Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अथ द्वितीयमध्ययनम् । व्याख्यातं प्रथममास्रवद्वारं, साम्प्रतं द्वितीयमारभ्यते, अस्य च पूर्वेण सहायमभिसम्बन्धः पूर्व यादृश नाम-कर्तृ-फलादिनिरूपणपूर्वकं प्रथमास्रवद्वाररूपं प्राणवधस्वरूपमुक्तम् । तस्य हेतुत्वात् 'यथोद्देशं निर्देशः' इति न्यायप्राप्तत्वाच्चेत्यस्मिन् द्वितीयाध्ययनेऽलीकवचनं स्वरूपादिनिरूपणपूर्वकं प्रदर्श्यते, तस्येदमादिसूत्रम्-' इह खलु' इत्यादि।
मूलम्-इह खलु जंबू बिइयं च अलियवयणं लहुसग-लह चवल भणियं, भयकरं, दुहकरं, अजसकरं, वेरकारगं, रति-अरति -रागदोसमणसंकिलेसवियरणं अलियं नियडिसाति जोगबहलं नीयजणनिसेवियं निस्संसं अप्पच्चयकारगं परमसाहुगरहणिजं
द्वितीय द्वार प्रारंभ प्रथम आस्रव द्वार का अर्थ कह दिया गया है, अब द्वितीय आस्रव दार प्रारंभ होता है। अब आस्रवद्वार का पूर्व आस्रवद्वार के साथ इस प्रकार से संबंध है-पूर्व आस्रवद्वार में स्वरूप, नाम कर्ता और फल आदि के निरूपण पूर्वक प्रथम आस्रवद्वाररूप प्राणवध का स्वरूप कहा है अब उसका हेतु होने से तथा “ यथोद्देशं निर्देश :" उद्देश के अनुसार ही निर्देश होता है इस नियम के अनुसार न्यायप्राप्त होने से इस द्वितीय आस्रवद्वार में अलीक वचन का उसके स्वरूप आदि का निरूपण पूर्वक कथन किया जाता है । इस आस्रवद्वार का आदिम सूत्र यह है'इह खलु जंबू' इत्यादि।
બીજા દ્વારને પ્રારંભ પહેલા આસ્રવારને અર્થ કહેવાઈ ગયે, હવે બીજા આસ્રવારનું વિવેચન શરૂ થાય છે. આ આશ્વવદ્વારને આગળને આસવ દ્વાર સાથે આ પ્રકારને સંબંધ છે–આગળના આસવદ્વારમાં સ્વરૂપ, નામ, કર્તા, ફળ આદિનું નિરૂપણ કરીને આસવદ્વારરૂપ પ્રણવધનું સ્વરૂપ બતાવ્યું છે. હવે તેના હેતુરૂપ
पाथी, तथा " यथोद्देशं निर्देशः ” देशानुसार २४ नि । थाय छे ते निय. માનુસાર ન્યાયયુક્ત હોવાથી આ બીજા આસવારમાં અસત્ય વચનનું–તેનાં સ્વરૂપાદિનાં નિરૂપણ સહિત વિવેચન કરવામાં આવે છે. આ આસ્રવદ્વારનું પહેલું सूत्र मा छ-" इह खलु जंबू" त्यादि
શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર