SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सिरिचंदराय चरिप ॥८६॥ Jain Education Internation पेत्तव्वमस्थं लहए मणूसो, देवो वि तं लंघइउ न सको । तम्हा न सोएमि न विम्हओ मे, जं अम्हकेरं नहि तं परेसिं ॥२०॥ करोउ नाम विउसो, ववसायं जओ तओ । फलं पुणो तमेवऽस्सं, जं विहिणो मणे ठिकं । २१ ॥ एसो तो सव्वा अकरणीओ, जं बद्धमुट्ठी लक्खमुल्ला वइज्जर, सुदक्खा वितुं कह चुक्कसि ? - यिम्मि थिरतणं धरमु । इह वसंतस्स मम वयणभंगो होइ, गच्छंतो हं पुणो तव सिणेहं चहउं न पक्कलो । सप्पगिलियच्छच्छु दरस रिसी मम ठिई अस्थि, नत्थि मम कोवि उवाओ, एवं तेण बहुहा विवोहिया वि गहियवत्थंचला सा तस्स वसणंचलं न मुंचित्था । तओ हिंसगो मंती तुरंतो तत्थ समागंतूणं परुसक्खरेहिं तं पहरंतो बलाए वत्थंचलं मोयावित्था । तओ पेमलालच्छी मंतिणो पुरओ लज्जिया समाणी निरंगीकरिऊण हिन्भंतरम्मि पविट्ठा। चंदराओ य परिणीअं भज्जं चहत्ता बाहिरं निग्गओ । अह चंदराओ सिंहलनरेसस्स समीवम्मि गंतूण भासित्था - राय ! तुम्हेच्चयं कज्जं मए निष्फाइयं, किंतु मईय विरहदूसहदुक्खं असती विलवंती सुंदरी मए परिचत्ता, तीए लज्जा तुव हत्थम्मि अस्थि त्ति वोत्तूर्णं गहियागुण्णो सो खग्गहत्थो तुष्णं पुरीए बाहिरं उज्जाणमज्झम्मि गच्छिऊण तस्सेव सहयाररुक्खस्स कोडरम्मि पविसित्ता निलीणो संजाओ । इओ अ गहियकरकंबा सवहू वीरमई वि तत्थ आगच्च अद्धपहर सेसाए रयणीए ससंभ्रमं अइतराए तं चैव सहयारतरुं आरोहंती रुक्खकोडरसंठियं चंदरायं न पेक्खित्था अह निष्पणनियमणोरा वीरमई कंवापहारेण अंबतरुं नहपtण चलावेसी । तओ वीरमई अप्पणो निउणयं १ प्राप्तव्यमर्थम् । २ निष्पन्नं- सिद्धम् । For Personal & Private Use Only) बीओ उद्देसो ॥८६॥ www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy