SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायबरिए ॥८७॥ Jain Education International दंती गुणावलं भणित्था - 'मुद्धे ! जइ तुं गेहे वसंती तझ्या तुव विमलापुरीए कणगज्झयकुमारस्स य दंसणं करतो होज्जा ? । एवं चैव तुमं पइदिणं नवनवाई कोउगाई दक्खविस्सं, तुव मणोरहे य पुरिस्सं, ममाणानुसारेण तुम वट्टियां, कयावि वियारभेओ न कायव्वो, ममत्तो को अष्णो इयंतं दीहनहमग्गं खणेण अइक्कमेज्जा ? सिद्धते चारणमुणीणं गयणगई अईव निधिट्टा अस्थि, पक्खिणो वि विसेसेण पच्च हं दुवालसजोयणाई नहम्मि गंतु सक्का संति, मईआ सत्ती उ अपरिमिया विज्जर, जम्मि पएसम्मि पवणो वि संचरिउं अपच्चलो तत्थ वितुं अहं समत्था, अवरेहिं असझं पि कज्जं करिउं मम सत्ती विज्जइ । एवं वीरमईए अप्पपसंसात्रय - णाई सोच्चा गुणावली वयासी- अम्मर ! तुमए वृत्तं सव्वं सच्चं जाणामि, संपयं तु तुब सत्तीए मम वीसासो जाओ अस्थि, पुणो एगम्मि कज्जम्मि तव मइविव्भमो संजाओ, जो पेमलालच्छि परिणीयवंतो सो उ तुम्हरो पुत्तो, न उ कणगज्झओ, इमं मम वयणं सच्चं जाणाहि, जइ एयम्मि विसए विवरीयत्तणं सिया तइया उवालंभो मम दायव्वो । तओ वीरमई वयासी-बच्छे ! तुव मइकुसलत्तणं मए वियाणिअं, मुद्दा मम पुत्तं उबालंभसि । तुं तु जहिं जहिं ख्ववंतं पुरिसं पासिहिसि तर्हि तहिं चंदरायमेव कहिस्ससि, अहं तु मई पुत्तं सम्मं अहिजाणामि, जओ सो मे वसवट्टी अस्थि । अह कोडरम्मि संठिओ चंदराओ विमाउवणाई निसभित्ता मणंसि चिंतेइ - ' कयाई एसा तुच्छमई में जाणिस्सइ तथा अवस्सं मं दुमिस्सइ, तम्हा सव्वहा जइ मम वसंतं न जाणेज्जा तया सव्वं समुइयं होज्जा' एवं वियारंतो सो सासू-वहृणं आलावे सुणे | अह For Personal & Private Use Only बोओ उद्देसो ॥८७॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy