________________
सिरिचंदरायचरिण
चउत्थो उद्देसो
॥२६॥
भावच्चिय परमत्थो, भावो धम्मस्स साहगो भणिओ। सम्मत्तस्स वि बीअं, भावच्चिअ बिति जगगुरुणो ॥१८१॥
एवं सुहासरिसं चंदरायकेवलिदेसणं निसमित्ता बहवो भव्वजीवा वयनियमग्गहणेण नियजीविअं सहलीकुणेइरे । तओ जंगमतित्थसरूवो सिरिचंदकेवली पुढवि पवित्तयतो बाल-मज्झिमुत्तमाइपाणिणो जहारिहं उवदिसंतो केइह अगम्माऽगोअरभावे पयासंतो कमेण विहरंतो सिद्धायलतित्थक्खित्तं समागओ । 'जं इमं पवित्ततित्थं पुरा वि तस्स नरत्तणलाहम्मि परमुवयारकारणं होत्था, पुणो वि नाणेण विण्णायं-जं एयं तित्यं पज्जंतम्मि मम सिद्धपयदायगं भविस्सइ, इह अणंताणंतमुणिवरा सिद्धिपयं पत्ता, अस्स गिरिरायस्स सुमरणमेत्तेण पाणीणं सव्वकम्मविणासो जायइ' ति वियाणतो सो तम्मि चेव महातिाम्म मासिगिं सलेहणं कासी। सो चंदरायमहारिसी एग वरिससहस्सं पव्वज्जापज्जायं पालिऊण वरिसाणं तीससहस्साइं सव्वाउसं भोत्तणं पज्जते जोगनिरोहं काऊणं चउद्दसमे अजोगिगुणट्ठाणम्मि पंचहस्सक्खरुच्चारसमयप्पमाणं ठाऊणं तइया वेयणिज्जा-ऽऽउस-नाम-गोत्ताणं चउण्हं अघाइकम्माणं पि सव्वहा खयं किच्चा अणंतवीरिअ-अखेयत्तणाऽइंदियत्तणऽक्खयत्तणं च लभ्रूणं इक्कसमयमेत्तेण उड्ढगमणं काऊणं सिद्धिपयं पावित्था । सव्वट्ठसिद्धविमाणस्स उवरिं दुवालसहिं जोयणेहिं गएहिं उत्ताणच्छत्तसंठाणसंठिया ईसिपब्भारनामा पुढवी वट्टेइ, सा पणयालीसलक्खजोयणायामवित्थरा परिरएण य साहिगतिगुणा विज्जइ, तीए उवरि जोयणे लोयंतो अत्थि, तत्थ जोयणस्स
१. कतिचित् । २. मासिकीम् । ३. परिरयेण-परिक्षेपेण ।
॥२६॥
Jan Education Internal
For Personal Private Use Only
Naw.jainelibrary.org