SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिण I૮ળી सावहाणं पेक्खंती गुणावळी भणित्या-अम्मए ! मम वयणं सच्चं वियाणाहि-एसो मे पई चंदराओ एव अस्थि, अणेण लग्गमहसवेण इमा पेमलाळच्छी मम सवक्की जाया, जह अम्हाणं समागमणं इह संजायं-तहच्चिय इमो | वि केण वि पभोगेण एत्य समागओ नज्जइ, एयम्मि विसए मईयं चित्तं संकिरं वइ । तओ वीरमई क्यासीमुद्धे ! एरिसं असमंजसं किं वएसि ?, मिच्छा संसयं मा कुणाहि, चंदराओ उ आभापुरीए सुविओ अस्थि, इमो उ कणगज्झयकुमारो विज्जइ, मए पुव्वं चेव तुव कहियं-चंदनरेसाओ अहिगरूवसालिणो बहवो पुरिसा जगम्मि वट्टेइरे, तस्स पच्चक्खं अणुभवो तुह अहुणा इह होत्था, पुणरुत्तं चंदचंदत्ति किं झंखसि ?, तुम्हें पई चंदो उ मंतपहावेण मए नागो विव निबद्धो सयणम्मि निदासुहं संपत्तो अत्थि, जया तत्थ गंतूणं अहं मोइस्सामि तइया सो निधामुक्को होहिइ, मइयं वायं सच्चं मण्णसु, मुद्धा होऊण जंतं चंद-चंदत्ति मा वयसु. एयम्मि जगम्मि सरिच्छरूववया अणेगे पुरिसा दीसंति, इअ वीरमईए वयणाणि सोच्चा गुणावली मउणं धरती वि सास्वय- ly णेसु वीसासं न कुब्वइ । अह मयरज्झयभूवई अणुवमरूवं वरं विलोइऊण पुलइयदेहो रमणीजणवल्लहं रमणिज्जरूवलायण्णसागरं जामायरं सिलाहमाणो अप्पाणं धण्णयमं मण्णित्था, अहो !! एरिसो तेयंसी वरो विहिणा मज्झ भग्गेणेव विहिओ, अण्णह समाणगुणरूवाणं संजोगो मुदुल्लहो, सयलगुणमंजूसा मम नंदणा जह विहाइ तहच्चिय एयाए वरो विहिणा संपाइओ, एयाणं सहजोगो सययं होउ, सोक्खपरंपरा विय निरंतरा पइदिणं वड्ढेउ, सोहग्गं च निरग्गलं अत्थु, इअ स-मणंसि भिसं मोयंतो नरवई करमोयणसमए मणिमयकुंडल-मउड-पमुहबहुमुल्लालंकारनियर MM A८०॥ Education internet For Personal & Povale Use Only www.jainelibrary.org
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy