SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ सिरिचंदरायचरिण चउत्थो उद्देसो ॥२५४॥ सुद्धी विन हवेइ, तेण ते दुग्गईए चेव परिब्भमेइरे, अओ तुमए जं किंचि कायव्वं तं सम्मं वियारित्ता समायरियव्वं' ति जिणीसरवयणं निसमित्ता चंदराएण वुत्तं सामि ! जहट्ठियं चेव भवया वुत्तं, नत्थि इह संदेहो, जं च चारित्तपालणं अईव दुक्कर, तं तु कायराणं चेव, सूरपुरिसाणं तु मणयं पि नत्थि कढिणं । एवं चंदनरवइणो चारित्तग्गहणम्मि दिढयरभावं पासिऊण भगवया तस्स चारित्तदाणं अंगीकयं । तओ पमुइअमाणसो चंदराओ जह अही कंचुगं तह देहाओ सव्वाहरणाई उत्तारेइ, तओ कम्मरुक्खमूलं उक्खणतो विव मत्थयकेसे उद्धरंतो सो पंचमुट्ठिअं लोअं विहेइ । तओ सुद्धाणुट्ठाणसरूवमहन्वयगहणाय सज्जीहओ । तया जगणाहो तस्स धम्मज्झयमुहपोत्तियाइअं मुणिवेसं समप्पिऊण सिरंसि सिववहुं वसीकरिउं पिव वरसुरहिभरियं वासचुण्णं पक्खिवेइ, पच्छा इंदाइणो देवा वि तस्सोवरि वासक्खेवं विहेइरे । तओ तिलोगप्पहू तस्स महव्वयाई उच्चरावेइ, सो य रायरिसी जाओ । तओ सुरासुरनरिंदा तं चंदरायरिसिं वंदेइरे, मुमइमंतिणा वि तयाणिं चेव दिक्खा गहिआ, तेण वि चंदरायरिसिणो जहट्ठियं मंतिपयं लद्धं । तओ सिवकुमारनडो वि संसारसंतिकं नडत्तण चइत्ता लोगवंसग्गम्मि आरोहणटुं दुक्करं 'चरणकीडं काउं अभिणवं संजमनाडगकिरिअं अंगीकुणेइ, अहवा सोवि नडत्तणं मोत्तणं चारित्तं गिण्हेइ । एवं तया गुणावली-पेमलालच्छीसिवमाला तह य अवराणेगाओ चंदरायपत्तीओ नियपइमग्गाणुसारिणीओ चारित्तं गिहिसु । तओ अण्णे जणा संजमग्गहणासक्का पहुचरणसमीवम्मि विविहवयनियमे गिण्ही । १. चरणक्रीडाम् । ॥२५४॥ Jan Education For Personal Private Use Only Twww.jainelibrary.org.
SR No.600181
Book TitleSiri Chandrai Chariyam
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherNemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages318
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy