________________
सिरिचंद
रायचरिणा
उद्देसो
॥१५५॥
कमेण नडवंदं ती दिटिमग्गं अइक्कमिऊणं अग्गओ निग्गयं । तया नियनाहं अपासंती सा पियविरहहानलतविआ मुच्छिआ भूमीए पडिआ । मुछिअं तं पेक्खिऊण तीए सहीवग्गो चंदणाइसीयलुवयारेणं तं लद्धचेयणं बिहेड, तओ सइवो वि तहि समागच्च विरहदुक्खुवसामगवयणेहि तं आसासेइ । वियाणियवृत्तता वीरमई अवि तीए समीवं आगंतूणं वयासी
सुहगे ! सल्लम्महाणं, सीओवाएण निग्गयं । निकंटगं इमं रज्जं, पत्तं पयासमंतरा ॥७९॥
अम्हाणं अहुणा नेहो, वुइढिं पाविस्सए परं । पेक्खणिज्ज तए मुद्धे !, अग्गओ मम चेट्रिअं ॥८॥ समयवेइणी गुणावली 'एण्हि नत्थि अन्नो कोवि उवाओ' त्ति वियाणंती नियसासुं सिलाहमाणा तं चेव अणुसरित्था । तओ वीरमई पसण्णमाणसा गुणावलि पसंसंती सवाणं समागया ।
अह पियविरहिया गुणावली विएसगयं नियभत्तारं सुमरंती विसेसओ चिंताउरा जाया, जह जह सा भत्तणो गुणे सुमरेइ तह तह माणसवणम्मि विरहानलजाला अहिगयरा पाउन्भवेइ, विरहग्गिपीलिआ सा नयणाहिंतो अंसुधारं मुंचेइ, जीए दिसाए नियपिओ गओ, ताओ दिसाओ आगच्छंतं पवणं 'एसो वि मम पिअं फरिसित्ता समागओ' त्ति मण्णमाणी मणंसि पसण्णा हवइ । पुणो य सा नियपाणे बि रद्विसित्ता वयासी-पाणा ! तुम्हे पाणेसं विणा कहं चिट्ठिस्सह ?, जइ चलणसहावा तुम्हे हवेह, तो पाणेसम्मि गयम्मि तुम्भे किं चिद्रह ?, इत्थी पियवियोग न कयावि सहए, धिरत्थु मं भत्तवियोगे जीवंति। काहि पुण्णवंतो सामी ?, तस्स य कत्थ नवनवरसरागो ?, कत्थ य अभिणवो सिणेहो ?, सव्वं पि मम एवं
॥१५५॥
Jan Education interne
For Personal & Private Use Only
www.jainelibrary.org