________________
॥८८॥
अंबतरू वि नहंसि अणेगनयर-गिरिवराई अइक्कमंतो पुरओ वच्चेइ । ताओ मग्गम्मि तित्थाई चंदमाणीओ सिरिचंदा
कमेण आभापुरि पासिस्था । पभायभूयाए रयणीए कुक्कुडा उच्चसरेण नदंति, पुवदिसा सुपसण्णा सजाया, रायचरिण
एगओ अरुणोदयस्स पारंभो होत्था, अण्णो रयणीवई वि अत्थायलमुवागओ, तया पभायम्मि अंबतरू वि अप्पकरमुज्जाणं समासज्ज मूलढाणे आगच्च भूमीए थिरो जाओ । तओ वीरमईए भणियं-वच्छे ! एय अम्हेच्चयं उज्जाण समागयं, तरुत्तो ओयरसु इअ कहिऊण दोणि हेडम्मि ओइण्णाओ । तयाणि पि ताहिं चंदाओ दइव्वजोगेण न पेक्खिओ । ताओ दणि सरीरसुद्धीए निमित्तं पोक्खरिणीमज्झम्मि गच्छित्था । तो चंदराओ अवसरं लघृणं सहयारतरुकोडराओ निग्गंतूणं सिग्ध अप्पणो आवासं समागओ, राइयवेसं च परावत्ति- ४ ऊण नवं नेवत्थं परिहित्था सज्जाए सुविओ।
सासू-वहओ वि जलकीलं कीलिऊण हसतीओ रमंतीओ य नियावासं समागयाओ । अह वीरमई कंबं दाऊणं गुणावलिं चंदरायपास म्मि पेसित्था । वीरमई य नियविज्जापहावेण सुत्तपउरलोगे निद्दारहिए कासी। तओ ४ जागरमाणा सव्वे पि नागरया पाभाइयनियछक्कम्मकरणुज्जया होत्था। न केहि पि निसावुत्तंतो वियाणिओ । इओ तुरियगमणा गुणावली नियपासायं समागच्च निद्दाऽऽयत्तं नियपियं पासित्था। कवडनिदिएण चंदराएण वि नियंतिग उवागया कंबासहिया सा विलोइआ। गुणावली उ निदाअंत नियपई विलोइऊण निच्चिता जाया, पुणो नियमाणसम्मि विसाय कासी-'जओ ह महापाविणी जाया,अहो ! मए नियवल्लहो घोरनिदाए पक्खित्तो एय अणुइयं विहियं'' ति 'वियारंतीए तीए निहाविमोक्वणटुं रणो सयणम्मि तिक्खुत्तो कंबापहारा दिण्णा,
१ विचारयन्त्या ।
11८८॥
Bin Education
For Personal
Private Use Only
www.jainelibrary.org