SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिण चउत्थो उद्देसो ॥१९७॥ रेसु, सोलसवरिसपज्जंतं तुम्ह अवरि मए थेवो वि सिणेहो न दंसिओ, कुढिवयणवीससिओ अहं तुम विसकणं वयंतो, अविमंसिऊण जीवियंतावत्थं च संपाडतो के दुद्दसं पाविस्सं ?, तुम्ह वहाइ उज्जओ हैं तइया मंतिवयणं न मण्णतो तो केरिसं अणिटुं हुंतं, हे पुत्ति ! बलवंतेण विहिणा तुं रक्खिया सि, अहं तु केवलं तुव दुक्खदायगो संजाओ म्हि । तुमय पुच्वं कहियं आसी-जं मम पिययमो आभापुरीनरवई चंदराओ अत्थि' कितु मायाविजणेहिं पयारिएणं मृढेणं मए तव वयणं न सच्चं मण्णि, तइया मम मइविब्भमो संजाओ, अहुणा तुव परिणेआरं भत्तारं दट्टणं मम माणसं अईव पसणं जायं, कत्थ एसो चंदराओ ?, कर्हि सो नराहमो कुट्ठी ?, उभण्डं अंतरं मेरुसरिसवसरिसं अस्थि । वच्छे ! ते पुण्णमुक्किट्ठ, विज्जइ तेण संपयं । अम्ह मणोरहा सव्वे, फलिआ सुहदायगा ॥५०॥ पुत्ति ! न सरियव्वा मे, दोसा पमायसंभवा । अहुणाऽसुहकिच्चाणं, पच्छायावं करोमि हं ॥५१॥ समाकण्णियनियपिउवयणा पेमलालच्छी नियकम्मदोसं मण्णमाणी भणेइ-ताय ! तुम्हकेरो दोसो कोवि नत्थि, इह किल नियपुव्बकम्ममेव एत्थ अवरज्झइ । वुत्तं च कयकम्मक्खओ नत्थि, कप्पकोडीसएसु वि । अवस्सं चेव भोत्तव्वं, कडं कम्मं सुहाऽसुहं ॥५२॥ गयणम्मि गहा "सयण-म्मि सुवयणा सउणया वणग्गेसु । तह वाहरंति पुरिसं, जह दिदै पुवकम्मेहिं ॥५३॥ कत्थइ जीवो बलवं, कत्थइ कम्माई हुंति बलिआई । जीवस्स य कम्मस्स य, पुव्वनिबद्धाई वेराई ॥५४॥ १. परिणेतारम् । २. स्वजने सुवचनाः, शकुनकाः-पक्षिणः । ॥१९७॥ Encantamaton For Personal & Private Use Only |www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy