Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
व्याकरणसूत्रे
6
च्चावचकुलग्राह्यो यः पिण्डपातः भिक्षा, उपलक्षणाद् वस्त्रपात्राद्यन्योपधिरपिगृह्यते, तस्य लाभः = दायकात्प्राप्तिस्तस्मिन् सइ ' सति ' संजण ' संयतेन = साधुना ' भोक्तव्वं भोक्तव्यम् = परिभोक्तव्यं । ' भोक्तव्यम् ' इत्यग्रेऽपि सर्वत्र योज्यम्, कथं भोक्तव्यम् ? इत्याह--' समियं सम्यक् = अदत्तादानं यथा न भवति तथेत्यर्थः । सम्यक्त्वमेवाह - ' न सागसूवहियं ' न शाकसूपाधिकं = भोक्तव्यम् । शाकसुपाधिके भोजने कृते सति प्रमाणादधिकाहारो भवति, तेनादत्तादानदोषापत्तिर्भवति, तथा ' खद्धं ' प्रचुरं भोक्तव्यम् । 'न वेगियं न वेगितं = वेगयुक्तं वेगेन ग्रासं मुखे प्रक्षिप्य भोक्तव्यम्, 'न तुरियं' त्वरितं त्वरायुक्तं ग्रासस्य गिलने शीघ्रतां कृत्वा भोक्तव्यम् । तथा-न ' चवलं ' चपले = हस्तग्रीवादिकाय,
"
७५८
ܕ
कल्पनीय भिक्षा तथा व्रतपात्र आदि उपधि का लाभ होने पर ( संजएणं भोक्तव्वं ) मुनि को उसे अपने खाने आदि के उपयोग में लेना चाहिये । साधु को आहार किस प्रकार से कैसा लेना चाहिये सूत्रकार अब इस बात को कहते हैं - ( समियं ) अदत्तादान का दोष न लगे इस प्रकार से यतना रखते हुए (न साग स्वाहियं ) शाक और दाल की अधिकता के साथ भोजन नहीं करना चाहिये - अर्थात्-शाक और दाल की अधिकता वाला भोजन प्रमाण से अधिक खा लिया जाता है, इसलिये बत्तीस ग्रास लेने की अपेक्षा भोजन में अधिकता आने से साधु को अदत्तादान दोष की आपत्ति आती है । ( न खर्द्ध) उचित मात्रा में भी दाल शाक के साथ प्रचुर मात्रा में आहार नहीं करना चाहिये । तथा ( न वेगियं) जल्दी२ उतावली के साथ भी भोजन नहीं करना चाहिये । तथा ( न तुरियं) त्वरायुक्त होकर ग्रास के गिलने में
"
वस्त्र पात्र आदि उपधिनो साल थतां " संजएणं भोत्तब्ब" भुनिये ते पोताने માટે ખાવા આદિના ઉપયેાગમાં લેવું જોઈએ. હવે સૂત્રકાર એ વાત બતાવે છે કે મુનિએ ભેાજન કેવી રીતે ખાવું જોઇએ અને કેવુ' ન ખાવુ જોઈ એ. “ समियं ” अदृत्ताद्दाननो होष न लागे ते प्रमाणे यतना पूर्व " न सागसूवहियं શાક અને દાળની અધિકતા વાળું ભાજન કરવુ નહી, એટલે કે શાક અને દાળની અધિકતા વાળુ લેાજન પ્રમાણમાં વધારે ખવાય છે, તે કારણે ખત્રીશ ગ્રાસ કરતાં ભાજન વધારે લેવાથી સાધુને અદત્તાદાન દોષ નડે છે. ૮ न खद्धं " પ્રમાણમાં દાળ શાકની સાથે વધારે પ્રમાણમાં પણ આહાર લેવા જોઇએ નહી, તથા "न वेगियव्वं" ४ ही नही अडपथी पशु लोभन उखु लेह से नहीं, तथा "न तु. વિ”ત્વરા સહિત કાળિયા ગળે ઉતારવામાં ઝડપ કરીને પણ લેાજન નહીં કરવું
શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર