुरं कत्तो वएज्जा ?, अणेण भूरिखेयं समावण्णा रूपमई चिंतेइ-एसा मम पक्खिणी बज्झओ रूवमेत्तेण रमणीआ, परंतु ण्याए अन्नो को वि गुणो न दीसइ । अह संपत्तविजया तिलगमंजरी रूवमई परुसक्खरेहिं तज्जेइ-असच्चवाइणि ! असच्चपलावेहिं किं मुहा अम्हारिसे जणे पीलेसि ?, कहिं महुरभासिणी सुंदरंगीमम पक्खिणी !, कत्थ य कडुयसद्दवाइणी तुव पक्खिणी ?, मम पक्खिणीए पुरओ तुव कोसी पक्खिणी सहस्सभागं पि नारिहेइ । एवं तिलगमंजरीए अहिमाणभरियवयणाई सहिउं असक्का रूवमई जिणमयकुसला दक्खा वि नियपक्खिणीए उवरि भिसं कुप्पेइ, तइआ तीए रक्खगो पुरिसो तं पडिबोहेइ–'हे सामिणि ! दीणाए एईए पक्खिणीए मा रोसं विहेसु, इह एयाए को दोसो ? एवं अणेगवयणजुत्तीहि निवारिआ वि सा सहसा तीए
१. मदीया ।
॥२४॥
Jan Education International
For Personal Private Use Only
www.jainelibrary.org