________________
सिरिचंदरायबरिए
॥८७॥
Jain Education International
दंती गुणावलं भणित्था - 'मुद्धे ! जइ तुं गेहे वसंती तझ्या तुव विमलापुरीए कणगज्झयकुमारस्स य दंसणं करतो होज्जा ? । एवं चैव तुमं पइदिणं नवनवाई कोउगाई दक्खविस्सं, तुव मणोरहे य पुरिस्सं, ममाणानुसारेण तुम वट्टियां, कयावि वियारभेओ न कायव्वो, ममत्तो को अष्णो इयंतं दीहनहमग्गं खणेण अइक्कमेज्जा ? सिद्धते चारणमुणीणं गयणगई अईव निधिट्टा अस्थि, पक्खिणो वि विसेसेण पच्च हं दुवालसजोयणाई नहम्मि गंतु सक्का संति, मईआ सत्ती उ अपरिमिया विज्जर, जम्मि पएसम्मि पवणो वि संचरिउं अपच्चलो तत्थ वितुं अहं समत्था, अवरेहिं असझं पि कज्जं करिउं मम सत्ती विज्जइ । एवं वीरमईए अप्पपसंसात्रय - णाई सोच्चा गुणावली वयासी- अम्मर ! तुमए वृत्तं सव्वं सच्चं जाणामि, संपयं तु तुब सत्तीए मम वीसासो जाओ अस्थि, पुणो एगम्मि कज्जम्मि तव मइविव्भमो संजाओ, जो पेमलालच्छि परिणीयवंतो सो उ तुम्हरो पुत्तो, न उ कणगज्झओ, इमं मम वयणं सच्चं जाणाहि, जइ एयम्मि विसए विवरीयत्तणं सिया तइया उवालंभो मम दायव्वो । तओ वीरमई वयासी-बच्छे ! तुव मइकुसलत्तणं मए वियाणिअं, मुद्दा मम पुत्तं उबालंभसि । तुं तु जहिं जहिं ख्ववंतं पुरिसं पासिहिसि तर्हि तहिं चंदरायमेव कहिस्ससि, अहं तु मई पुत्तं सम्मं अहिजाणामि, जओ सो मे वसवट्टी अस्थि । अह कोडरम्मि संठिओ चंदराओ विमाउवणाई निसभित्ता मणंसि चिंतेइ - ' कयाई एसा तुच्छमई में जाणिस्सइ तथा अवस्सं मं दुमिस्सइ, तम्हा सव्वहा जइ मम वसंतं न जाणेज्जा तया सव्वं समुइयं होज्जा' एवं वियारंतो सो सासू-वहृणं आलावे सुणे | अह
For Personal & Private Use Only
बोओ
उद्देसो
॥८७॥
www.jainelibrary.org