________________
सिरिचंदरायचरिण
चउत्थो
उद्देसो
॥२३८॥
सव्वया धम्मकम्मलीणा अत्थि । सीलालंकारधारिणीए एईइ उवरि कास वि संका न होज्जा, न एसा दमगभिक्खुसरिसा वियाणियव्वा, एयाए उवसम-संवेगाइ-अज्झप्पभूसणाणं पुरओ अस्स भूसणस्स का गणणा ?, । जाओ अज्जाओ
नेक्खंति धणसंपत्ति, अदिण्णं नेव गिहिरे । निरिक्खित्ता सया भूमि, पयं ठवंति उत्तिमा ॥१३२॥
सुद्धाहारं गवेसंति, संजमगुणपोसगं । महासईउ, एआसिं, तुच्छभावो न विज्जइ ॥१३३॥
अओ एसा मईअं कण्णऊरं कहं अवहेरज्जा ?, तुव वयणं 'मूसा अस्थि । रायसुआ भणेइ-हे धम्मधिए ! अहिगं मा वयाहि, मम वयणम्मि तुव संदेहो होज्ज तया तीए उवस्सयं गच्छामो, तीए वत्थम्मि निबद्धं तं कण्णवालिअं जइ उवदंसेमि तइआ में सच्चवाइणि मण्णिज्जाहि । तीए वयणं अंगीकरिऊण असद्दहती सा रूवमई रायपुत्तीए सह उवस्सयं उवागच्छित्था । तयाणिं सा अज्जा ईरियावहिई पडिक्कमिऊणं गोयरिं आलोएइ । तया उवस्सयभंतरम्मि पच्चिऊणं भत्तिभरनमिरसिरा मंतिसुआ तं वंदिऊण तुहि संठिआ। अज्जा मुहम्मि मुहपोत्तियं ठविऊण भणेइ-अज्ज अम्हाणं गोयरीए विलंबो जाओ अस्थि, अज्जवि आहारो न कओ, तेण खणं बाहिरं चिढेह । जइ गाहा सिक्खियव्वा, तया पच्छा दाहं इअ गुरुणीवयणं निसमिऊण उवस्सयाओ बाहिं गच्छंति रूवमई निलंभिऊण रायपुत्ती वएइ-'कि बाहिं गच्छसि ?, कजं तु इहेव अस्थि एवं बवंती सा तं हत्थेण घेत्तूण अब्भंतरं आणेइ, एवं विवयंतीणं ताणं दुण्हं कलहज्झुणिं मुणिऊण
१. मृषा । २ धर्मान्धिते ।। ३. ईर्यापथिकीम् ।
॥२३८॥
Jan Education in
For Personal Private Use Only