Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 13 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४०
भगवती सूत्रे
गौतम ! नागकुमारी द्विविधः तत्रैको वैक्रियशरीरवान अपरः एकश्च न वैक्रियशरीरखान, तत्र यस्य शरीरं सर्वदेव अलंकारवस्त्रादिनाऽलङ्कृतं भवति विभूषितं चस प्रासादीयो दर्शनीयोऽभिरूपः प्रतिरूपश्च तदन्यस्य अलंकारवस्त्रादिभिरनलंकृताविभूषितत्वेन च न प्रासादित्व न दर्शनीयत्वं नाभिरूपत्वं न वा प्रतिरूपत्वमिति पूर्ववदेव भगवत उत्तरम् । 'जाव थणियकुमारा' यावत् स्वनितकुमारा एवमेव असुरकुमारदेववदेव स्तनितकुमाराणां द्विविधत्वं तत्र प्रासादित्वाभासादिवे च ज्ञातव्ये प्रश्नवाक्यमुत्तरवाक्यं च स्वयमेवोहनीयम् । 'वाणमंतरजोड़सियवेमाणिया एवं वेव' वानव्यन्तरज्योतिष्कवैमानिकाश्चैवमेव असुरकुमारदेवदेव वानव्यतरज्योतिष्कत्रैमानिका अपि ज्ञादव्याः, एष्वपि प्रश्नवाक्योत्तर वाक्ययोरनुसन्धानं पूर्ववदेव बोद्धव्यम् इति ॥ म्र० १ ॥
1
ही नागकुमार दो प्रकार के होते हैं । उनमें एक वैक्रियशरीरवाला होता है और दूसरा वैकियशरीरवाला नहीं होता है जिसका शरीर सर्वदा ही अलंकार वस्त्र आदि से अलंकृत एवं विभूषित बना रहता है वह प्रासादीय दर्शनीय अभिरूप और प्रतिरूप होता है। तथा जो अलंकार वस्त्र आदि से अलंकृत एवं विभूषित नहीं होता है वह प्रासादीय दर्शनीय अभिरूप और प्रतिरूप नहीं होता है। ऐसा यह भगवान् का उत्तर है । 'जाव धणिषकुमारा' असुरकुमारदेव के जैसा ही स्तनितकुमारों में द्विविधता एवं प्रासादीत्वाप्रासादीयत्वादि जानना चाहिये । प्रश्नवाक्य और उत्तरवाक्य अपने आप लगा लेना चाहिये । 'वाणमंतर जोइसिपवेमाणिया एवं चेव' असुरकुमारदेव को वक्तव्यता के जैसा ही वानव्यन्तर ज्योतिषिक एवं वैमानिक इन देवों की वक्त
છે. તે પૈકી એક વૈક્રિય શરીરવાળા ડાય છે અને બીજો વૈક્રિય શરીર વિનાના હાય છે. જેનું શરીર હંમેશાં વસ્ત્ર, અલંકાર વિગેરેથી અલકાર પામેલુ' અને વિભૂષાવાળું મનેલુ રહે છે, તે પ્રસન્નતાજનક સુંદર દેખાવવાળુ અભિરૂપ અને પ્રસન્નતા ઉપજાવનારૂ' હાય છે. તેમજ જે શરીર અલંકાર વસ્ત્ર વિગેરેથી અલંકારિત થયેલુ' અને વિભૂષિત થયેલુ' હેતુ નથી. તે પ્રસન્નતા ઉપજાવનાર, हेमावडु, मलि३५ प्रीती उपन्नववाणु होतु नथी. "जाव थणियकुमारा" અસુરકુમારદેવ પ્રમાણે સ્તનિતકુમારેશમાં બે પ્રકારપણું અને અપ્રાસાદીયપણુ વિગેરે સમજી લેવું. તેના પ્રશ્નવાકય ઉત્તરવાક્ય સ્વયં અનાવી લેવા, " वाण मंतर जोइसियवेमाणिया एवं चेव" असुरकुमार छेत्रना કથન પ્રમાણે જ વાનન્યતર ચેતિષિક અને વૈમાનિક આ દેવેશના સમધમાં પ્રાસાદીયપણા
શ્રી ભગવતી સૂત્ર : ૧૩