________________
सिरिचंद- पुत्ति ! नडकुलम्मि उवज्जित्ता तुमए बहुसो कलाओ अब्भसिआओ, ताओ जइ इह रायसहाए न दंसिहिसि रायचरिणा तया तुव कलाकोसलस्स कत्थ उवओगो हविरसइ ?, अम्हाणं कुलधम्मो अयमेव, इह को वि वियारो न
विहेयव्वो, वुत्तं च॥१४॥
अवसरं पप्प जो मूढो, स-हियं न समीहए । लोगबज्झो स विण्णेओ, 'को हि कित्तिं न कंखए' ॥५०॥
सावि पिउवयणं मुणमाणी सिग्धं वंससिहरं आरोहिऊण वंसग्गत्थिअपोप्फलम्मि ठवियनियनाभी गयणम्मि कुंभारचक्कव्व नियदेहं भमाडेइ, हेट्ठिमत्थिआ पडहवायगा महंतेहिं सद्देहिं होहोक्कारे मुएइरे । सरीरं भमाडंती सा सिववाला मज्झम्मि परावत्तित्ता पोप्फलम्मि मत्थयं ठविऊण उड्ढीकयचरणजुगा तावसिव्व खणं थिरीकयमणवयकाया संजाया, तओ पुणो देहं परावट्टिऊण दिढत्तणेण सासं निरुभित्ता पोप्फलम्मि गरुलासणेण उवविट्ठा, तओ सा पूगीफलम्मि वामपायं धरिऊण एक्कपाएण ठाऊणं सरीरं चक्कं व भामेइ, तीए सा कला अईव दुक्करा अच्चब्भुया य अत्थि, पुणो सा वंसगम्मि संठिया भिण्णभिण्णपंचवण्ण सिरोवेढणपडे घेत्तूणं कमलनालियाए उवरि पुप्फदलाई गंठेइ । एवं दंसियनट्टकलाकोसलं सिवमालं सिवकुमारो वएइ-वच्छे ! एसा सयलसहा तुव कलाकोसलेण अईव संतुट्टा जाया, अहुणा हेतुम्मि ओयराहि, समओ बहुं संजाओ। सा नियपिउवयणं
निसमिऊणं दोरिअं अवलंबित्ता सप्पिणी विव अहव गयणाओ उत्तरंती गंगानइव्व हिट्ठाए उत्तरेइ, पमुइयनडगणो | वितं आसिलिसेइ, जो अहुणा पडणभयं विणटुं। नट्टगा चंदरायस्स जयजयकारं वयंता पडहं च वायंता
१. लोकवाह्यः-व्यवहारवन्यः ।
॥१४॥
JainEducation intem
For Personal & Private Use Only