________________ प्रथमः सर्गः। इति स्म सा कारतरेण लेखितं नलस्य च स्वस्य च सल्यमीक्षते / / 3 / / प्रतिकृतिस्वप्नदर्शनादयो विरहिणां विनोदोपायाः, अथ तस्कयममुखेन दर्शना नुरागशास्या दर्शयन् प्रतिकृतिदर्शनं तावदाह-प्रियमिति / सा भैमी त्रीणि जगन्ति समाहृतानि त्रिजगत् / समाहारो द्विगुरेकवचनम् / तस्य जयिनो लोकत्रयविश्वरी श्रीः शोभा ययोस्तारशी कापि प्रियं प्रियाञ्च ती अधिलीछागृहमित्ति विलासवेश्म. कुडये विभक्त्यर्थेऽम्ययीभावः / लिखेत्युको कारुतरेण शिल्पिकाण्डेन प्रयोज्येन लेखितं नलस्य च स्वस्य च सव्यं रूपसाम्यापादनम ईसते स्म // 38 // (अब दर्शनानुरागके वर्णन प्रसङ्गम प्रतिकृति-दर्शनका वर्णन करते है-) वह दमयन्ती, 'गेकत्रय बियिनी सुन्दरतावाले किसी प्रिय तथा प्रिया अर्थात् सी पुरुषको विलासगृहकी दिवाळपर बिखो' ऐसा कहने पर चित्रकारसे लिखे गये अपने तथा नलके रूप-साम्यको देखती थी। [ उक्त कथनसे पुरुषों में नलकी तथा बियों में दमयन्तीकी सुन्दरताका तीनों लोकों में सर्वाधिक श्रेष्ठ होना सचित रोता है ] // 38 // मनोरथेन स्वपतीत नलं निशि क सा न स्वपती स्म पश्यति / अदृष्टमप्यर्थमदृष्टवैभवात्करोति सुप्तिर्जनदर्शनातिथिम् / / 3 / / मनोरथेनेति / मनोरथेन सङ्करुपेन स्वपती कृतं स्वमतृकृतं नसम् अभूततद्भावे. ध्वौ दीर्घः / स्वपती निद्राती सा दमयन्ती क निशि कुन रात्री न पश्यति स्म? सर्वस्यामपि रात्रौ दृष्टवती। तथा हि सुप्तिः स्वप्नः अदृष्टम् अत्यन्ताननुभूतमप्यर्थ किमुत मिति भावः / श्वेभवात् प्राक्तनभाग्यबलात् जनदर्शनातिथि कोकरष्टिगोचरं करोति, तदत्रापि निमित्तादहष्टात्ताहक स्वप्नज्ञानमुपसमित्यर्थः / सामान्य न विशेष. समर्थनरूपोऽर्थान्तरन्यासः // 39 // सोती हुई वह दमयन्ती ममिलापके द्वारा अपने पति बनाये गये नसको किसी रातमें नहीं देखती थी ? अर्थात प्रत्येक रातमें वह नरूको स्वप्न में देखती थी, क्योंकि स्वप्न पहले नहीं देखे गये पदार्थको भी पूर्वजन्मकी मावनासे मनुष्यको दिखला देता है। [ यद्यपि दमयन्तीने नलको पूर्व श्लोक (1138 ) के अनुसार चित्रादिमें देखा था, तथापि प्रत्यक्षमें नहीं देखने के कारण इस इलोकके उत्तरार्द्धके साथ कोई विरोध नहीं होता ] // 39 / ! निमीलितादभियुगाच निद्र या हृदोऽपि बाह्यन्द्रियमौनमुद्रितान् / अदर्शि संगोप्य कदाप्यवीक्षितो रहस्यमस्यास्स महन्महीपतिः // 40 // निमीलितादिति / निद्रया प्रयोजिकया निमीलितान्मकलितादुपरतव्यापारा. दित्यर्थः, चियुगाच तथा बाह्येन्द्रियाणां चक्षुरादीनांमौनेन व्यापार राहित्ये न मुदि. तात्प्रतिष्टधात , मनसो हिरम्यानच्यादिति भावः / हृदो हृदयादपि सनोप्य गोप यित्वेत्यर्थः, 'अन्तौं येन दशमिच्छुती'यमियुगमन सोरपादानस्वम् / अदर्शनं चात्र मनसो बाद्येन्द्रियमौनमुद्रितादिति विशेषणसामादिन्द्रियार्थसंप्रयोगमन्यज्ञान