________________
बीओ उद्देसो
तेण नरिंदो सकवडं देहं 'मोडेउं लग्गो । तइया गुणावली निदाविरहिय नियभत्तारं नच्चा अमुणंति व सविणयं सिरिचंद
आह-पिय! रयणी वईआ, पभाओ संजाओ, तम्हा एण्हि सेज्जं मोत्तणं समुट्ठाहि, कुक्कुडपमुहा पक्खिणो रायचरिपy
पुरचेव जग्गेइरे, आइच्चोदयम्मि जे नरा सुवंति ते बुद्धिबलविहोणा नीसत्ता नित्ते । य हुति, तओ सिग्धं
उसु । नाह ! अज मए रयणी मुहा निग्गमिया जओ उज्जागरंतीए मए सव्वा राई गमिआ तुं तु मए बहुहा ॥८॥
जग्गाविज्जमाणो वि न जागरित्था, जं अज्ज सुविणम्मि लद्धरज्जेण व्व किंवा परिणीयरायकण्णेण ब्व भवंतेण अपुव्वं निदाह अणुभूअं नज्जइ १, सामि ! अहणा निदा परिहरियचा सहस्सकिरणो उदयगिरिसिहरं समारूढो,
तम्हा नियमुहदंसणेणं मं-पीणेसु, निम्मलगंगाजलं दंतधावणं च घेत्तण पुरओ उवटि म्हि, तम्हा सयणं सिग्धं मा चिच्चा दंतसोहणं कुणसु, एयम्मि समयम्मि रायकुमारा वायामसालाए मल्लजुद्धं कुणेइरे, रायसहागमणावसरो
वि.संजाओ, तम्हा पमायं दूरओ परिचइत्ता सिग्धं सज्जीभवाहि, सामि ! जइ तुम्ह विमाया इमं बहुनिदावुत्तंतं से जाणिहिइ तइया तुव उवालभं दास्सइ । एवं गुणावलीए वयणाई निसमिऊण चंदराओ कवडनिई मोत्तणं ससंभमं * समुडिओ, तेण य भणिय नि दावसे ण मए बहुसमभो गमिओ, आइच्चोदयसमओ मए न विण्णाओ अज्ज राईए
अकालवुटिपाएण मम सरीरं भिस सीयपोलिअंजायं तेण अहंदीहकालं सुविओ, पिए ! तुमए सयलाए निसाए उज्जागरणं विहियं ति तुम्ह नयणा एव कहेइरे । पुणो अज्ज तुमए सविसेसं सिणेहसम्भावो देसिज्जइ, बहुरसभरिया अज्जयणी वट्टा किंपि अभिणवसरुवा लक्खिज्जइ, जी तुमए विवणियववहारो दंसिउं पारद्धो,
१ मोटयितुम्--मरडवा । २ व्यतीता । ३ अद्यतनी । ४ वणिग्व्यवहारः ।
॥८॥
Jan Education International
For Personal & Private Use Only
diwww.jainelorary.org