________________
सिरिचंदरायचरिण
चउत्थो
उद्देसो
॥१७८॥
परुप्परनिमग्गमाणसाणं उभण्हं दंपईणं दिट्ठीओ सिणेहरागनिबद्धाओ विव खणं निच्चलाओ जायाओ,विविहवत्थालंकारेहिं सक्कारिआ ते नडा नरिंदस्स पुरओ विम्हयजणगऽक्खाणगाई वण्णेइरे। पसण्णहियओ नरवई पंजरमज्झत्थं तंबचूलं विलोइऊण एयम्मि नेहालू होत्था, अवरे पउरजणा वि सिणेहदिट्ठीए तं चेव पेक्खिउं लग्गा । भूवई तं पंजरं नियंतिगम्मि आणाविऊण कुक्कुडं च पंजराओ बाहिरं निक्कासित्ता अप्पणो उच्छंगम्मि ठवेइ, तइया पेमलालच्छीए देहफरिसणेण सो कुक्कुडो संपत्तपरमपमोओ तीए हिययम्मि पवेसिउं इच्छंतो विव तीए वच्छम्मि चंचुप्पहारे विहेइ । सा वि पुलइयदेहा सुउमालकरकमलेण पुणरुत्तं तं फरिसेइ । कुक्कुडराओ कणगपंजराओ निग्गओ वि पुणो पेमलालच्छीए हिययपंजरम्मि पडिओ, पेमलालच्छी वि एयम्मि अईव नेहभरभरिआ होसी ।
रुवसंपन्न-मक्खुई, पेमपत्तं पियंवयं । कुलीणं अणुकूलं च, कलत्तं कत्थ लब्भइ ! ॥१२॥ सो कुक्कुडराओ तीए संणिहिम्मि निवसिउं समीहंतो वि मणुअवायाए वोत्तं अचयंतो सिणेहेण अणेगविहचेटाओ तं पयंसेइ । सा वि तस्स नियमाणसं समप्पित्ता तयज्झबसाणपरा होत्था । कियंत समयं गमिऊणं भूवई पुणो तं पंजरम्मि निहेऊण नडाहिवइणो समप्पेइ । तओ पत्थिवो वएइ-नडाहिव ! इमो कुक्कुडवरो तुमए कत्तो संपत्तो ?, तस्स सव्ववुत्तंतं मम साहिज्जसु । नडाहिवो साहेइ-नरवरिंद! इओ अट्ठारससयकोसदूरं आभापुरी नाम वरा नयरी वट्टइ, तत्थ गुणगणविहूसिओ चंदराओ नाम रज्ज पसासेइ, तम्स अवरमाऊए वीरमईए कत्थ वि सो संगोविओ अम्हेहिं न विलोइओ, अहुणा सा रज्ज विहेइ, तीए पुरओ अम्हे हिं नई विहिरं, तं निरिक्खिऊणं पसन्नहियया सा चंदरायमहिसिं गुणावलिं अणादरिऊणं तीए समीवाओ एवं कुक्कुडं आणावित्ता अम्हाणं
॥१७८॥
Jain Education inter
For Personal & Private Use Only
W
ww.jainelibrary.org