________________
सिरिचंदरायचरिण
॥१५७॥
ते लहेइरे तं पुव्वं कुक्कुडरायपुरओ ठवेइरे । एवं अणेगदेसनरवइणो ताणं पहूअं धणं पयच्छति । पंजरगयकुक्कुडरायसेवापरायणसिवमालाए सह देसंतरम्मि चक्कमंता हि ते एगपहम्मि कज्जदुर्ग व नियमणोरहे साहियवंता । सा सिबमाला ससिणेहिं पइदिणं नवनवमहुरसाउफलाईहिं तं भुंजाविती स-जीवियं पिव तं रक्खंती परं सुहं समणुभवित्था । एवं नवनवकोउगरसाणंदनिमग्गा ते विदेसे भमंता कमेण वंगदेसभूसणं पुढवीभूसणं नाम नयरं समणुपत्ता, तहिं च अरिमद्दणो नाम राया रज्जं सासेइ, तस्स हि चंदरायपिउणा सद्धिं सुट्ठ संबंधो होत्था । तत्थ नयरपरिसरम्मि पडकुडीओ निम्मविऊण तस्स मज्झभागम्मि सिंघासणस्स उवरि चंदरायपंजरं ठविऊण नडपरिवारो नियनियसमुइयठाणम्मि संठिओ । नरवरिंदो 'विदेसाओ नडबुंदं समागय' ति वटै लोगमुहाओ वियाणिऊण तं च आहविऊण नाटगविहाणटुं आदिसेइ, नडाहिवो सज्जियसव्वसाहणो सपरिवारो तत्थ समागओ। सो पुव्वं कुक्कुडं पणमिऊण तस्स य आणं गहिऊण अणेगविहनदृपयोगर्दसणेण नरिंदाईणं चित्ताई अईव पसाएइ । भूवई परजणेहिं सह कुक्कुडाएसाणुसारिणो नडरायस्स भूरि दव्वं समप्पेइ, तओ सो नडरायं पुच्छेइ-दंसियबहुमाणो एसो कुक्कुडवरी तुमए कत्तो उवलद्धो ? । नडाहिवो संखेवओ तस्स वुत्तंतं वज्जरेइ
चंदरायं वियाणाहि, एयं नरिंद ! कुक्कुडं । कम्मं अस्स विमाऊए, णायव्यं असुहं इमं ॥८३॥ एयं वुत्तंतं निसमिऊण बंगराओ नडाहिवं वएइ- 'अयं चंदराओ कमागओ मम संबंधी वट्टेइ' त्ति
॥१५७॥
Jan Education in
१. भ्रमन्तः
।
For Personal & Private Use Only
pwww.jainelibrary.org