________________
बीओ
सिरिचंदरायचरिए
॥१४॥
वीरमईए समीवं आगच्च तं पणमिऊण पारिओसियं मग्गेइरे । गुणवियाणगो सिवकुमारनडवरो चंदरायस्स जसगुणगणं गाएइ, सोत्तपुडेसु तत्ततउसरिसिं ताण गिरं निसमिऊण रज्जाहिमाणं वहती वीरमई दाणं न देइ, तओ अपुण्णमणोरहा ते पुणो वि विविहं कलाकउसलं दंसिऊण चंदरायस्स उच्चएण जयसई उच्चरंता कयपणामा वीरमई मग्गति, तयाणिं पि वेइरब अभिज्जहिययाए रूसियाए तीए मणयं पि पाहुडं न दिणं , अवरे केवि जणा नट्टकलं निरिक्खित्ता भिसं पमोयंता दाणं दाउं समुस्सुगा वि नियसामिणीए पुव्वं न पयच्छति । नडराओ वि वीरमईए आसयं अमुणतो वारंवारं चंदरायगुणे उच्चरेइ । एयम्मि समयम्मि पंजरम्मि संठिओ कुक्कुडो वियारेइ—'एस नडबुंदं मईयं जसं वण्णेइ, तओ तं असहमाणा मम विमाया एयाणं पाहुडं न देइ, तो अलद्धदाणा एए नडा देसंतरेसुं मम अवजसं वइस्संति, तम्हा एएसिं दाण अवस्सं दायव्वं, अण्णहा मम जसो कहं ठाहिइ, एवं वियारंतो सो कुक्कुडो गुणावलिमुहं निरिक्खित्ता पसण्णमणो नियपंजरसलगाओ चरणघाएण अवसारिऊणं रयणमंडियं इक्कं सुवण्णकच्चोलगं चंचूए वेतूणं हेट्टम्मि ताणं पुरओ पक्खिवेइ। सव्वलोगपच्चक्खं हेटपडियं कच्चोलगं विलोयंतो सिवकुमारो झत्ति वेत्तूणं 'विजएउ चंदराओ' त्ति जयघोसणं कुणेइ । तयणु पडहवायगेण वि तज्जयपडहो भिसं ताडिओ, तओ सव्वे जणा वीरमई अपासंता विव सव्वओ विविहवसणाहरणाई दाउं पयट्टिया । तइया सिवकुमारपमुहनडगण्णो वि वसंतसमए विविहवणराईहिं गिरिवरो विव तेहिं वत्थालंकारेहिं
॥१४४॥
१. वज्रवत् ।
Jain Education inte
For Personal & Private Use Only
www.jainelibrary.org