SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिण ॥२०३॥ Jain Education International य एगंतम्मि दिज्जाहि, जओ जइ मम विमाया तुव आगमण - समायारं वियाणिस्सइ तया सा किंपि faari कुणिहि । तओ हि तर वि गुत्तभावेण वट्टियव्वं तहिं तहा। जहा को वि न याणेज्जा, तुवागमणवुत्तयं ॥६५॥ ओ तुं रहंसि गुणावलीए समीवं गंतूणं मम वयणेण कुसलं पुच्छिज्जसु एवं च कहियव्वं देवि ! तुं चिंताविरहिया चिसु अप्पेणेव काले अम्हे आणंदमहूसवपुव्वयं एगहिं मिलिस्सामो, आभापुरीए य रज्जं सहरिसं काहामो, दुज्जणजणाणं नेत्तारं महियाई भविस्संति, अण्णं च पुंडरीयमहातित्थं, सव्वविग्घनिवारगं । इह वह भव्वाणं सव्वयाणंददायगं ॥६६॥ पवित्तगिरिरायत्थ- सुज्जकुण्डप्पहावओ । मणुअत्तं मए पत्तं जुगाइप्पहुझाणओ ||६७||| संलद्धपरमोणंदो, सुहेणेत्थ वसामि हं । तुव सीलगुणग्गामे सुमरंतो पइवासरं ॥ ६८|| सुहसायरमग्गस्स, हवइ माणसं मम । ते संगमूसुगं देवि ! सुहसु-सरिसाणणे ! ॥ ६९ ॥ सासूए सिक्खविआ तुं कया वि मं न वीसरिज्जाहि, अरुणा अम्ह समागमणे सव्वे अंतराया दूरीहूआ, परविसय-सुरहिपुप्फाओ वि हि नियदेसस्स कंटगो पिओ हवइ । इह परमाणंदो वट्टे इ, किंतु तुव सुहासरिसवयणाईं सुणिउं अहं परमुक्कंठिओ म्हि, जम्मि दिणम्मि तुमं मिलिस्तं तं चेव दिणं सहलं गणिऊण हिययगयसव्व-वृत्तंतं तइया तुम्ह पुरओ कहिस्सामि, लहुअम्मि पत्तम्मि कियंतं लिहिज्जइ ?, अओ नाऽहिंगं लिहियं । एवं वीसासपत्तं १. सूर्यकुण्ड । For Personal & Private Use Only →→→ चउत्थो उद्दे ॥२०३॥ twww.jaihelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy