________________
सिरिचंद-- रायचरिए
चउत्थो उद्देसो
॥१८॥
तुम्ह भत्तुणो संजोगी दुल्लहो विज्जइ, मुकरण विणा मसाणं वल्लहजणसंजोगो कट्ठसज्झो सिआ, किंतु तुव जइ इच्छा सिया तया नडेहितो कुक्कुडं समप्पावेमि, जेण तस्स आलंबणेण तव वासराई सुहेण गच्छिस्संति । अहो ! कम्मगई विचित्ता जं अण्णहा काउं को वि न पक्कलो
दुहम्मि किं विसाएण, सुहम्मि हरिसेण किं । भवियब्वं भवेज्जेव, कम्माणं एरिसी गई ॥१६॥ अओ धिई धरिज्जमु, अप्पेणेव कालेण तुम्ह वंछि सिज्झिस्सइ, एवं पिउणो वयणं सोच्चा एयम्मि विहगम्मि सिणेहबई पेमलालच्छी बएइ--ताय ! केण वि उवाएण एवं कुक्कुडवरं मम दावेसु, जओ मम पियघरेनिवसिरो एसो पक्खी अस्थि, तेण मम अयं अईव वल्लहो अत्थि, अहं पहाणाऽइहिं पिव एवं जतेण पालिस्सामि, अओ कहपि नडवरं बोहिऊण एयं मम समप्पावेहि । पुत्तीसिणेहायत्तो मयरज्झओ तक्कालं चेव नियदूअं पेसिऊण नडाहिवई आहवेइ, सो वि सज्जो तहिं आगंतूणं कयपणामंजली नरवई भणेइसामि ! किमहं मम सरणं तुमए विहिरं, भिच्चसरिसं मं गणिऊण कज्ज आदेससु । पत्थिवो वएइ-सिवकुमार ! एस कुक्कुडो मम पुत्तीए पेमलालच्छीए ससुरधरनिवासी अत्थि, असंभवणीओ एस वुत्ततो, तह वि अज्ज सोलसवरिसंते तुव मुहाओ चंदरायस्स वुत्तो सुणिओ, अओ ससुरगेहनिवासित्तणेण एयम्मि कुक्कुडम्मि पेमलालच्छीए परमसिणेहो होइ, तओ एअस्स अप्पणम्मि कए सा अच्चंतपमुइआ होज्जा,अओ जइ तुं एवं दाहिसि तइया अम्हे तुव परमुवयारं मण्णिस्सामो, तस्स मुल्लं जं कहिज्जासि तं अप्पिस्सामु, इह अम्हाणं बलक्कारो नत्थि, किंतु तुं उत्तमपुरिसो सि, तओ अम्हाणं बंधे संपूरिस्ससि इअ अम्हाणं
१. निवसिता । २. प्रधानातिथिमिव । ३. स्मरणम् ।
॥१८॥
Jan Education inter
For Personal & Private Use Only
४.ww.jainetbrary.org