Book Title: Agam 10 Ang 10 Prashna Vyakaran Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुदर्शिनी टीका अ० १ सू० ३ अहिंसामाहात्म्यनिरूपणम्
५७१ वृषितामिव सलिलम् जलम् , प्राणरक्षकत्वात् , 'खुहियाणं पिच असणं' क्षुधितानामिवाशनम् क्षुधातपाणिनां कृतेऽशनं भोजनमिव, अन्नग्राणाः इति वचनात् । तथा-' समुद्दमझे व पोयवहणं ' समृद्रमध्ये इव पोतवहनम्-यथा समुद्रमध्ये नौः प्राणिनां त्राणाय भवति, तथैव संसारसमुद्रमध्ये इयमहिंसा प्राणिनां त्राणाय पोतायते इति भावः । तथा-'चउप्पयाणं च आसमपयं ' चतुष्पदानां च आश्रमपदम्-यथा चतुष्पदप्राणिनां कृते गोष्ठं विश्रामस्थानं तथैवाहिंसापि सर्वप्राणिनां प्राणरक्षा का साधनभूत जल होता है उसी प्रकार यह अहिंसा भी प्राणियों के प्राणों की रक्षा का एक साधन है। (खुहियाणं पिव असणं) "अन्न ही प्राण है ” इस उक्ति के अनुसार जिस प्रकार भूख से पीडित हुए प्राणियों के लिये भोजन एक मात्र आधारभूत होता है उसी प्रकार यह अहिंसा भी जीवों की रक्षा करने का एक सर्वोत्तम साधन है। ( समुद्दमज्झेव पोयवहणं ) समुद्र के बीज में नौका जिस प्रकार प्राणियों की रक्षा करने वाली होती है उसी प्रकार संसार समुद्र के बीच में पतित हुए प्राणियों की रक्षा करने के लिये यह अहिंसा ही एक सर्वोत्तम द्रढ़ नौका जैसी है। ( चउप्पयाणं च आसमपयं) चतुष्पद-जानवरों के लिये जिस प्रकार विश्रामस्थल गोष्ट होता है उसी प्रकार यह भगवती अहिंसा भी सर्वप्राणियों के लिये सर्वोत्तम विश्रामस्थल है। (दुहट्ठियाणं च ओसहिबलं ) रोगग्रस्त व्यक्तियों को जिस प्रकार ओषधि का सहारा होता है उसी प्रकार कर्मरोगग्रस्त भव्य जीवों के
સ્યાઓની પ્રાણરક્ષા માટે પાણી સાધનરૂપ બને છે, એ જ પ્રમાણે આ અહિંસા ५ प्राणीमाना प्राणु मन्यावानु मे साधन छ. “ खुहियाणं पिच असणं"
અન્ન જ પ્રાણ છે” તે કથન પ્રમાણે જેમ સુધાથી પીડાતા પ્રાણીઓ માટે ભોજન જ એક માત્ર આધાર હોય છે એ જ પ્રમાણે આ અહિંસા પણ
वानु. २क्षा ४२वानु मे सर्वोत्तम साधन छ “ समुहमज्जेव पोय वहणं" સમદ્રની વચ્ચે જેમ નૌકા પ્રાણીઓનું રક્ષણ કરે છે તેમ સંસાર સાગરમાં ડૂબેલા પ્રાણીઓની રક્ષા કરવાને માટે આ અહિંસા જ મજબૂત નૌકા જેવી छ. "चउप्पयाणं च आसमपयं” यतु५४-नवरान भाटभ गोष्ट (431) વિશ્રામસ્થાન હોય છે એ જ પ્રમાણે આ ભગવતી અહિંસા પણ સમસ્ત प्राणायाने भाट सर्वोत्तम विश्रामस्थान छ. “ दुहट्ठियाणं च ओसहि बलं " રેગીને જેમ ઔષધિને સહારે હોય છે તેમ કર્મરોગગ્રસ્ત ભવ્ય જીને
શ્રી પ્રશ્ન વ્યાકરણ સૂત્ર