Book Title: Rajprashniya Sutra
Author(s): N V Vaidya
Publisher: Khadayata Book Depot
Catalog link: https://jainqq.org/explore/035223/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ zrI yazovijayajI Tolkssa o * *alcoblo '?||313 phona : 0278-2425322 507:08 596 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #2 -------------------------------------------------------------------------- ________________ RAYAPASENAIJJAM. The second Upanga of the Jain Canon. Text, edited with Commentary, Introduction, Notes, & Translation. (Part I) BY N. V. Vaidya, M. A. Professor of Sanskrit & Ardha-Magadhi, Fergusson College,-POONA 4. APK PUBLIUHED BY KHADAYATA BOOK GANDHI ROAD :: Shree Sudharmaswami Gyanbhandar-Umara, Surat DEPOT AHMEDABAD. www.umaragyanbhandar.com Page #3 -------------------------------------------------------------------------- ________________ At the "Virvijaya" Printing Press, Printed & Published by Ramnik. P. Kothari. Ratan Pole, : Sagar's Khadaki-Ahmedabad. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #4 -------------------------------------------------------------------------- ________________ // aham // श्रीमन्मलयगियाचार्यविहितवित्तियुतं श्रीमद्राजप्रश्नीयमुपाङ्गम् ॥ ॥ OM नमः ॥ प्रणमत वीरजिनेश्वरचरणयुगं परमपाटलच्छायम् । अधरीकृतनतवासवमुकुटस्थितरत्नरुचिचक्रम् ॥ 1 ॥ राजप्रश्नीयमहं विवृणोमि यथागमं गुरुनियोगात् । तत्र च शक्तिमशक्तिं गुरवो जानन्ति का चिन्ता ॥ 2 ॥ अथ कस्मादिदमुपाङ्गं राजप्रश्नीयाभिधानमिति ? उच्यते, इह प्रदेशिनामा राजा भगवतः केशिकुमारश्रमणस्य समीपे यान् जीवविषयान् प्रश्नानकार्षीत् , यानि च तस्मै केशिकुमारश्रमणो गणभृत् व्याकरणानि व्याकृतवान् , यञ्च व्याकरणसम्यकपरिणतिभावतो बोधिमासाद्य मरणान्ते शुभानुशययोगतः प्रथमे सौधर्मनानि नाकलोके विमानमाधिपत्येनाध्यतिष्ठत् , यथा च विमानाधिपत्यप्राप्त्यनन्तरं सम्यगवधिज्ञानाभोगतः श्रीमद्वर्धमानस्वामिनं भगवन्तमालोक्य भक्त्यतिशयपरीतचेताः सर्वस्वसामग्रीसमेत इहावतीर्य भगवतः पुरतो द्वात्रिंशद्विधि नाट्यमनरीनृत्यत्, नर्तित्वा च यथायुष्कं दिवि सुखमनुभूय ततश्युत्वा यत्र समागत्य मुक्तिपदमवाप्स्यति, तदेतत्सर्वमस्मिन्नुपाङ्गेऽभिधेयं, परं सकलवक्तव्यतामूलं राजप्रश्नीय इतिराजप्रश्रेषु भवं राजप्रश्नीयं । अथ कस्याङ्गस्येदमुपाङ्गं ? उच्यते, सूत्रकृताङ्गस्य, कथं तदुपाङ्गतेति चेत् , उच्यते, सूत्रकृते हाङ्गे अशीत्यधिकं शतं क्रियावादिनां, चतुरशीतिरक्रियावादिनां, सप्तषष्टिरज्ञानिकानां, द्वात्रिंशद्वैनयिकानां, सर्वसङ्ख्यया त्रीणि शतानि त्रिषष्टयधिकानि पाखण्डिकशतानि प्रतिक्षिप्य स्वसमयः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #5 -------------------------------------------------------------------------- ________________ स्थाप्यते, उक्तं च नन्द्यध्ययने-" सूयगडे णं असीयसयं किरियावाईणं चतुरासीई अकिरियावाईणं सत्तट्ठी अण्णाणियवाईणं बत्तीसा वेणइयवाईणं तिहं तेवट्ठाणं पासंडियसयाणं णिजूहं किच्चा ससमए ठाविजई" त्ति, प्रदेशी च राजा पूर्व मक्रियावादिमतभावितमना आसीत्, अक्रियावादिमतमेव चावलम्ब्य जीवविषयान् प्रश्नानकरोत्, केशिकुमारश्रमणश्व गणधारी सूत्रकृताङ्गसूचितमक्रियावादिमतप्रक्षेपमुपजीव्य व्याकरणानि व्याकार्षीत्, ततो यान्येव सूत्रकृताङ्गसूचितानि केशिकुमारश्रमणेन व्याकरणानि व्याकृतानि तान्येवात्र सवि. स्तरमुक्तानीति सूत्रकृताङ्गगतविशेषप्रकटनादिदमुपाङ्गं सूत्रकृता. ङ्गस्येति । एतद्वक्तव्यता च भगवता वर्धमानस्वामिना गौतमाय साक्षादभिहिता, तत्र यस्यां नगर्यां येन प्रक्रमेणाभ्यधीयत तदेतत्सर्वमभिधित्सुरिदमाह तेणं कालेणं तेणं समएणं आमलकप्पा नामंनयरी होत्था, रिद्धस्थिमियसमिद्धा जाव पासादीया दरिसणिज्जा अभिरूवा पडिरूवा । (sU0 1) तीसे णं आमलकप्पाए नयरीए बहिया उत्तरपुरथिमे दिसीभाए अंबसालवणे नामं चेइए होत्था, पोराणे जाव पडिरूवे । (sU0 2) तेणं कालेणं ते णमित्यादि ' 'ते' इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं, अस्यायमर्थो-यस्मिन्काले भगवान् वर्धमानस्वामी स्वयं विहरति स्म तस्मिन्निति, 'Na'miti 1 सूत्रकृते अशीतं शतं क्रियावादिनां चतुरशीतिमक्रियावादिनां सप्तषष्टिमज्ञानिकानां द्वात्रिंशतं वैनयिकवादिनां त्रयाणां त्रिषष्ट्यधिकानां पाखण्डिकशतानां नियूहं कृत्वा स्वसमयः स्थाप्यते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #6 -------------------------------------------------------------------------- ________________ वाक्यालङ्कारे, दृष्टश्चान्यत्रापि णंशब्दो वाक्यालङ्कारार्थो यथाऽइमा ण पुढवी' इत्यादाविति, 'काले' अधिकृतावसर्पिणो. चतुर्थविभागरूपे, अत्रापि गंशब्दो वाक्यालकृतौ, 'ते णं समर णं' समयोऽवसरवाची, तथा च लोके वक्तारोनाद्याप्येतस्य वक्तव्यस्य समयो वर्तते, किमुक्तं भवति ?नाद्याप्येतस्य वक्तव्यस्यावसरो वर्तते इति, तस्मिन्निति यस्मिन् समये भगवान् सूर्याभदेववक्तव्यतामचकथत् तस्मिन् समये आमलकल्पा नाम नगरी अभवत्, नन्विदानीमपि सा नगरी वर्तते ततः कथमुक्तमभवदिति ? उच्यते, वक्ष्यमाणवर्णकग्रन्थोक्तविभूतिसमन्विता तदैवाभवत् , न तु विवक्षितोपाङ्गविधानकाले, तदपि कथमवसेयमिति चेतू , उच्यते, अयं कालः अवसर्पिणी, अवसर्पिण्यां च प्रतिक्षणं शुभा भावा हानिमुपगच्छन्ति, एतच्च सुप्रतीतं जिनवचनवेदिनामतोऽभवदित्यु. च्यमानं न विरोधभाक् । सम्प्रत्यस्या नगर्या varNakamAha"riddhasthimiyasamiddhA जाव पासाईया दरिसणिजा अभिरूवा पडिरूवा" इति । ऋद्धा-भवनैः पौरजनैश्चातीव वृद्धिमुपागता, 'ऋधि वृद्धा' विति वचनात् , स्तिमिता-स्वचक्रपरचकतस्करडमरादिसमुत्थभयकल्लोलमालाविवर्जिता, समृद्धा-धनधान्यादि. विभूतियुक्ता, ततः पदत्रयस्य विशेषणसमासः, यावच्छब्देन 'पमुइयजणजाणवया' प्रमुदिताः-प्रमोदवन्तः प्रमोदहेतुवस्तूनां तत्र सद्भावात् , जना-नगरीवास्तव्यलोकाः जानपदाः-जनपदभवास्तत्र प्रयोजनक्शादायाताः सन्तो यत्र सा प्रमुदितजनजानपदा, 'आइण्णजणमणूसा' मनुष्यजनैराकीर्णा, प्राकृतत्वात्पदव्यत्ययः, "हलसयसहस्ससंकिट्ठविगिट्ठलट्ठपण्णत्तसेउसीमा" हलानां शतैः सहस्त्रैश्च सकृष्टो-विलिखिता विकृष्टा -नगर्या दूरवर्तिनी बहिर्वर्तिनीति भावः, लप्टा-मनोज्ञा प्राज्ञैःछेकैराप्ता प्राज्ञाप्ता, छेकपुरुषपरिकर्मितेति भावः, सेतुसीमा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #7 -------------------------------------------------------------------------- ________________ कुल्याजलसेक्यक्षेत्रसीमा यस्याः सा हलशतसहस्रसकृष्टविकृष्टलष्टप्राज्ञाप्तसेतुसीमा, 'कुक्कुडसंडेयगामपौरा' कुक्कटसम्पात्या ग्रामाः सर्वासु दिक्षु विदिक्षु च प्रचुरा यस्याः सा कुकुटसण्डेयग्रामप्रचुरा, 'गोमहिसगवेलगप्पभूया 'गावो-बलीवर्दा महिषाः-प्रतीता गावः-स्त्रीगव्य एडकाः--उरभ्राः ते प्रभूता यस्यां सा तथा, 'आयारवन्तचेइयजुवैविसिट्ठसन्निविट्ठबहुला' आकारवन्ति-सुन्दराकाराणि चैत्यानि युवतीनां च पण्यतरुणी. नामिति भावः, विशिष्टानि सन्निविष्टानि, सन्निवेशपाटका इति भावः, बहुलानि-बहूनि यस्यां सा तथा, 'उक्कोडियगायगंठिभेयतकरखंडरक्खरहिया' उत्कोटा-लञ्चा तया चरन्ति उत्कोटिकास्तैर्गात्रभेदैः-शरीरविनाशकारिभिर्ग्रन्थिभेदैः- ग्रन्थिच्छेदैः तस्करैः खण्डरक्षैः-दण्डपाशिक रहिता, अनेन तत्रोपद्रवकारिणामभावमाह, 'क्षेमा' अशिवाभावात् , 'निरुवदवा' राजादिकृतोपद्रवाभावात् , 'सुभिक्षा' भिक्षुकाणां भिक्षायाः सुलभत्वात्, 'विसत्थसुहावासा' विश्वस्तो-निर्भयः सुखमावासो लोकानां यस्यां सा तथा, 'अणेगकोडिकोडुंबियाइण्णणिव्वुत्तसुहा' अनेककोटीभिः-अनेककोटिसङ्ख्याकैः कौटुम्बिकैराकीर्णा निर्वृता सन्तुष्टजनयोगात् शुभा शुभवस्तूपेत. त्वात् , ततः पदत्रयस्य कर्मधारयः, "नडनट्टजल्लमल्लमुट्ठियवेलंबगकहगपवकलासकआइक्खयलंखमंखतूणइल्लतुंबवीणियाणेगतालाचराणुचरिया" नटा-नाटयितारो, नर्तका ये नृत्यन्ति, जल्ला-राज्ञः स्तोत्रपाठकाः, मल्लाः प्रतीता मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति, विडम्बकाः-विदूषकाः कथका:-प्रतीताः प्लवका-ये उत्प्लवन्ते नद्यादिकं वा तरन्ति, लासका-ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः, आख्या यिका-ये शुभाशुभमाख्यान्ति लखा-महावंशानखेलका मङ्खा:-चित्रफलकहस्ता भिक्षुकाः, 'तूणइल्ला' तूणाभिधान. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #8 -------------------------------------------------------------------------- ________________ वाद्यविशेषवन्तः तुम्बवीणिकाः - तुम्बवीणावादकाः अनेके च ये तालाचराः - तालादानेन प्रेक्षाकारिणः, एतैः सर्वैरनुचरिताआसेविता या सा तथा, (( आरामुजाण अगडत लागदीहियवप्पिणिगुणोववेया " आरामा यत्र माधवोलतागृहादिषु दम्प त्यादीन्यागत्य रमन्ते, उद्यानानि पुष्पादिमद्वृक्षसङ्कुलान्युत्वाद बहुजन भोग्यानि, अगडत्ति-अवटाः कूर्पास्तडागानि - प्रतीतानि दीर्घिकाः सारिण्यः, वप्पिणित्ति केदाराः, एते गुणोपेताः- रम्यतादिगुणोपपेता यस्यां सा तथा, 'उविद्धविउलगंभीरखातफलिहा ' उठिबद्धं-उण्डं विउलं विस्तीण गम्भीरम् - अलब्धमध्यं खातम् - उपरिविस्तीर्णमधः सङ्कुचितं परिखा च - अघ उपरि च समखातरूपा यस्यां सा तथा, 'चक्कगयमुसंढिओरोहसयग्घिजमलकवाडघणदुप्पवेसा' चक्राणि - प्रहरणविशेषरूपाणि गदाः - प्रहरणविशेषाः मुषण्ढयोऽप्येवंरूपाः अवरोधः - प्रतोलीद्वारेष्वन्तः प्राकारः सम्भाव्यते, शतधन्योमहायष्टयो महाशिला वा याः पातिताः शतानि पुरुषाणां धनन्ति, यमलानि - समस्थितद्रव्यरूपाणि यानि कपाटानि धनानि च - निश्छिद्राणि तैर्दुष्प्रवेशा या सा तथा, 'धणुकुडिलवंक पागारपरिखित्ता' धनुकुडिलं कुटिलं धनुस्ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा, 'कविसीसयवट्टरैय संठिय विरायमाणा' कपिशीर्षके वृत्तरचितसंस्थितैः- वर्तुलकृत संस्थानैर्विरा जमाना - शोभमाना या सा तथा, 'अट्टालयच रियदारगोपुर तोरणौन्नय सुविभत्तरायमग्गा' अट्टालकाः - प्राकारोपरिभृत्याश्रयविशेषाः चरिका - अष्टहस्तप्रमाणो मार्गः द्वाराणि - भवनदेवकुलादीनां गोपुराणि - प्राकारद्वाराणि तोरणानि च उन्नतानि - उच्चानि यस्यां सा तथा, सुविभक्ता- विविक्ता राजमार्गा यस्यां सा तथा ततः पदद्वयस्य कर्मधारयः, ' छेयायरियरैयदढफलिहैंदकीला' छेकेन - निपुणेनाचार्येण Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #9 -------------------------------------------------------------------------- ________________ शिल्पोपाध्यायेन रचितो दृढो-बलवान् परिघः-अर्गला इन्द्र. कीलश्व-सम्पाटितकपाटद्वयाधारभूतः प्रवेशमध्यभागो यस्यां सा तथा, 'विवणिवणिच्छित्तसिप्पिआइण्णनिव्वुयसुहा' विपणीनां-वणिकपथानां हट्टमार्गाणां वणिजां च क्षेत्रं-स्थानं सा विपणिवणिक्षेत्र तथा शिल्पिभिः कुम्भकारादिभिनिर्वतैःसुखिभिः शुभैः-स्वस्वकर्मकुशलैराकीर्णा, प्राकृतत्वाञ्च सूत्रे अन्यथा पदोपन्यासः, ततः पूर्वपदेन कर्मधारयः, 'सिंघाडगतियच उक्कचञ्चरपणियापणविविहवसुपरिमंडिया' शृङ्गाटकत्रिकचतुष्कचत्वरैः पणितानि-क्रयाणकानि तत्प्रधानेषु आपणेषु यानि विविधानि वसूनि-द्रव्याणि तैश्च परिमण्डिता, शृङ्गाटकं -त्रिकोणं स्थान, त्रिक-यत्र रथ्यात्रयं मिलति, चतुष्कंरथ्याचतुष्कमीलनात्मकं, चत्वरं-बहुरथ्यापातस्थानं, 'सुरम्मा' सुरम्या-- अतिरम्या, 'नरवैपवीन्नमहिवैपहा' नरपतिना-राज्ञा प्रविकीर्णो-गमनागमनाभ्यां व्याप्तो महीपतिपथो-राजमार्गों यस्यां सा तथा, 'अणेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीआइण्णजाणजोगा' अनेकैर्वरतुरगाणां मत्त. कुञ्जराणां रथानां च पहकरैः-सङ्घातैः तथा शिबिकाभिः स्यन्दमानीभिर्यानयुग्यैश्चाकीर्णा-व्याप्ता या सा तथा, आकी. र्णशब्दस्य मध्यनिपातः प्राकृतत्वात् , तत्र शिबिकाः-कृटाकारेणाच्छादिता जम्पानविशेषाः स्यन्दमानिकाः-पुरुषप्रमाणा जम्पानविशेषा यानानि-शकटादीनि युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येव, 'विमौलनवनलिणसोभियजला' विमुकुलैः-विकसितैनत्रैर्नलिनैः -कमलैः शोभितानि जलानि यस्यां सा तथा, 'पंडुरवरभवणपंतिमहिया उत्ताणयनयणपिच्छणिजा' इति सुगम 'पासाइया' इत्यादि प्रासादेषु भवा प्रासादीया, प्रासादबहुला इत्यर्थः, अत एव दर्शनीया द्रष्टुं योग्या, प्रासादानामतिरमणीयत्वात्, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #10 -------------------------------------------------------------------------- ________________ तथा अभि द्रष्टन प्रति प्रत्येकमभिमुखमतीव चेतोहारित्वात् रूपम्-आकारो यस्याः सा अभिरूपा. एतदेव व्याचष्टे-प्रतिरूपा, प्रतिविशिष्टम्-असाधारणम् रूपम्-आकारो यस्याः सा प्रतिरूपा ॥ 1 ॥ " तोसे ण" मित्यादि, तस्यां णमिति पूर्ववत् आमलकल्पायां नगर्या बहिः उत्तरपौरस्त्ये-उत्तरपूर्वारूपे ईशा. णकोणे इत्यर्थः, दिगभागे 'अम्बसालवणे' इति आनेः शालैश्वातिप्रचुरतयोपलक्षितं यद्वनं तदाम्रशालवनं तद्योगाच्चैत्यमपि आम्रशालवनं, चितेः-लेप्यादिचयनस्य भावः कर्म वा चैत्यं, तच इह संज्ञाशब्दत्वात् देवताप्रतिबिम्बे प्रसिद्धं, ततः स्तदाश्रयभूतं यद्देवताया गृहं तदप्युपचारात् चैत्यं, तचेह व्यन्तरायतनं द्रष्टव्यं, न तु भगवतामहतामायतनं, 'होत्था' त्ति अभवत्, तच्च किंविशिष्टमित्याह-चिरातीते पुराणे यावच्छद्धकरणात् 'सहिए कित्तिए नाए सच्छत्ते सज्झए' इत्या. द्यौपपातिकग्रन्थप्रसिद्धवर्णकपरिग्रहः । एवंरूपं च चैत्यवर्णकमुक्त्वा वनखण्डवक्तव्यता वक्तव्या, सा चैवं-' से गं अंबसालवणे चेइए एगेणं महया वणसंडेणं सवओ समंता संपरिक्खित्ते, से णं वणसंडे किण्हाभासे इत्यादि यावत्पा. साइए दरिसणिजे अभिरूवे पडिरूवे' तत्र प्रसादीयं-कृष्णावभासत्वादिना गुणेन मनःप्रसादहेतुत्वाद्दर्शनीयं चक्षुरानन्द हेतुत्वात्, अभिरूपप्रतिरूपशब्दार्थः प्राग्वत् , तत उक्तं-'जाव पडिरूवे ॥ 2 ॥ ___ असोयवरपायवपुढविसिलावट्टयवत्तव्यया ओववाइयगमेणं नेया । ( sU0 3) अशोकवरपादपस्य पृथिवीशिलापट्टकस्य च वक्तव्यता औपपातिकग्रन्थानुसारेण ज्ञेया, सा चैवं-' तस्स णं वणसंडस्स बहुमज्झदेसभाए इत्थ णं महं एगे असोगवरपायवे pannatte Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #11 -------------------------------------------------------------------------- ________________ जाव पडिरूवे, से णं असोगवरपायवे अन्नेहिं बहूहिं तिलएहिं जाव नंदिरुक्खेहिं सव्वओ समंता संपरिक्खित्ते, ते णं तिलगा जाव नन्दिरुक्खा कुसविकुसविसुद्धरुक्खमूला मूलमंतो कंदमंतो जाव पडिरूवा, ते णं तिलगा जाव नंदिरुक्खा अन्नाहिं बहूहिं पउमलयाहिं नागलयाहिं असोगलयाहिं चंपगलयाहिं चूयलयाहिं वणलयाहिं वासंतियलयाहिं ऐमुत्तयलयाहिं कुंदलयाहिं सामलयाहिं सवओ समंता संपरिक्खित्ता, ताओ णं पउमलयाओ जाव सामलयाओ निच्च कुसुमियाओ जाव पडिरूवाओ, तस्स ण असोगवरपायवस्स उवरि बहवे अट्टमंगलगा पन्नत्ता, तं जहा-सोत्थिय-सिरिवच्छ-नंदियावत्त-चद्धमाणग-भदासणकलस-मच्छ-दप्पणा सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा णीरया निम्मला निपंका निकंकडच्छाया सप्पभा समिरीया सौज्जोया पासादीया दरसणिजा अभिरूवा पडिरूवा, तस्स णं असोगवरपायवस्ल उरि षहवे किण्हचामरज्झया नीलचामरज्झया लोहियचामरज्झया हालिद्दचामरज्झया सुकिलचामरज्झया अच्छा सहा लण्हा रुप्पपट्टा वैरामयदंडा जलयामलगंधिया सुरम्मा पासाइया दरिसणिजा अभिरूवा पडिरूवा, तस्स णं असोगवरपायवस्स उरि बहवे छत्ताइछत्ता पडागाइपडागा घंटाजुयला चामरजुयला उप्पलहत्थगा पउमहत्थगा कुमुयहत्थगा लिणहत्थगा सुभगहत्थगा सोगंधियहत्थगा पोंडरियहत्थगा महापोंडरियहत्थगा सयपत्तहत्थगा सहस्सपत्तहत्थगा सव्वरयणामया अच्छा जाव पडिरूवा । तस्स णं असोगवरपायवस्स हेट्ठा एत्थ णं महं एगे पुढविसिलापट्टए पन्नत्ते इसिं खंधासमल्लीणे विक्खंभायामसुप्पमाणे किण्हे अंजणगघणकुवलयहलधरकोसेजसरिसआगासकेसकजलकक्केयणइंदनीलायसिकुसुमप्पगासे भिंगंजणभंगभेयरिटगगुलियगवलाइरेगे भमरनिकुरुंबभूए जंबूफलासणकुसुमसण Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #12 -------------------------------------------------------------------------- ________________ बंधणनीलुप्पलपत्तणिगरमरगयासासगणयणकीयसिवन्ननिद्धे घणे अज्झुसिरे रूवगपडिरूवगदरिसणिजे आयंसगतलोवमे सुरम्मे सीहासणसंठिए सुरूवे मुत्ताजालखइयंतकम्मे आइणगरूयबूरणवणीयतूलफासे सव्वरयणामए अच्छे जाव पडिरूवे' इति, अस्य व्याख्या- तस्स णमिति' पूर्ववत् वनखण्डस्य बहुमध्यदेशभागे 'अत्र' एतस्मिन् प्रदेशे महान् एकोऽशोकवरपादपः प्रज्ञप्तस्तीर्थकरगणधरैः, स च किम्भूत इत्याह-'जाव पडिरूवे' अत्र यावच्छब्देन ग्रन्थान्तरप्रसिद्धं विशेषणजातं सूचितं, तच्चेदं-दूरुग्गयकन्दमूलवट्टलट्ठसंधिअसिलिट्टे घणमसिणसिणिद्धाणुपुव्विसुजायणिरुवहविद्धपवरखंधी अणेगणरपवरभुयागेज्झे कुसुमभरसमोणमंतपत्तलविसालसाले महुकरिभमरगणगुमुगुमाइयणितिउड्डेतसस्सिरीए णाणासौणगणमि. हुणसुमहुरकण्णसुहपलत्तसद्दमहुरे कुसविकुसविसुद्धरुक्खमूले पासाइए दरिसणिज्जे अभिरुवे पडिरूवे' तत्र दूरमुत्-प्राबल्येन गतं कन्दस्याधस्तात् मूलं यस्य स दूरोद्गतकन्दमूलस्तथा वृत्तभावेन परिणत एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभिः प्रशाखाभिश्च प्रसृतो यथा वर्तुलः प्रतिभासते इति तथा लष्टाःमनोज्ञाः सन्धयः-शाखा गता यस्य स लष्टसन्धिस्तथा अश्लिष्टः-अन्यैः पादपैः सहासम्पृक्तो, विविक्त इत्यर्थः, ततो विशेषणसमासः, स च पदद्वयमीलनेनावसेयो, बहूनां पदानां विशेषणसमासानभ्युपगमात्, तथा घनो-निबिडो मसृण:कोमलत्वक् न कर्कशस्पर्शः, स्निग्धः-शुभकान्तिः, आनुपूर्व्याम्लादिपरिपाट्या सुष्टु जन्मदोषरहितं यथा भवति एवं जातः आनुपूर्वीसुजातः, तथा निरुपहत-उपदेहिकाद्युपद्रवरहितः उद्विद्धः-उच्चः प्रवरः-प्रधानः स्कन्धो यस्य स धनमसृणस्निग्यानुपूर्वीसुजातनिरुपहतोद्विद्धप्रवरस्कन्धः, तथा अनेकस्य नरस्य-मनुषस्य ये प्रवराः-प्रलम्बा भुजाः-बाहवस्तैरग्राह्यः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #13 -------------------------------------------------------------------------- ________________ 10 - अपरिमेयोऽनेकनरप्रवरभुजाग्राह्यः, अनेकपुरुषव्यामैरप्यप्रतिमेयस्थौल्य इत्यर्थः, तथा कुसुमभरेण - पुष्पसम्भारेण समीषदनमन्त्यः पत्रसमृद्धाः ' पत्तसमिद्धति खंधपित्तलमिति वचनात् विशाला - विस्तोर्णाः शालाः - शाखा यस्य स कुसुमभरसमवनमत्पत्रलविशालशालः, तथा मधुकरीणां भ्रमराणां चये गणा 'गुमगुमायिता ' गुमगुमायन्ति स्म, कर्मकर्तृत्वाकर्तरि क्तप्रत्ययो, गुमगुमेति शब्दं कृतवन्तः सन्त इत्यर्थी, निलीयमानाः - आश्रयन्त उड्डीयमानाः- तत्प्रत्यासन्नमाकाशे परिभ्रमन्तस्तैः सश्रीको मधुकरीभ्रमरगणगुमगुमायितनिलीयमानोड्डीयमानसश्रीकः, तथा नानाजातीयानां शकुनगणानां यानि मिथुनानि स्त्रीपुंसयुग्मानि तेषां प्रमोदवशतो यानि परस्परसुमधुराण्यत एव कर्णसुखानि - कर्णसुखदायकानि प्रलप्तानि - भाषणानि, शकुनगणानां हि स्वेच्छया क्रीडतां प्रमोदभरवशतो यानि भाषणानि तानि प्रलप्तानीति प्रसिद्धानि ततः 'पलत्ते ' त्युक्तं, तेषां यः शब्दो - ध्वनिस्तेन मधुरो नानाशकुनगणमिथुनसुमधुरकर्ण सुखप्रलप्तशब्दमधुरः, तथा कुशा - दर्भादयो विकुशा - वल्वजादयः तैर्विशुद्धं - रहितं वृक्षस्य -सकलस्याशोकपादपस्य, इह मूलं शाखादीनामपि आदिमो भागो लक्षणया प्रोच्यते, यथा शाखामूलमिदं प्रशाखामूलमिदमित्यादि, ततः सकलाशोकपादपसत्कमूलप्रतिपत्तये वृक्षग्रहणं, मूलं यस्य स कुशविकुशविशुद्धवृक्षमूलो, यश्चैवंविधः स द्रष्टृणां चित्तसन्तोषाय भवति, तत आह प्रासादीयः - प्रसादाय - चित्तसन्तो पाय - हितस्तदुत्पादकत्वात् प्रासादीय अत एव दर्शनीयो- द्रष्टुं योग्यः, कस्मादित्याह - 'अभिरूपो' द्रष्टारं 2 प्रत्यभिमुखं न कस्यचिद्विरागहेतू रूपमाकारो यस्यासावभिरूपः एवंरूपोऽपि कुतः ? इत्याह-प्रतिरूपः- प्रतिविशिष्टं - सकलजगदसाधारणं रूपं यस्य स प्रतिरूपः, से णं असोगत्ररपायवे ' इत्यादि ' जाव नंदिरुक्खेहिं ' ityatra " " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #14 -------------------------------------------------------------------------- ________________ 11 यावच्छब्दकरणात्, 'लौएहिं छत्तोवगेहिं सिरीसेहिं सत्तवण्णेहिं लोहिं दधिवण्णेहिं चंदणेहि अज्जुणेहि नीजेहिं कयंबेहिं फणसेहिं दाडिमेहिं सालेहिं तमालेहिं पियालेहिं पियंगूहिं रायरुकखेहिं नंदिओअद् हिं' इति परिग्रहः, एते च लवकच्छत्रोपगशिरीष सप्तपर्णदधिपर्णलुब्धकधवचन्दनार्जुननीपकदम्बफनसदाडि मतालतमालप्रियालप्रियङ्गराजवृक्षनन्दिवृक्षाः प्रायः सुप्रसिद्धाः, ' ते णं तिलगा जाव नंदिरुक्खा कुसविकुसे ऽत्यादि ते तिलका यावनंदिवृक्षाः कुशविकुशविशुद्धवृक्षमूलाः, अत्र व्याख्या पूर्ववत्, 'मूलवन्तः मूलानि प्रभूतानि दूरावगाढानि च सन्त्येषामिति मूलवन्तः कन्द एषामस्तीति कन्दवन्तः, याव च्छब्दकरणात् सन्धिमन्तो तयामन्तो सालमन्तो पवालमन्तो पत्तमतो पुष्कमंतो फलमंतो वीयमंतो अणुपुव्विसुजायरुइलवट्टभावपरिणया एगखंधा अणेगसाहप्पसाहविडिया अणेगनरवामसुप्पसारिय अगिज्झघणविपुलवट्टखंधा अच्छिदपत्ता अविर - लपत्ता अबाईइपत्ता अणईणपत्ता णिव्वुयजरढपंडुपत्ता नवहरियभिसंतपत्तभारंधयारगंभोरदरिसणिजा उवनिग्गयनवतरुणपतपल्लवा कोमल उज्जलचलंत किसलय सुकुमालपवालसोभियवरंकुरग्गसिहरा निच्चं कुसुमिया निचं मौलिया निश्चं लवैया निचं थवैया निचं गुलैया निचं गोच्छिया निचं जमलिया निश्चं जुयलिया निश्चं णमिया निचं पणमिया निश्चं कुसुमियम उलिय लवैयथव इयगुलैय गृच्छियज मलियजुयलियविणमियसुपणमियविभत्तपिंडिमंजरिवर्डिसयधरा सुकबरहिणमयणस लागा कोइलको रुगकभिंगार ककों डलकजीवंजीवक नंदीमुखक विलपिंगलक्खगकारंडव चक्कवाककलहंससारस अणेगस उणगणमिहुणविरैयसद्दोन्नैयमहुरसरणाइया सुरम्मा सुपिंडियदरियभमरमहुयरिपहकरपरिल्लवमत्त छप्पयकुसुमासवलोल महुर गुमगुमं तमुंजंतदेसभागा अब्भितरपुप्फफला बाहिरपत्तोच्छण्णा , Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #15 -------------------------------------------------------------------------- ________________ pattahi ya pupphehi ya उच्छन्नपलिच्छिन्ना निरोगका साउफला अकंटका णाणाविहगुच्छगुम्ममंडवगसोहिया विचित्तसुहकेउपभूया वाविपुक्खरिणिदीहियासु य सुनिवेसियरम्मजालघरगा पिंडिमनीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धणिं मुंचंता सुहसेउकेउबहुला अणेगसगडजाणजुग्गगिल्लिथिल्सिईयसंदमाणिपडिमोयगा पासाइया दरिसणिज्जा अभिरूवा पडिरूवा' इति परिग्रहः, अस्य व्याख्या-इह मूलानि सुप्रतोतानि यानि कन्दस्याधः प्रसरन्ति, कन्दास्तेषां मूलानामुपरिवर्तिनस्ते अपि प्रतीताः, खन्धः-थुडं त्वक्-छल्ली शाला:शाखाः प्रवालः-पल्लवाङ्करः पत्रपुष्पफलबीजानि सुप्रसिद्धानि, सर्वत्रातिशयेन क्वचिद् भूम्नि वा मतुष्प्रत्ययः, 'अणुपुत्वसुजायरुचिलवट्टभावपरिणया' इति आनुपूआ-मूलादिपरिपाटया सुष्ठु जाता आनुपूर्वीसुजाता रुचिराः-स्निग्धतया देदीप्यमानच्छविमन्तः, तथा वृत्तभावेन परिणता वृत्तभावपरिणताः, किमुक्तं भवति ?-एवं नाम सर्वासु दिक्षु विदिक्षु च शाखाभिः प्रशाखाभिश्च प्रसूता यथा वर्तुलाः. संजाता इति, आनुपूर्वीसुजाताश्च ते रुचिराश्च आनुपूर्वीसुजोतरुचिरास्ते च ते वृत्तभावपरिणताश्च आनुपूर्वीसुजातरुचिरवृत्तभावपरिणताः ते तथा, तिलकादयः पादपाः प्रत्येकमेकस्कन्धाः, प्राकृते चास्य स्त्रीत्वमिति 'एगखंधा' इति सूत्रपाठः, तथा अनेकाभिः शाखाभिः प्रशाखाभिश्च मध्यभागे विटपो-विस्तारो येषां ते तथा, तिर्यग् बाहुद्वयं प्रसारणप्रमाणोव्यामः,व्यामीयन्ते-परिच्छिद्यन्ते रज्वाद्यनेनेति व्यामः, बहुलवचनात् 'करणे क्वचिदिति डप्रत्ययः, अनेकैर्नरव्यामैः-पुरुषव्यामैः सुप्रसारितैरग्राह्यः अप्रमेयो घनोनिबिडो विपुलो-विस्तीर्णो वृक्षः-स्कन्धो येषां ते अनेकनर. व्यामसुप्रसारिताग्राह्यघनविपुलवृत्तस्कन्धाः, तथा अच्छिद्राणि पत्राणि येषां ते अच्छिद्रपत्राः, किमुक्तं भवति ? न तेषां पत्रेषु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #16 -------------------------------------------------------------------------- ________________ वातदोषतः कालदोषतो वा गडरिकादिरितिरुपजातो येन तेषु पत्रेषु छिद्राण्यभविष्यन्नित्यच्छिद्रपत्राः अथवा एवं नामान्योऽन्यं शाखाप्रशाखानुप्रवेशात् पत्राणि पत्राणामुपरि जातानि येन मनागप्यपान्तरालरूपं छिद्रं नोपलक्ष्यते इति, तथा चाह-'अ. विरलपत्ता' इति, अत्र हेतौ प्रथमा, ततोऽयमर्थः-यतः अविर. लपत्रा अतोऽच्छिद्रपत्राः, अविरलपत्रा इति कुत इत्याहावातीनपत्रा वातीनानि-वातोपहतानि, वातेन पातितानीत्यर्थः, न वातीनानि अवातीनानि पत्राणि येषां ते तथा, किमुक्तं भवति ?-न प्रबलेन खरपरुषेण वातेन तेषां पत्राणि भूमौ निपा. त्यन्ते, ततोऽवातोनपत्रत्वादविरलपत्रा इति अच्छिद्रपत्रा इति, अच्छिद्रपत्रा इत्यत्र प्रथमव्याख्यानपक्षमधिकृत्य hetumAha'aNaIipattA' न विद्यते इतिः-गडुरिकादिरूपा येषां तान्यती. तीनि, अतीतीनि पत्राणि येषां ते अतोतिपत्राः, अतीतिपत्रत्वा. चाच्छिद्रपत्राः, 'निद्धयजरढपंडुपत्ता' इति नि तानि-अपनीतानि जठरानि पाण्डुपत्राणि येभ्यस्ते नि तजरठपाण्डुपत्राः, किमुक्तं भवति ?-यानि वृक्षस्थानि जरठानि पाण्डुपत्राणि वातेन निर्दृय भूमौ पातितानि भूमेरपि च प्रायो निर्द्धय निर्द्धयान्यत्रापसरितानीति, 'नवहरियभिसंतपत्तभारंधयारगंभीरदरिस. णिज्जा' इति नवेन-प्रत्यग्रेण हरितेन-नीलेन भासमानेन स्निग्धत्वेन वा दीप्यमानेन पत्रभारेण-दलसञ्चयेन यो जातोऽन्धका रस्तेन गम्भीरा-अलब्धमध्यभागाः सन्तो दर्शनीया नवहरितभासमानपत्रमारान्धकारगम्भीरदर्शनीयाः, तथा उपविनिर्गतैः निरन्तरविनिर्गतैरिति भावः, नवतरुणपत्रपल्लवैस्तथा कोमलैः मनोरुज्वलैः-शुद्धैश्चलद्भिःईषत्कम्पमानैः किसलयैः-अवस्थाविशेषोपेतैः पल्लवविशेषैस्तथा सुकुमारैः प्रवालैः-पल्लवाङ्करैः शोभितानि वराङ्कराणि-वराङ्करोपेतानि अग्रशिखराणि येषां ते उपविनिर्गतनवतरुणपत्रपल्लवकोमलोज्वलचलत्किसलयसु. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #17 -------------------------------------------------------------------------- ________________ कुमारप्रवालशोभिलवराङ्कुरायशिखराः, शशाभलवराङ्कुरानाशखराः, इहाङ्करप्रवालयोः कालकृतावस्थाविशेषाद्विशेषो भावनीयः, तथा नित्यं-सर्वकालं, षट्स्वपि ऋतुषु इत्यर्थः, 'कुसुमिताः' कुसुमानि-पुष्पाणि सञ्जातान्येषामिति कुसुमिताः, तारकादिदर्शनादितप्रत्ययः, 'निचं मालैया' (मौलिया) इति नित्यं-सर्वकालं मुकुलितानि, मुकुलानि नाम कुड्मलानि कलिका इत्यर्थः, 'निच्चं लवैया' इति पल्लविताः, नित्यं 'थवैया' इति स्तबकिताः स्तबकभारवन्त इत्यर्थः, नित्यं 'गुलैया' इति गुल्मिताः स्तबकगुल्मौ गुच्छविशेषौ, नित्य 'गोच्छिया गोच्छवन्तः' नित्यं 'जमलिया' यमलं नाम समानजातीययोर्युग्मं तत् सञ्जातमेषामिति यमलिताः, नित्यं युगलिता युगलं-सजातीयविजातीययो. ईन्द्रं तदेषां सजातमिति युगलिताः, तथा नित्यंसर्वकालं फलभरेण विनताः-ईषन्नताः, तथा नित्यं महता फलभरेण प्रकर्षणातिदूरं नताः प्रणताः, तथा नित्य-सर्वकालं सुविभक्तः-सुविच्छित्तिकः प्रतिविशिष्टो मञ्जरीरूपो योऽवतंसकस्तद्धरास्तद्धारिणः, एवं सर्वोऽपि कुसुमितत्वादिको धर्म एकैकस्य वृक्षस्योक्तः, साम्प्रतं केषाश्चिद्वृक्षाणां सकलकुसुमि. तत्वादिधर्मप्रतिपादनार्थमाह-'निचं कुसुमियमौलियेत्यादि,' किमुक्तं भवति-केचित्कुसुमितायेकैकगुणयुक्ताः केचित्समस्तकुसुमितादिगुणयुक्ता इति, अत एव कुसुमियमालैयमौलियेत्यादिपदेषु कर्मधारयः, तथा शुकबर्हिणमदनशालिकाकोकिलाकोरककोभवभिङ्गारककोण्डलकजीवंजीवकनन्दीमुखकपिलपिङ्गलाक्षकारण्डवचक्रवाककलहंससारसाख्यानामनेकेषां शकुनगणानां मिथुनैः-स्त्रीपुंसयुक्तैर्यद्विचरितम्-इतस्ततोगमनं यच्च शब्दोनतिकं-उन्नतशब्दकं मधुरस्वरं च नादितं-लपितं येषु ते तथा, अत एव सुरम्याः-सुष्टु रमणीयाः, अत्र शुकाः-कीराः, बहिणो मयूराः, मदनशालिकाः-शारिकाः, कोकिला:-पिकाः, चक्रवाक Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #18 -------------------------------------------------------------------------- ________________ कलहंससारसाः प्रतोताः, शेषास्तु जीवविशेषा लोकतो वेदितव्याः, तथा सम्पिण्डिताः एकत्र पिण्डीभूताः दृप्ताः-मदोन्मत्ततया दध्माता भ्रमरमधुकरीणां पहकराः-सङ्घाताः 'पहकर ओरोह संघाया' इति देशीनाममालावचनात् यत्र ते सम्पिण्डितदृप्तभ्रमरमधुकरीपहकराः, तथा परिलीयमानाः-अन्यत आगत्याश्रयन्तो मत्ताः षट्पदाः कुसुमासवलोलाः-किअल्कपानलम्पटा मधुरं गुम गुमायमाना गुञ्जन्तश्व-शब्दविशेषं च विदधाना देशभागेषु येषां ते परिलीयमानमत्तषट्पदकुसुमासवलोलमधुरगुमगुमायमानगुञ्जद्देशभागाः, गमकत्वादेवमपि समासः, ततो भूयः पूर्वपदेन विशेषणसमासः, तथा अभ्यन्तराणि अभ्य. न्तरभागवर्तीनि पुष्पाणि च फलानि च पुष्पफलानि येषां ते तथा, 'बाहिरपत्तोच्छन्ना इति' बहिस्तः पत्रैश्छन्ना-व्याप्ता बहिःपत्रच्छन्नाः, तथा पत्रैश्च पुष्पैश्च अवच्छन्नपरिच्छन्नाः- अत्यन्तमाच्छादिताः, तथा नीरोगकाः-रोगवर्जिता अकण्टकका:-कण्टकरहिताः, न तेषां प्रत्यासन्ना बब्बूलादिवृक्षाः सन्तीति भावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, तथा स्निग्धानि फलानि येषां ते स्निग्धफलाः, तथा प्रत्यासन्नै नाविधैःनानाप्रकारैर्गुच्छैः-वृन्ताकोप्रभृतिभिर्गुल्मैः--नवमालिकादिभिर्मण्डपकैः शोभिता नानाविधगुच्छगुल्ममण्डपकशोभिताः, तथा विचित्रैः-नानाप्रकारैः शुभैः-मण्डनभूतैः केतुभिः-ध्वजैर्बहुलाव्याप्ता विचित्रशुभकेतुबहुलाः, तया 'वाविपुक्खरिणोदीहियासु य सुनिवेसियरम्मजालघरगा' वाप्यश्चतुरस्राकारास्ता एव वृत्ताः पुष्करिण्यः, यदिवा पुष्कराणि वर्तन्ते यासु ताः पुष्करिण्यः, दीर्घिका ऋजुसारिण्यः, वापीषु पुष्करिणीषु दीर्घिकासु च सुष्टु निवेशितानि रम्याणि जालगृहकाणि येषु ते वापीपुष्करिणीदीर्घिकासु सुनिवेशितरम्यजालगृहकाः, तथा पिंडिमा-पिण्डिता सती निर्हारिमा-दूरं विनिर्गच्छन्ती पिण्डिमनिर्हारिमा तां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #19 -------------------------------------------------------------------------- ________________ sugandhi सुगन्धिकां शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशात् मनोहरा शुभसुरभिमनोहरा तां च, 'महया' इति प्राकृतत्वात् द्वितीयार्थे तृतीया, महतीमित्यर्थः, गन्धघ्राणिं यावद्भिर्गन्धपुद्गलैर्गन्धविषये गन्धघाणिरुपजायते तावती गन्धपुद्गलसंहतिरुपचारात् गन्धघ्राणिरित्युच्यते, तां निरन्तरं मुश्चन्तः, तथा, 'सुहसे उकेउबहुला' इति शुभाः-प्रधाना इति सेतवोमार्गा आलवालपाल्यो वा केतवो-ध्वजा बहुला बहवो येषां ते तथा,' अणेगरहसगडजाण जुग्गगिल्लिथिल्लिसिवियसंदमाणियपडिमोयणा' इति, रथा द्विविधाः-क्रोडारथाः सङ्ग्रामरथाश्च, शकटानि प्रतीतानि, यानानि-सामान्यतः शेषाणि वाहनानि युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानानि शिबिकाः-कूटाकारेणाच्छादिता जम्पानविशेषाः स्यन्दमानिकाः-पुरुषप्रमाणजम्पानविशेषाः, अनेकेषां रथशकटादीनां मध्येऽतिविस्तीर्णत्वात् प्रतिमोचनं येषु तत्तथा, 'पासादीया' इत्यादिपदचतुष्टयं प्राग्वत्, 'ते णं तिलगा' इत्यादि पाठसिद्धं, नवरं 'नागलयाहिं' ति नागाः-द्रुमविशेषाः 'वणलयाहिं' ति वना अपि द्रुमविशेषाः, द्रुमाणां च लतात्वमेकशाखाकानां द्रष्टव्यं, ये हि द्रुमा ऊर्ध्वगतैकशाखा न तु दिग्विदिक्प्रसृतबहुशाखास्ते लता इति प्रसिद्धाः, 'निच्चं कुसुमियाओ जाव पडिरूवोओ' इत्यत्र यावच्छन्दकरणात् 'निचं कुसु. मियोओ निचं मालैयाओ निञ्च लवैयाओ निच्चं थवैयाओ निच्चं गुच्छियाओ निच्चं गुम्मियाओ निचं जमलियाओ निश्चं जुयलियाओ निचं विणमियाओ निञ्च पणमियाओ सुविभत्तपडिमंजरिवडिंसगधरीओ निचं कुसुमियमालैयथवैयलवैयगुम्मियजमलियजुयलियगुच्छियविणमियपणमियसुविभत्तपडिमजरिवडिंसगधरीओ संपिडियदरियभमरमहुयरिपहकरपरिलेंतमत्तछप्पयकुसुमासवलोलमहुरगुमगुमेंतगुंजंतदेसभागाओ pAsAShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #20 -------------------------------------------------------------------------- ________________ इयाओ दरिसणिजाओ अभिरुवाओ पडिरूवाओ इति' एतञ्च समस्तं प्राग्वद् व्याख्येयं, तस्य 'Na'miti प्राग्वत्, अशोकवरपादपस्य उपरि बहूनि अष्टावष्टौ मङ्गलकानि प्राप्तानि, तद्यथा-स्वस्तिकः श्रीवृक्षो 'नंदियावत्ते' इति नन्द्यावर्तः, कचिद् नन्दावत्त इति पाठः, तत्र नन्दावर्त इति शब्दसंस्कारः वर्धमानकं-शरावसम्पुट भद्रासनं कलशो मत्स्ययुग्मं दर्पणः एतानि चाष्टावपि मङ्गलकानि सर्वरत्नमयानि अच्छानि-आका. शस्फटिकवदतीव स्वच्छानि श्लक्ष्णानि-श्लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्लक्ष्ण-( तन्तु-) निष्पन्नपटवद् लण्हानि-मसृणानि घुण्टितपटवद् 'घट्ठाईति घृष्टानीव घृष्टानि खरशाणया पाषाणप्रतिमावत् 'मट्ठाईति मृष्टानोव मृष्टानि, सुकुमारशाणया पाषाणप्रतिमेव, अत एव नीरजांसि-स्वाभाविकरजोरहितत्वात्, निर्मलानि-आगन्तुकमलाभावात्, निष्पङ्कानि-कलङ्कविकलानि कर्दमरहितानि वा निष्कङ्कटा-निष्कवचा निरावरणा निरुपघा. तेति भावार्थः छाया-दीप्तिर्येषां तानि निष्कङ्कटच्छायानि 'सप्रमाणि' स्वरूपतः प्रभावन्ति 'समरीचीनि' बहिर्विनिर्गतकिर* णजालानि, अत एव सोद्योतानि-बहिर्व्यवस्थितवस्तुस्तोमप्रकाशकराणि 'पासाइया' इत्यादिपदचतुष्टयव्याख्या पूर्ववत् । 'तस्स णमित्यादि, तस्य 'Na'miti प्राग्वत् , अशोकवरपाद: पस्योपरि बहवः कृष्णचामरध्वजाः, चामराणि च ध्वजाश्च चामरध्वजाः कृष्णाश्च ते चामरध्वजाश्च कृष्णचामरध्वजाः, एवं नीलचामरध्वजाः, लोहितचामरध्वजाः, हारिद्रचामरध्वजाः, शुक्लचामरध्वजाः, एते च कथम्भूता इत्याह-अच्छाः-स्फटिकवदतिनिर्मलाः, श्लक्ष्णाः-श्लक्ष्णपुद्गलस्कन्धनिष्पन्नाः, 'रुप्पपट्टा' इति रूप्यो-रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते रूप्यपट्टाः 'वैरदण्डा' इति वज्रो-वज्ररत्नमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते वज्रदण्डाः, तथा जलजानामिव 2 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #21 -------------------------------------------------------------------------- ________________ जलजकुसुमानां पद्मादीनामिवामलो गन्धो येषां ते जलजामलगन्धकाः अत एव सुरम्याः-अतिशयेन रमणीयाः 'पासाइया' इत्यादि पूर्ववत्, तस्स णमिति प्राग्वत्, अशोकवरपादपस्योपरि बहूनि छत्रातिच्छत्राणि छत्रात्-लोकप्रसिद्धादेकसङ्ख्याकादतिशायीनि छत्राणि उपर्यघोभागेन द्विसङ्ख्यानि त्रिसङ्ः ख्यानि वा छत्राणि छत्रातिच्छत्राणि, तथा बह्वयः 'पडागाइपडागा' इति पताकाभ्यो लोकप्रसिद्धाभ्योऽतिशायिन्यः पताकाः पता कातिपताकाः बहूनि तेष्वेव छत्रातिच्छत्रादिषु घण्टोयुगलानि चामरयुगलानि, तथा तत्र तत्र प्रदेशे उत्पलहस्तकाःउत्पलाख्या जलजकुसुमसङ्घातविशेषाः, एवं पद्महस्तकाः कुमुदहस्तकाः नलिनहस्तकाःसुभगहस्तकाः सौगन्धिकहस्तकाः पुण्डरीकहस्तकाः महापुण्डरीकहस्तकाः शतपत्रहस्तकाः सहस्रपत्रहस्तकाः सुभगहस्तकाः, उत्पलं-गर्दभकं पद्म-सूर्यविकासि पङ्कजं कुमुदं-करवं नलिनम्-ईषद्रक्तं पद्मं सुभगं-पद्मविशेषः सौगन्धिकं-कल्हार पुण्डरीकं-श्वेताम्बुजं तदेवातिविशालं महापुण्डरीकं शतपत्रसहस्रपत्रे पत्रसङ्ख्याविशेषावच्छिन्नौ पद्मविशेषौ, एते च छत्रातिच्छत्रादयः सर्वेऽपि सर्वरत्नमया:सर्वात्मना रत्नमयाः 'अच्छा सण्हा' इत्यादि विशेषणजातं पूर्ववत् , 'तस्स 'मित्यादि, तस्य 'Na'miti प्राग्वत् अशोकवरपादपस्याधस्तात, 'एत्थ णमिति अशोकवरपादपस्य यदधः अत्र 'ण मिति पूर्ववत् एको महान् पृथ्वीशिलापट्टकः प्रज्ञप्तः, कथम्भूत इत्याह-'इसिंखंधो समल्लोणे' इत्यादि, इह स्कन्धः स्थुडमित्युच्यते, तस्याशोकवरपादपस्य यत् स्थुडं तत् ईषद्मनाक् सम्यग् लीनस्तदासन्न इत्यर्थः, 'विक्खम्भायामसुप्पमाणे' इति, विष्कम्मेनायामेन च शोभनम्-औचित्यानतिवर्ति प्रमाण यस्य स विष्कम्भायामसुप्रमाणः, कृष्णः कृष्णत्वमेव निरूपयति- अंजणघणकुवलयहलहरकोसेजसरिसा' Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #22 -------------------------------------------------------------------------- ________________ 19 अञ्जनको वनस्पतिविशेषः घनो - मेघः कुवलयं - नीलोत्पलं हलधरकौशेयं - बलदेववखं तैः सदृशः समानवर्णः, 'आगासकेसकज्जलकक्केयणइंदनीलायसिकुसुमप्पगासे' आकाश धूलीमेघादिविरहितं, केशाः- शिरसिजाः, कज्जलं - प्रतीतं, कर्केतनेन्द्रनीलौ - मणिविशेषौ अतसीकुसुमं प्रसिद्धमेतेषामिव प्रकाशो दीप्तिर्यस्य स तथा 'भिंगंजणभंगमेयरिट्ठगनील गुलियगवलाइरेगे' इति भृङ्गः - चतुरिन्द्रियः पक्षिविशेषः अञ्जनं-सौवीराञ्जनं तस्य भङ्गेन - विच्छित्त्या भेदः - छेदोऽञ्जनभङ्गभेदो रिष्ठका रत्नविशेषः नीलगुटिकाः - प्रतीताः, गवलं - माहिषं शृङ्गं तेभ्योऽपि कृष्णत्वेनातिरेको यस्य स तथा ' भ्रमरनिकुरम्बभूए इति अत्र भूतशब्द औपम्यवाची, यथायं लाटदेशः सुरलोकभूतः सुरलोकोपम इत्यर्थः, ततोऽयमर्थः - भ्रमरनिकुरुम्बोपमः, ' जंबूफल असणकुसुमबंधणनीलुप्पलपत्तनिकरमरगयआसासगनयणकीयासिवण्णे' जम्बूफलानि प्रतीतानि, असनकुसुमबन्धनं - असनपुष्पवृन्तं नीलोत्पलपत्रनिकरो मरकतमणिः प्रतीतः, आसासको - बीयकाभिधानो वृक्षः, नयनकीको - नेत्रमध्यताराः, असि - खङ्गं तेषामिव वर्णो यस्य स तथा; स्निग्धो न तु रूक्षः घनो - निबिडो न तु कोष्ठक इव मध्यशुषिरः 'अज्झसिरे' इति लक्ष्णशुषिररहितः, 'रूवगपडिरूवगदरिसणिज्जे' इति रूपकाणां यानि तत्र सङ्क्रान्तानि ( प्रतिरूपकाणि ) प्रतिबिम्बानि तैः दर्शनीयो रूपकप्रतिरूपक दर्शनीयः, 'आदर्शतलोपमः' आ दर्शो - दर्पणस्तस्य तलं तेन समतयोपमा यस्य स आदर्श - तलोपमः, सुष्ठु मनांसि रमयतीति सुरम्यः 'कुद्वहुल' मिति वचनात् कर्तरि यप्रत्ययः, 'सिंहासणसंठिए' इति सिंहासनस्येव संस्थितं-संस्थानं यस्य स सिंहासनसंस्थितः, अत एव सुरूपः- शोभनं रूपम् - आकारो यस्य स सुरूपः, इतश्च सुरूपो यत आह-'मुत्ताजालखइयंतकम्मे' मुक्ताजालानि - मुक्ताफलसमूहाः www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat " Page #23 -------------------------------------------------------------------------- ________________ 20 खचितानि अन्तकर्मसु-प्रान्तप्रदेशेषु यस्य स मुक्ताजालखचि. तान्तकर्मा, 'आइणगरूयबूरनवनीयतूलफासे' आजिनक-चर्ममयं वस्त्रं रूतं-प्रतीतं बूरो-वनस्पतिविशेषः नवनीत-म्रक्षणं तूलं-अर्कतूलं तेषामिव कोमलतया स्पर्शो यस्य स आजिनकरूतबूरनवदीततूलस्पर्शः, 'सव्वरयणामए' इत्यादिविशेषणकदम्बकं प्राग्वत् ॥ सेओ राया धारिणी देवी, सामी समोसढे, परिसा निग्गया, जाव राया पज्जुवासइ । ( mU0 4) ___ 'सेओ राया धारिणी देवी जाव समोसरणं samatta'miti वस्यां आमलकल्पायां नगर्या श्वेतो नाम राजा, तस्य समस्तान्तःपुरप्रधाना भार्या सकलगुणधारिणी धारिणीनामा देवी, 'जाव समोसरणं समत्त मिति यावच्छब्दकरणाद्राजवर्णको देवीवर्णकः समवसरणं चौपपातिकानुसारेण तावद्वक्तव्यं यावत्समवसरणं समाप्त, तञ्चैवं-'तत्थ णं आमलकप्पाए नयरीए सेओ नाम राजा होत्था, महयाहिमवंतमहंतमलयमंदरमहिंदसारे अञ्चंतविसुद्धरायकुलवंसप्पमूए निरंतरं रायलक्खणविराइयंगमंगे बहुजणबहुमाणपूइए सव्वगुणसमिद्धे खत्तिए मुइए मुद्धाभिसित्ते माउपिउसुजाए दय(व्य)पत्ते सोमं. करे सीमंधरे खेमंकरे खेमंधरे मणुस्सिदे जणवयपिया जणवयपाले जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसवरे पुरिससीहे पुरिसवग्धे पुरिसआसीविसे पुरिसवरपोंडरीए पुरिसवरगंधहत्थी ar3e दित्ते वित्तेवित्थिण्णविपुलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजायरूवरजए आओगपओगसंपउत्ते विच्छडियपौरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभुए पडिपुण्ण जंतकोसकोट्ठागाराउहघरे बहुदुब्बलपश्चामित्ते ओहयकंटयं म. Shree Sudharmaswami ङ्यन्भन्दर्-ऊमर, षुरत् www.umaragyanbhandar.com मलयमंदरमहराइयंगमंगे बहुपिउसुजाप Page #24 -------------------------------------------------------------------------- ________________ लियकंटयं उद्धियकंटय अप्पडिकंटयं ओहयसत्तुं निहयसनु मलियसर्नु उद्धियसत्तुं निजियसत्तुं पराइयस ववगयदुन्भिक्खदोसमारिभयविप्पमुकं खेमं सिवं सुभिक्खं पसंतर्डिबडमरं रजं पसासेमाणे विहरै । तस्स णं सेयरण्णो धारिणीनामं देवी होत्था, सुकुमालपाणिपाया अहोणपडिपुण्णपंचिंदियसरीरा लक्खणवंजणगुणोववेया माणुम्माणपमाणपडिपुण्णसुजायसव्वं. गसुदरंगा ससिसोमागारकंतपियदसणा सुरूवा करयलपरिमियपसत्थतिवलिवलियमझा कुंडलुल्लिहिय [ वीण ] गंडलेहा कोमुइयरयणियरविमलपडिपुण्णसोमवयणा सिंगारागारचारवेसा संगयगयहसियभणियचिट्ठियविलासललियसंलावनिउण जुत्तोवयारकुसला सुंदरथणजघणवयणकरचरणणयणलायण्णविलासकलिया सेएण रणा सद्धिं अणुरत्ता अविरत्ता इट्टे सहफरिले रसरूवगंधे पंचविहे माणुस्सए कामभोगे पञ्चणुभवमाणा विहरै.' / एष राजदेवीवर्णकः, अस्य व्याख्याऽमहयाहिमवंतेति' महाहिमवान् हैमवतस्य क्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतः मलयः-पर्वतविशेषः सुप्रतीतो मन्दरोमेरुर्महेन्द्रः-शक्रादिको देवराजस्तद्वत् सारः-प्रधानो महाहिमवन्तमहामलयमन्दरमहेन्द्रसारः, तथा अत्यन्तविशुद्धे राजकुलवंशे प्रसूतोऽत्यन्तविशुद्धराजकुलवंशप्रसूतः, तथा 'निरन्तरं रायलक्खणविराइयंगमंगे' इति निरन्तरमपलक्षणव्यवधानाभावेन राजलक्षणः-राज्यसूचकैलक्षणैर्विराजितानि अङ्गप्रत्यङ्गानि यस्य स निरन्तरराजलक्षणविराजितागमङ्गः, तथा बहुभिर्जनः बहुमानेन-अन्तरङ्गप्रीत्या पूजितो बहुजनबहुमानपूजितः, कस्मादित्याह-सव्वगुणसमिद्धे ' सर्वैः शौर्योपशमादिभिर्गुणैः समृद्धः-स्फीतः सर्वगुणसमृद्धः ततो बहुजनबहुमानपूजितो, गुणवत्सु प्रायः सर्वेषामपि बहुमानसम्भवात् , तथा 'खत्तिए' इति क्षत्रस्यापत्यं क्षत्रियः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #25 -------------------------------------------------------------------------- ________________ 22 'क्षत्रादिय' इति इयप्रत्ययः, अनेन नवमाष्टमादिनन्दवत् राजकुलप्रसूतोऽपि न हीनजातीयः, किन्तु उत्तमजातीय इत्यावेदितं, तथा 'मुदितः' सर्वकालं हर्षवान्, प्रत्यनीको. पद्रवासम्भवात् , तदसम्भवश्च प्रत्यनीकानामेवाभावात् , तथा चाह- मुद्धाभिसित्ते' प्रायः सर्वैरपि प्रत्यन्तराजैः प्रतापमसहमान न्यथास्माकं गतिरिति परिभाव्य मूर्द्धभिः-मस्तकैरभिषिक्तः-पूजितो भूर्धाभिषिक्तः, तथा मातृपितृभ्यां सुजाता मातृपितृसुजातः, अनेन समस्तगर्भाधानप्रभृतिसम्भविदोषविकल इत्यावेदितः, तथा दया (द्रव्य) प्राप्तः स्वभावतः शुद्धजीवद्रव्यत्वात् , तथा सेवागतानामपूर्वापूर्वनृपाणां सीमांमर्यादां करोति यथा एवं वर्तितव्यमेवं नेति सीमङ्करः, तथा पूर्वपुरुषपरम्परायातां स्वदेशप्रवर्तमानां सीमां-मर्यादां धारयति पालयति न तु विधुम्पतीति सीमन्धरः, तथा क्षेमं-वश वर्तिनां उपद्रवाभावं करोति क्षेमङ्करः चौरादिसंहारात् तथा तत् धारयति आरक्षकनियोजनात् क्षेमन्धरः, अत एव मनुष्येन्द्रः, तथा जनपदस्य पितेव जनपदपिता, कथं पितेवेत्यत आह-' जनपदपालः ' जनपदं पालयतीति जनपदपालः, ततो भवति जनपदस्य पितेव. तथा जनपदस्य शान्तिकारितया पुरोहित इव जनपदपुरोहितः, तथा सेतुः-मार्गस्तं करोतीति सेतुकरः, मार्गदेशक इति भावः, केतुः-चिह्न तत्करोतीति केतुकरः, अद्भुतसंविधानकारीति भावः, तथा नरेषु-मनुष्येषु मध्ये प्रवरो-नरप्रवरः, स च सामान्यमनुष्यापेक्षयापि स्यादत आह-'पुरिसवरे' पुरुषेषु-पुरुषाभिमानेषु मध्ये वरः-प्रधानः उत्तमपौरुषोपेतत्वादिति पुरुषवरः, यतः पुरुषः सिंह इवाप्रतिमलतया पुरुषसिंहः, तथा पुरुषो व्याघ्र इव शूरतया पुरुषव्याघ्रः, पुरुष आशीविष इव दोषविनाशनशीलतया पुरुषाशीविषः पुरुषः वरपुण्डरीकमिवोत्तमतया bhuvanasarovara Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #26 -------------------------------------------------------------------------- ________________ 23 भूषकत्वाद पुरुषवरपुण्डरीकः, पुरुषः वरगन्धहस्तीव परानसहमानान् प्रतीति पुरुषवरगन्धहस्ती ततो भवति पुरुषवरः, तथा आढ्यः-समृद्धो दीप्तः शरीरत्वचा देदीप्यमानत्वात् दृप्तो वा दृप्तारिमानमर्दनशीलत्वात् अत एव वित्तो-जगत्प्रतीतो, यदुक्तमाढ्य इति तदेव सविस्तरमुपदर्शयति 'वित्थिण्णे ऽत्यादि, विस्तीर्णानि-विस्तारवन्ति विपुलानि-प्रभूतानि भवनानि-गृहाणि शयनानि आसनानि च प्रतीतानि यानानि-र. थादोनि वाहनानि-अश्वादोनि एतैराकीर्णो-व्याप्तो युक्तो विस्तीविपुलभवनशयनासनयानवाहनाकीर्णः, तथा बहुधनं बहुजात. रूपं-सुवर्ण रजतं च-रूप्यं यस्य स बहुधनबहुजातरूपरजतः, तथा आयोगप्रयोगसम्प्रयुक्तः-आवाहनविसर्जनकुशलः, तथा विच्छर्दित-तथाविधविशिष्टोपकाराकारितया विसृष्टमुरिटकादिषु प्रचुरं भक्तपानं यस्मिन् राज्यमनुशासति स विच्छदितप्रचुरभक्तपानः, अनेन पुण्याधिकतया न तस्मिन् राज्यमनुशासति दुर्भिक्षमभूदिति कथितं, तथा बहूनां दासीनां दासानां गवां-बलीवर्दानां महिषाणां गवां-स्त्रीगवानां एडकानां च प्रभुः बहुदासीदासगोमहिषगवेलगप्रभुः, ततः स्वार्थिकप्रत्ययविधानात् प्रभुकः, तथा परिपूर्णानि-भृतानि यन्त्रकोशकोष्टागाराणि यन्त्रगृहाणि कोशगृहाणि-भाण्डागाराणि कोष्ठगृहाणि-धान्यानां कोष्ठागाराणि गृहाणि इति भावः, आयुधगृहाणि च यस्य स प्रतिपूर्णयन्त्रकोशकोष्ठागारायुधगृहः, तथा बलं शारीरिकं मानसिकं च यस्यास्ति स बलवान् , दुर्बलप्रत्ययमित्रो, दुर्बलानामकारणवत्सल इति भावः, एवंभूतः सन् राज्यं प्रशासत् विहरति अवतिष्ठते इति योगः, कथम्भूतं राज्यमित्याह-अपहतकण्टकं, इह देशोपद्रवकारिणश्वरटाः कण्टकाः ते अपहता अवकाशानासादनेन स्थगिता यस्मिन् तत् अपहतकण्टकं, तथा मलिताः-उपद्रवं कुर्वाणा mAnamlAShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #27 -------------------------------------------------------------------------- ________________ 24 निमापादिताः कण्टका यत्र तन्मलितकण्टकं, तथा उद्धताः स्वदेशत्याजनेन जीवितत्याजनेन वा कण्टका यत्र तत् उद्धृतकण्टकं, तथा न विद्यते प्रतिमल्लः कण्टको यत्र तदप्रतिमल्लकण्टकं, तथा 'ओहयसत्तुं' इति प्रत्यनीकाः राजानः शत्रवस्ते अपहताः स्वावकाशमलभमानीकृता यत्र तत् अपहतशत्रु तथा निहताः-रणाङ्गणे पातिताः शत्रवो यत्र तनिहतशत्रु, तथा मलिताः-तद्गतसैन्यत्रासापादनतो मानम्लानिमापादिताः शत्रवो यत्र तत् मलितशत्रु, तथा स्वातन्त्र्यच्यावनेन स्वदेशच्यावनेन जीवितच्यावनेन वा उद्धताः शत्रवो यत्र तत् उद्धृतशत्रु एतदेव विशेषणद्वयेन व्याचष्टे-निर्जितशत्रु, पराजितशत्रु, तथा व्यपगतं दुर्भिक्षं दोषो मारिश्च यत्र तत् व्यपगतदुर्भिक्षदोषमारि, तथा भयेन स्वदेशोत्थेन परचक्रकृतेन वा विप्रमुक्तं, अत एव क्षेम-निरुपद्रवं शिवं-शान्तं सुभिक्षं शोभना-शुभा भिक्षा दर्शनिनां दीनानाथादीनां च यत्र तत् सुभिक्षं, तथा प्रशान्तानि-डिम्बानि-विघ्ना डमराणि-राजकुमारादिकृतविकृतविड्वरा यत्र तत्प्रशान्तडिम्बडमरम् । देवीवर्णकं-'सुकुमालपाणिपाया' इति सुकुमारौ पाणी पादौ च यस्याः सा सुकुमारपाणिपादा, तथा अहीनानि-अन्यूनानि स्वरूपतः प्रतिपूर्णानि लक्षणतः पञ्चापीन्द्रियाणि यस्मिन् तथाविधं शरीरं यस्याः सा अहीनप्रतिपूर्णपश्चेन्द्रियशरीरा, तथा लक्षणानि-स्वस्तिकचक्रादीनि व्यञ्जनानि-मषीतिलकादीनि गुणाः-सौभाग्यादयस्तैरुपपेता लक्षणव्यञ्जनगुणापपेता, उप अप इत इतिशब्दत्रयस्थाने 'पृषोदरादय' इत्यपाकारस्य लोपे उपपेता इति द्रष्टव्यं, 'माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगी' इति तत्र मानं जलद्रोणप्रमाणता, कथमिति चेत्, उच्यते, जलस्यातिभृते कुण्डे पुरुषे स्त्रियों वा निवेंशिताया~ यजलं निस्सरति तद्यदि द्रोणप्रमाणं bhavati Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #28 -------------------------------------------------------------------------- ________________ 25 - पुरुषः स्त्री वा मानप्राप्त उच्यते, तथा उम्मानं - अर्धभारप्रमाणता, सा चैवं - तुलाया मारोपितः पुरुषः स्त्री वा यद्यर्घभारं तुलति तदा स उन्मानप्राप्तोऽभिधीयते, प्रमाणं- स्वाङ्गुलेनाष्टोत्तरशतोच्छ्रयिता, ततो मानोन्मानप्रमाणैः प्रतिपूर्णानि - अन्यूनानि सुजातानि - जन्मदोषरहितानि सर्वाणि अङ्गानि - शिरःप्रभृतीनि यानि तैः सुन्दराङ्गी मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दराङ्गी, तथा शशिवत्सोमाकारम् - अरौद्राकारं कान्तंकमनीयं प्रियं द्रष्टृणामानन्दोत्पादकं दर्शनं रूपं यस्याः सा शशि सोमाकारकान्तप्रियदर्शना, अत एव सुरूपा, तथा करतलपरिमितो - मुष्टिग्राह्यः प्रशस्तलक्षणोपेतस्त्रिवलीको वलित्रयोपेतो रेखा त्रयोपेतो बलिको - बलवान् मध्यो- मध्यभागो यस्याः सा करतलपरिमितप्रशस्तत्रिवलीकवलिकमध्या, तथा कुण्डलाभ्यां उल्लिखिता - घृष्टा गण्डलेखा - कपोलविरचितमृगमदादिरेखा यस्याः सा कुण्डलोल्लिखितगण्डलेखा, 'कोमुईयरयणियरवि मलपडिपुण्ण सोमवयणा' कौमुदी - कार्तिकी पौर्णमासी तस्यां रजनिकरः- चन्द्रमास्तद्वद्विमलं निर्मलं प्रतिपूर्णम् - अन्यूनातिरिक्तमानं सौम्यम् - अरौद्राकारं वदनं यस्याः सा तथा, शृङ्गारस्य रसविशेषस्यागारमिवागारं अथवा शृङ्गारोमण्डनभूषणाटोपस्तत्प्रधान आकार:-आकृतिर्यस्याः सा तथा, चारु वेषो - नेपथ्यं यस्याः सा तथा, ततः कर्मधारयः, शृङ्गारागारचारुवेषा, तथा सङ्गता ये गतहसितभणितचेष्टितविलासललित संलापनिपुणयुक्तोपचारकुशला, तत्र सङ्गतं नासङ्गतं गतं यद्गुप्ततया तद्गृहस्यैवान्तर्गमनं न तु बहिः स्वेच्छाचारितया सङ्गतं हसितं - यत्कपोलविकासमात्रसूचितं न त्वदृट्टहासांदि 'हसियं कपोलकहकहिय ' मिति वचनात्, सङ्गतं भणितं यत्समागते प्रयोजने नर्मभणितिपरिहारेण विवक्षितार्थमात्रप्रतिपादनं सङ्गतं चेष्टितं स्त्कुचजधनाद्यवय Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #29 -------------------------------------------------------------------------- ________________ 26 वाच्छादनपरतयोपवेशनशयनोत्थानादि सङ्गतो विलासःस्वकुलौचित्येन शृङ्गारादिकरणं, तथा सुन्दरैः स्तनजघनवदनकरचरणनयनलावण्यविलासैः कलिता, अत्र विलासः - स्थानासनगमनादिरूपश्चेष्टाविशेषः उक्तं च- " स्थानासनगमनानां, हस्त नेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टोऽसौ विलासः स्यात् ॥ 1 ॥ " अन्ये त्वाहुः ' विलासो नेत्रजो विकारः, तथा चोक्तं-" हावो मुखविकारः स्यात्, भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥ 1 ॥ " " तेणं कालेणं ते णं समएणं समणे भगवं महावीरे जाव चौतीसबुद्धवयणाइसेससंपत्ते पणतीससच्चवयणाइसेससंपत्ते आगासगणं चक्केणं आगासगएणं छत्तेणं आगासगयाहिं सेयचामराहिं आगासफालिहमपणं सपायपीढेण सीहासणेण पुरओ धम्मज्झपणं पगढिजमाणेणं चौदसहि समणसाहस्सीहिं छत्तीसार अजिया साहस्सीहिं सद्धिं सम्परिबुडे पुव्वाणुपुवि चरमाणे गामाणुगामं दूइजमाणे सुहं सुहेणं विहरमाणे जेणेव आमलकप्पा नयरी जेणेव वणसंडे जेणेव असोगवर पायवे जेणेव पुढविसिलापट्टे तेणेव उवागच्छद्द, 2 ता अहापडिरूवं उग्गहं उग्गिहित्ता असोगवरपायवस्स अहे पुढविसिलापट्ट - गंसि पुरत्थाभिमुहे संपलिअंकनिसण्णे संजमेणं तवसा अप्पाण भावेमाणे विहरै " / इदं सुगमं, नवरं ' जाव चोत्तीसाए ' इत्यत्र यावच्छब्दकरणात् ' आइगरे तित्थगरे' इत्यादिकः समस्तोस्पि औपपातिकग्रन्थप्रसिद्धो भगवद्वर्णको वाच्यः, स चातिगरीयानिति न लिख्यते, केवलमौपपातिकग्रन्थादवसेयः, 'चोत्तीसार बुद्धवयणाइसेससंपत्ते' चतुस्त्रिंशद् बुद्धानां - भगवतामर्हतां वचनप्रमुखाः 'सर्वस्वभाषानुगतं वचनं धर्मावबोध कर 'मित्यादिना उक्तस्वरूपा ये अतिशेषा - अतिशयास्तान् प्राप्तश्चतुस्त्रिंशद्बुद्धवचनातिशेष सम्प्राप्तः, इह वचनातिशेष Shree Sudharmaswami Gyanbhandar-Umara, Surat , www.umaragyanbhandar.com Page #30 -------------------------------------------------------------------------- ________________ स्योपादानमत्यन्तोपकारितया प्राधान्यख्यापनार्थम्, अन्यथा देहवैमल्यादयस्ते पठयन्ते, तथा (चाह )-देहं विमलसुगन्धं आमयपस्सेयवजियं अरयं । रुहिरं गोक्खीराभं निविस्सं पंडुरं मंसं ॥ 1 ॥ इत्यादि, 'पणतीसाए सञ्चवयणाइसेससंपत्ते' पञ्चत्रिंशत् ये सत्यवचनस्यातिशेषा-अतिशयास्तान् सम्प्राप्तः पश्चत्रिंशद्वचनातिशेषसम्प्राप्तः, ते चामी सत्यवचनातिशेषाः-संस्कारवत्वं 1 उदात्तत्वं 2 उपचारोपेतत्वं 3 गम्भी. रशब्दत्वं 4 अनुनादित्वं 5 दक्षिणत्वं 6 उपनीतरागत्वं 7 महार्थत्वं 8 अव्याहतपौर्वापर्यत्वं 9 शिष्टत्वं 10 असन्दिग्धत्वं 11 अपहृतान्योत्तरत्वं 12 हृदयग्राहित्वं 13 देशकालयुतत्वं 14 तत्त्वानुरूपत्वं 15 अप्रकीर्णप्रसृतत्वं 16 अन्योऽन्यगृहीतत्वं 17 अभिजातत्वं 18 अतिस्निग्धमधुरत्व 19 अपरमर्मवेधित्व 20 अर्थधर्माभ्यासानपेतत्वं 21 उदारत्वं 22 परनिन्दात्मोस्कर्षविप्रमुक्तत्वं 23 उपगतश्लाघत्वं 24 अनपनीतत्वं 25 उत्पादिताविच्छिन्नकौतहलत्व 26 अद्भतत्वं 27 अनतिविल. म्बित्वं 28 विभ्रमविक्षेपकिलिकिश्चितादिवियुक्तत्वं 29 अनेक जातिसंश्रयाद्विचित्रत्वं 30 आहितविशेषत्वं 31 साकारत्वं 32 सत्त्वपरिगृहीतत्व 33 अपरिखेदितत्वं 30 अन्युच्छेदित्वं 35 चेति, तत्र संस्कारवत्त्वं संस्कृतादिलक्षणयुक्तत्वं, उदात्तत्वं उच्चैवृत्तिता, उपचारोपेतत्वम्-अग्राम्यता, गम्भीरशब्दत्वं मेघस्येव, अनुनादिता प्रतिरवोपेतत्वं, दक्षिणत्वं सरलता, उपनीतराग. त्वं-उत्पादिता श्रोतृजने स्वविषयबहुमानता, एते सप्त शब्दा. पेक्षा अतिशयाः अत ऊर्ध्व त्वर्थाश्रयाः, तत्र महार्थत्वं-परिपुष्टार्थाभिधायिता, अव्याहतपौर्वापर्यत्वं-पूर्वापरवाक्याविरोधः, शिष्टत्वं-वक्तः शिष्टत्वसूचनात्, असन्दिग्धत्वं-परिस्फुटार्थप्रतिपादनात्, अपद्रुतान्योत्तरत्वं-परदूषणाविषयता, हृदयग्राहित्वं-दुर्गमस्याप्यर्थस्य परहृदये प्रवेशकरणं, देशकालाव्यती. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #31 -------------------------------------------------------------------------- ________________ 28 तत्वं प्रस्तावोचितता, तत्त्वानुरूपत्वं-विवक्षितवस्तुस्वरूपानुसारिता, अप्रकीर्णप्रसृतत्वं-सम्बन्धाधिकारपरिमितता, अन्योऽन्यप्रगृहीतत्वं-पदानां वाक्यानां वा परस्परसापेक्षता, अभिजातत्वं-यथाविवक्षितार्थाभिधानशीलता, अतिस्निग्धमधुरत्वंबुभुक्षितस्य घृतगुडादिवत्परमसुखकारिता, अपरमर्मवेधित्वंपरमर्मानुद्धट्टनशीलता, अर्थधर्माभ्यासानपेतत्वं-अर्थधर्मप्रतिबद्धता, उदारत्वं-अतिविशिष्टगुम्फगुणयुक्तता अतुच्छार्थप्रतिपादकता वा, परनिन्दात्मोत्कर्षविप्रयुक्तत्वं प्रतोतं, उपगतश्लाघत्वं उक्तगुणयोगतः प्राप्तश्लाघता, अनुपनीतत्वं-कारककालवचनलिङ्गादिव्यत्ययरूपवचनदोषापेतता, उत्पादिताविच्छिन्नकुतूहलत्वं-श्रोतृणां स्वविषये उत्पादित-जनितमविच्छिन्नं कौतूहलं-कौतुकं येन तत्तथा तद्भावस्तत्वं, श्रोतृषु स्वविषयाद्ध तविस्मयकारितेति भावः, अद्रुतत्वमनतिविलम्बित्वं च प्रतोतं, विभ्रमविक्षेपकिलिकिञ्चितादिवियुक्तत्वमिति-विभ्रमो-वक्तुओन्तमनस्कता विक्षेपो-वक्तुरेवाभिधेयार्थ प्रत्यनासक्तता किलिकिञ्चितं-रोषभयलोभादिभावानां युगपदसकृत्करणं आदिशब्दान्मनोदोषान्तरपरिग्रहः तैवियुक्तं यत्तत्तथा तद्भावस्तत्त्वं, अनेकजातिसंश्रयाद्विचित्रत्वं-सर्वभाषानुयायितया चित्ररूपता, आहितविशेषत्वं-शेषपुरुषवचनापेक्षया शिष्येषूत्पादितमतिविशेषता, साकारत्वं-विच्छिन्नपदवाक्यता, सत्त्वपरिगृहीतत्वमोजस्विता, अपरिखेदित्वम्-अनायाससम्भवात्, अव्यवच्छे. दित्वं-विवक्षितार्थसम्यसिद्धिं याव्द्विच्छिन्न्व्च्न्प्र्मेय्तेति। 'आगासफालियामएणं' आकाशस्फटिकं यदाकाशवत् अतिस्वच्छं स्फटिकं तन्मयेन 'dhammajjhaeNaM'ti धर्मचक्रवर्तित्वसूचकेन केतुनो महेन्द्रध्वजेनेत्यर्थः, तथा 'पुवाणुपुवि चरमाणे' इति पूर्वानुपूर्व्या क्रमेणेत्यर्थः चरन्-सञ्चरन्, एतदेवाह-वामाणुमामं दूइजमाणे' इति ग्रामश्चानुग्रामश्च-विवक्षितग्रामाद Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #32 -------------------------------------------------------------------------- ________________ 29 : नन्तरं ग्रामो प्रामानुग्राम, तत् द्रवन्-गच्छन् , एकस्मादनन्तरं ग्राममनुल्लङ्घयन इत्यर्थः, अनेनाप्रतिबद्धविहारिता ख्यापिता, तत्राप्यौत्सुक्याभावमाह-'सुहंसुहेणं विहरमाणे' सुखंसुखेनशरीरखेदाभावेन संयमबाधाविरहेण च ग्रामादिषु विहरनवतिष्ठमानो ऽजेणेवेति प्राकृतत्वात्सप्तम्यर्थे तृतीया यस्मि. नेव देशे आमलकल्पा नगरी यस्मिन्नेव च प्रदेशे वनखण्डो यस्मिन्नेव देशे सोऽनन्तरोक्तस्वरूपः शिलापट्टकः 'तेणामेवेति तस्मिन्नेव देशे उपागच्छति, उपागत्य च पृथिवीशिलापट्टके पूर्वाभिमुखः, तीर्थकृतो हि भगवन्तः सदा समवसरणे पृथिवीशिलापट्टके वा देशनायै पूर्वाभिमुखा अवतिष्ठन्ते संपर्यङ्कनि. षण्णाः, संयमेन तपसा चात्मानं भावयन् विहरन् आस्ते ॥ ततः पर्षन्निर्गमो वाच्यः, स चैवं-तए णं आमलकप्पानयरीए सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहेसु बहुजणो अण्णमण्णं एवमाइक्खइ एवं भासेइ एवं पण्णवेइ एवं परूवेइएवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जाव आगा. सगएणं छत्तणं जाव संजमेणं तवसा अप्पाण भावेमाणे विहरै, तं महाफलं खलु देवाणुप्पियाणं तहारूवाणं अरहंताणं नामगोयस्सवि सवणयाए किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए? तं सेयं खलु एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स अठुस्स गहणयाए ? तं गच्छामो णं देवाणुप्पिया! समणं भगवं महावोरं वंदामो मंसामो सकारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासेमो, एयं तं इहभवे परभवे य हियाए (सुहाए स्त्रमाए निस्सेसाए ) आणुगामि. यत्ताए भविस्सइ, तए णं आमलकप्पाए नयरीए बहवे उग्गा भोगा' इत्याद्यौपपातिकग्रन्थोक्तं सर्वमवसातव्यं यावत् समग्रापि राजप्रभृतिका परिषत् पर्युपासीना अवतिष्ठते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #33 -------------------------------------------------------------------------- ________________ तेणं कालेणं तेणं समएणं सूरियाभे देवे सोहम्मे कप्पे सूरियाभे विमाणे समाए सुहम्माए सूरियामंसि सिंहासणंसि चरहिं सामाणियसाहस्सीहिं चरहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणियाहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहसीहिं अन्नेहि य बहूहि सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिखुडे महयाहयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरै, इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे 2 पासि। ते णं काले ऽमित्यादि, ते इति प्राकृतशैलीवशात्तस्मिआन्नति द्रष्टव्यं, यस्मिन्काले भगवान् वर्धमानस्वामी साक्षाद्विहरति तस्मिन् काले ऽते णं समए gaM'ti तस्मिन् समये यस्मिन्नवसरे भगवानाम्रशालवने चत्ये देशनां कृत्वोपरतस्तस्मिन्नवसरे इति भावः, सूर्याभो नाम्ना देवो, नामशब्दो हव्यः यरूपोऽप्यस्ति, ततो विभक्तिलोपः, ततः सौधर्माख्ये कल्पे यत्सूर्याभनामकं विमानं तस्मिन् या सभा सुधर्माभिधान सिंहासनं तत्रोपविष्टः सन्निति गम्यते, 'चौहिं सामाणिय. साहस्सीहिं' इति समाधुने तिविभवादौ भवाः सामानिकाः, अध्यात्मादित्वादिकण, विमानाधिपतिसूर्याभदेवसदृशद्युतिवि. भवादिका देवा इत्यर्थः, ते च मातृपितृगुरूपाध्यायमहत्तरवत्सूर्याभदेवस्य पूजनीयाः, केवलविमानाधिपतित्वहीना इति सूर्याभं देवं स्वामिनं प्रतिपन्नाः, तेषां सहस्राणि सामानिक सहस्राणि तैश्चतुर्भिः, प्राकृतत्वाच्च सूत्रे सकारस्य दीर्घत्वं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #34 -------------------------------------------------------------------------- ________________ 31 स्त्रीत्वं च, 'चतसृभिरग्रमहिषीभिः' इह कृताभिषेका देवी महिषीत्युच्यते, सा च स्वपरिवारभूतानां सर्वासामपि देवीनामग्रे इत्यग्राः, अग्राश्च ता महिष्यश्च अग्रमहिष्यस्ताभिश्चतसृभिः, कथम्भूताभिरित्याह-'सपरिवाराभिः' परिवारः सह यासां ताः सपरिवारास्ताभिः, परिवारश्चैकैकस्या देव्याः सहस्रं 2 देवीनां, तथा तिसृभिः पर्षद्भिः, तिस्रो हि विमानाधिपतेः सर्वस्यापि पर्षदः, तद्यथा-अभ्यन्तरा मध्या बाह्या च, तत्र या वयस्यमण्डलीकस्थानीया परममित्रसंहतिसदृशी सा अभ्यन्तरपर्षत्, तया सहापर्यालोचितं स्वल्पमपि प्रयोजन न विदधाति, अभ्यन्तरपर्षदा सह पर्यालोचितं यस्यै निवेद्यते यथेदमस्माकं पर्यालोचितं सम्मतमागतं युष्माकमपीदं सम्मतं किं वा नेति सा मध्यमा, यस्याः पुनरभ्यन्तरपर्षदा सह पर्यालोचितं मध्यमया च सह दृढीकृतं यस्यै करणायैव निरूप्यते यथेदं क्रियतामिति सा बाह्या, तथा 'सत्तहिं अणिएहिं' इति अनीकानि-सैन्यानि, तानि च सप्त, तद्यथा-हयानीकं गजानीक रणानीक पदात्यनीकं वृषभानीकं गन्धर्वानीक नाटयानीकं, तत्राद्यानि पश्चानीकानि सङ्ग्रामाय कल्प्यन्ते, गन्धर्वनाटयानीके पुनरुपभोगाय, तः सप्तभिरनीकः, अनोकानि स्वस्वाधिपतिव्यतिरेकेण न सम्यक् .प्रयोजने समागते सत्युपकल्प्यन्ते ततः सप्तानीकाधिपतयोऽपि तस्य वेदितव्याः, तथा चाह-'सत्तहिं अणियाहिवईहिं, तथा 'षोडशभिरात्मरक्षदेवसहस्रेरिति विमानाधिपतेः सूर्याभस्य देवास्यात्मानं रक्षयन्तीत्यात्मरक्षाः, 'कर्मणोऽणि'-त्यण प्रत्ययः, ते च शिरः खाणकल्पाः, यथा हि शिरस्त्राणं शिरस्याविद्धं प्राणरक्षक भवति तथा तेऽप्यात्मरक्षका गृहीतधनुर्दण्डादिप्रहरणाः समन्ततः पृष्ठतः पार्वतोऽग्रतश्चावस्थायिनो विमानाधिपतेः सूर्याभस्य देवस्य प्राणरक्षकाः, देवानामपायाभावात् तेषां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #35 -------------------------------------------------------------------------- ________________ 32. तथाग्रहणपुरस्सरमवस्थानं निरर्थकमिति चेत्, न, स्थितिमात्रपरिपालनहेतुत्वात् प्रकर्षहेतुत्वाच, तथा हि ते समन्ततः सर्वासु दिक्षु गृहीतप्रहरणा ऊर्वस्थिता अवतिष्ठमानाः स्वनायकशरीररक्षणपरायणाः स्वनायकैकनिषण्णदृष्टयः परेषाः मसहमानानां क्षोभमापादयन्तो जनयन्ति स्वनायकस्य परां प्रीतिमिति, एते च नियतसङ्ख्याकाः सूर्याभस्य देवस्य परिवारभूता देवा उक्ताः, ये तु तस्मिन् सूर्यामे विमाने पौरजनपदस्थानीया ये त्वाभियोग्याः दासकल्पास्तेऽतिभूयांसः आस्थानमण्डल्यामपि चानियतसङ्ख्याका इति तेषां सामान्यत उपादानमाह-' अन्नेहिं बहुहिं सूरियाभविमाणवासीहिं देवेहिं देवीहि य सद्धिं संपरिवुडे' एतैः सामानिकप्रभृतिभिः सार्द्ध संपरिवृतः-सम्यग्नायकैकचित्ताराधनपरतया परिवृतः, 'महयाहये ऽत्यादि, महता रवेणेति योगः 'आहया' इति आख्या. नकप्रतिबद्धानीति वृद्धाः, अथवा अहतानि-अव्याहतानि, अक्षतानीति भावः, नाटयगीतवादितानि च तन्त्री वोणा तला-हस्ततालाः कंसिकाः तुटितानि-शेषतूर्याणि, तथा घनोघनसदृशोध्वनिसाधर्म्यत्वात् यो मृदङ्गो-मईलः पटुना-दक्षपुरुषेणप्रवादितः, तत एतेषां पदानां द्वन्द्रः, तेषां यो रवस्तेन, दिव्यान् दिवि भवान् अतिप्रधानानित्यर्थः, 'भोगभोगाई इति' 'भोगार्हा ये भोगाः-शब्दादयस्तान् , सूत्रे नपुंसकता प्राकृतत्वात्, प्राकृते हि लिङ्गव्यभिचारः, यदाह पाणिनिः स्वप्राकृतलक्षणे-'लिङ्ग व्यभिचार्यपी 'ति, भुञ्जानो ऽविहरति ' आस्ते, न केवलमास्ते किंत्विम-प्रत्यक्षतया उपलभ्यमानं 'केवलकल्पं ' ईषदपरिसमाप्तं केवलं-केवलज्ञानं केवलकल्प, परिपूर्णतया केवलसहशमिति भावः, जम्वा रत्नमय्या उत्तरकुरुवासिन्या उपलक्षितो द्वीपो जम्बूद्वीपस्तं जम्बूद्वीपाभिधानं द्वीपं 'विपुलेन' विस्ती. नावधिना, तस्य हि सूर्याभस्य देवस्यावधिरधः प्रथमां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #36 -------------------------------------------------------------------------- ________________ 33. पृथिवीं यावत्तिर्यक् असङ्ख्येयान् द्वीपसमुद्रानिति भवति विस्तीर्णस्तेनाभोगयन्-परिभावयन् पश्यति, अनेन सत्यप्यवधौ यदि तं ज्ञेयविषयमाभोगं न करोति तदा न किञ्चिदपि तेन जानाति पश्यति वेत्यावेदितम् । तत्थ समणं भगवं महावीरं जंबूद्दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंवसालवणे चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणं पासइ, 2 ता हतुटुचित्तमाणदिए गंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए विकसियवरकमलणयणे पयलियवरकडगतुडियके उरमौडकुंडलहारविरायंतरैयवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरियचवलं सुरवरे जाव सीहासणाओ अब्भुटेइ 2 ता पायपीठाओ पच्चोरुहै, 2त्ता एगसाडियं उत्तरासंगं करेइ, 2 त्ता सत्तट्ठपयाई तित्थयराभिमुहे अणुगच्छइ, 2 त्ता वामं जाणुं अंचेइ, 2 त्ता दाहिणं जाणुं धरणितलंसि निहङ तिक्खुत्तो मुद्धाणं धरणितलंसि णिवेसेइ, 2 ता ईसिं पच्चुन्नमै, 2 ता करतलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी-णमोत्थु णं अरिहंताणं भगवंताणं आइगराणं तित्थगराण सयंसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहिआणं लोगपईवाणं लोगपज्जोयगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं जीवदयाणं सरणदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनाय Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #37 -------------------------------------------------------------------------- ________________ गाणं धम्मसारहीणं धम्मवरचाउरंतचकवट्टीणं अप्पडिहयवरनाणदंसणधराणं वियदृछउमाणं जिणाणं जावयाणं तिण्णाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मायगाणं सव्वन्नणं सव्वदरसीणं सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तं सिद्धिगइनामधेयं ठाणं संपत्ताणं, नमोत्थु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स, वंदामि गं भगवन्तं तत्थगयं इह गए पासइ मे भगवं तत्थगए इहगयं ति कटु वंदै णमंसइ 2 ता सीहासणवरगए पुव्वाभिमुहं सण्णिसण्णे । (sU05) तए णं तस्स मुरियाभस्स इमे एयारूवे अज्झथिए चिंतिए मणोगए संकप्पे समुप्पज्जित्था । तत्र' तस्मिन्विपुलेनावधिना जम्बूद्वीपविषये दर्शने प्रवर्तमाने सति 'श्रमणं' श्राम्यति-तपस्यति नानाविधमिति श्रमणः, भगः-समग्रैश्वर्यादिलक्षणः, उक्तं च-"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः shriyH। धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥ 1 ॥ " भगोऽस्यास्तीति भगवान् भगवन्तं 'सूर वीर विक्रान्तौ वीरयति-कषायान् प्रति विक्रामति स्मेति वीरः महांश्चासौ वीरश्च महावीरस्तं, जम्बूद्वीपे भारते वर्षे आमलकल्पायां नगर्या बहिराम्रशालवने चत्ये अशोकवरपादपस्याधः पृथिवीशिलापट्टके सम्पर्यङ्कनिषण्णं श्रमणगणसमृद्धिसंपरिवृतं प्रतिरूपमवग्रहं गृहीत्वा संयमेन तपसा आत्मानं भावयन्तं पश्यति, दृष्ट्वा च 'हतुट्ठमाणंदिर' इति, हृष्टतुष्टो'. तीव तुष्ट इति भावः, अथवा दृष्टो नाम विस्मयमापन्नो, यथाअहो भगवानास्ते इति, तुष्टः-सन्तोषं कृतवान्, यथा-भव्यमभूत् यन्मया भगवानालोकितः, तोषवशादेव चित्तमानन्दितंस्फीतीभूतं 'टु नदि समृद्धाविति वचनात्, यस्य स चित्ता स्य, रूपस्यश्वर्यादिलपतपस्यतिपय darzane Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #38 -------------------------------------------------------------------------- ________________ नन्दितः, सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, मकारः प्राकृतत्वादलाक्षणिकस्ततः पदत्रयस्य पदद्वय 2 मीलने कर्मधारयः, 'पीइमणे इति' प्रीतिर्मनसि यस्यासौ प्रीतिमनाः, भगवति बहुमानपरायण इति भावः, ततः क्रमेण बहुमानोत्कर्षवशात् 'परमसोमणस्सिए' इति शोभनं मनो यस्य स सुमनास्तस्य भावः सौमनस्यं परमं च तत्सौमनस्यं च परमसौमनस्यं तत्सञ्जातमस्येति परमसौमनस्यितः, एतदेव व्यक्तीकुर्वनाह-'हरिसवसविसप्पमाणहियए' हर्षवशेन विसर्पत्विस्तारयायि हृदयं यस्य स हर्षवशविसर्पद्धृदयः, हर्षवशादेव 'विकसियवरकमलनयणे' विकसिते वरकमलवत् नयने यस्य स तथा, हर्षवशादेव शरीरोद्धर्षेण 'पयलियवरकडगतुडियकेउरमौडकुंडलेऽति प्रचलितानि वराणि कटकानि-कलाधिकाभरणानि त्रुटितानि-बाहुरक्षकाः, केउराणि-बाह्राभरणविशेष. रूपाणि मुकुटो-मौलिभूषणं कुण्डले-कर्णाभरणे यस्य स प्रचलितवरकटकत्रुटितकेयूरमुकुटकुण्डलः, तथा हारेण विराजमानेन रचितं-शोभितं वक्षो यस्य स हारविराजमानरचितवक्षाः, ततः पूर्वपदेन कर्मधारयः समासः, तथा प्रलम्पते इति प्रलम्बः-पदकस्तं प्रलम्बमान-आभरणविशेषं घोलन्ति च भूषणानि धरतीति प्रलम्बप्रलम्बमानघोलद्भषणधरः, सूत्रे च प्रलम्बमानपदस्य विशेष्यात्परतो निपातः प्राकृतत्वात् , हर्षवशादेव 'ससंभम' संभ्रम इह विवक्षितक्रियाया बहुमानपूर्विका प्रवृत्तिः सह सम्भ्रमो यस्य वन्दनस्य नमनस्य वा तत्ससम्भ्रमं, क्रियाविशेषणमेतत्, त्वरितं-शीघ्रं चपलं-सम्भ्रमवशादेव व्याकुलं यथा भवत्येवं सुरवरो-देववरो यावत्करणात् 'सीहासणाओ अब्भुटेइ अब्भुद्वित्ता पायपीढाओ पञ्चोरुहै 2 त्ता पाउयाओ ओमुयै ओमुयैत्ता तित्थयराभिमुहे सत्तकृपयाई अणुगच्छइ अणुगच्छित्ता वामं जाणुं अंचेइ [ उत्पाटयति] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #39 -------------------------------------------------------------------------- ________________ 36 दाहिणं जाणुं धरणितलंसि निद्दट्टु तिखुत्तो मुद्धाणं धरणितस्त्रि निमेइ 2 ता (निवेसेइ 2 ता ) ईसि पच्चुन्नमै 2 त्ता कडियतुडियथंभियभुयाओ साहरै 2 त्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कट्ट एवं वयासी - नमोत्थु णं अरिहंताणं भगवंताणं जाव ठाणं संपत्ताणं, नमोत्थु णं समणस्स भगवओ महावीरस्स आदिगरस्स तित्थयरस्त जाव संपाविउकामस्स, वंदामि णं भगवंतं तत्थगयं इहगए' इति परिग्रहः पश्यति मां स भगवान् तत्रगत इहगतमिति कृत्वा वन्दते स्तौति नमस्यति कायेन मनसा च वन्दित्वा नमस्थित्वा च भूयः सिंहासनवरं गतो गत्वा च पूर्वाभिमुखं सन्निषण्णः ॥ ' तर णं तस्से ऽत्यादि, 'ततो' निषदनानन्तरं 'तस्य' सूर्याभदेवस्य अयमेतद्रपः सङ्कल्पः समुदपद्यत, कथम्भूत इत्याह- ' मनोगतः ' मनसि गतो -व्यवस्थितो, नाद्यापि वचसा प्रकाशितस्वरूप इति भावः पुनः कथम्भूत इत्याह- आध्यात्मिकः आत्मन्यध्यध्यात्मं तत्र भव आध्यात्मिकः, आत्मविषय इति भावः, सङ्कल्पश्च द्विधा भवतिकश्चिद् ध्यानात्मकः अपरश्चिन्तात्मकः, तत्रायं चिन्तात्मक इति प्रतिपादनार्थमाह-चिन्तितः चिन्ता चिन्ता सञ्जातास्येति चिन्तितः, चिन्तात्मक इति भावः सोऽपि कश्चिदभिलाषात्मको भवति कश्चिदन्यथा, तत्रायमभिलाषात्मकः, तथा चाह - प्रार्थितं प्रार्थनं प्रार्थो णिजन्तत्वात् अल्प्रत्ययः, प्रार्थः सञ्जा तोऽस्येति प्रार्थितः, अभिलाषात्मक इति भावः, किंस्वरूप इत्याह " एवं खलु समणे भगवं महावीरे जंबूद्दीवे दीवे भारहे वासे आमलकप्पाणयरीए बहिया अंबसालवणे चेइए अहापडिरूवं उग्गहं उग्गन्हित्ता संजमेणं तत्रसा अप्पाणं भावेमाणे fares, तं महाफलं खलु तहारूवाणं भगवंताणं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #40 -------------------------------------------------------------------------- ________________ णामगोयस्सवि सवणयाए किमंग पुण अहिगमणवंदणणमंसणपडिपुच्छणपज्जुवासणयाए ? एगस्तवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए किमंग पुण विउलस्स अट्ठस्स गहणयाए? तं गच्छामि णं समणं भगवं महावीरं वदामि णमंसामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं चेइयं देवयं पज्जुवासामि, एयं मे पेच्चा हियाए सुहाए खमाए णिस्सेसाए आणुगामियत्ताए भविस्सइ तिकट्ट एवं संपेहेइ, 2त्ता आभिओगे देवे सदावेइ 2 त्ता एवं क्यासी। (sU0 6) एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जंबूहीवे दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेइए अहापडिरूवं उग्गहं उग्गिआण्हत्ता संजमेणं तवसा अप्पाणं भावेमाणे विह्रि। 'सेयं खलु' इत्यादि, श्रेयः 'खलु' निश्चितं 'मे' मम श्रमणं भगवन्तं महावीरं वन्दितुं कायेन मनसा च प्रणन्तुं सत्कारयितुं कुसुमाञ्जलिमोचनेन पूजयितुं सन्मानयितुमुचितप्रतिपत्तिभिराराधयितुं कल्याणं कल्याणकारित्वात् मङ्गलं दुरितोपशमकारित्वात् दैवतं-देवं त्रैलोक्याधिपतित्वात् चैत्यं सुप्रशस्तमनोहेतुत्वात् पर्युपासितुं-सेवितुम् ' इतिकृत्वा' इतिहेतोः 'एवं' यथा वक्ष्यमाणं तथा 'सम्प्रेक्षते' बुद्ध्या परिभावयति, संप्रेक्ष्य च आभियोगिकान्-आभिमुख्येन योजनं अभियोगः-प्रेष्यकर्मसु व्यापार्यमाणत्वं अभियोगेन जीवन्तीत्याभियोगिकाः 'वेतनादेर्जीवन्तीति इकण्प्रत्ययः, आभियो. मिकाः-स्वकर्मकरास्तान् शब्दापयति-आकारयति शब्दापयित्वा च तेषां सम्मुखमेवमवादीत् एवं खलु देवानां प्रियाः इत्यादि सुगम, नवरं देवानां प्रियाः-ऋजवः प्राज्ञाः । 1 वंदिउं नमंसिउं सकारेउं सम्माणेउं (कृत्तिः) 2 पज्जुवासिउं (वृत्तिः) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #41 -------------------------------------------------------------------------- ________________ 38 तं गच्छह णं तुमे देवाणुप्पिया ! जंबूद्दीवं दीवं भारहं वासं आमलकप्पं णयरिं अंबसालवणं चेइयं समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेह 2 ता वंदह णमंसह 2 ता साइं साइं नामगोयाइं साहेह 2 ता समणस्स भगवओ माहवीरस्स सचओ समंता जोयणपरिमंडलं किंचि तणं वा पत्तं वा कटं वा सक्करं वा असुइं अचोक्खं वा पूइअं दुन्भिगंधं सव्वं आहुणिय आहुणिय एगते एडेह 2 ता णच्चोदगं जाइमट्टियं पविरलपप्फुसियं रयरेणुविणासणं दिव्यं सुरभिगंधोदयवासं वासह 2 त्ता णिहयरयं णहरयं भट्टरयं उवसंतरयं पसंतरयं करेह 2 ता जलथलयभासुरप्पभूयस्स बिटट्ठाइस्स दसद्धवण्णस्स कुसुमस्स जाणुस्सेहपमाणमित्तं ओहिं वासं वासह 2 ता कालागुरुपवरकुंदुरुक्कतुरुकधूवमघमघंतगंधुझ्याभिरामं सुगंधवरगंधियं गंधवट्टिभूयं दिव्यं सुरवराभिगमणजोग्गं करेह कारवेह 2 ता य खिप्पामेव मम एयमाणत्तियं पच्चप्पिणह । (mU0 7) ____ 'तं गच्छह णमित्यादि, यस्मादेवं भगवान् विहरन् वर्तते तत्-तस्माद्देवानां प्रियाः ! यूयं गच्छत जम्बूद्वीपं 2 तत्रापि भारतं वर्ष तत्राप्यामलकल्पां नगरी तत्राप्याम्रशालवनं चैत्यं श्रमणं भगवन्तं महावीरं त्रिकृत्वः-त्रीन् वारान् आद. क्षिणप्रदक्षिणं कुरुत, आदक्षिणाद्-दक्षिणहस्तादारभ्य प्रदक्षिणः-परितो भ्राम्यतो दक्षिण आदक्षिणप्रदक्षिणस्तं कुरुत, कृत्वा च वन्दध्वं नमस्यत, वन्दित्वा नमस्यित्वा च 'साई साई ति ' स्वानि 2 आत्मीयानि 2 नामगोत्राणि, gotram Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #42 -------------------------------------------------------------------------- ________________ anvarthastena युक्तानि नामानि नामगोत्राणि, राजदन्तादिदर्शना नामशब्दस्य पूर्वनिपातः, साधयत-कथयत, कथयित्वा च श्रमणस्य भगवतो महावीरस्य सर्वतः-सर्वासु दिक्षु समन्ततः-सर्वासु विदिक्षु योजनपरिमण्डलं-परिमाण्डल्येन योजनप्रमाणं यत् क्षेत्र तत्र यत् 'तृणं' किलिञ्चादि काष्ठं वा काष्ठशकलं वा पत्रं वा निम्बाश्वत्थादिपत्रजातं कचवरं वा श्लक्ष्णतृणधूल्यादिपुञ्जरूपं, कथम्भूतमित्याह-' अशुचि' अशुचिसमन्वितमचोक्षम्-अपवित्रं पूयित-कुथितमत एव दुरभि. गन्धं तत्संवर्तकवातविकुर्वणेनाहत्याहत्य एकान्ते-योजनपरिमण्डलात्क्षेत्राद्दवीयसि देशे 'एडयत' अपनयत एडयित्वा च नात्युदकं नाप्यतिमृत्तिकं यथा भवति एवं सुरभिगन्धोदकवष वर्षत, कथम्भूतमित्याह-दिव्यं-प्रधानं सुरभिगन्धोपेतत्वात् , पुनः कथम्भूतमित्याह-'पविरलपप्फुसियामिति प्रकर्षेण यावद्रेणवः स्थगिता भवन्ति तावन्मात्रेणोत्कर्षेणेति भावः, स्पर्श. नानि प्रस्पृष्टानि प्रविरलानि घनभावे कर्दमसम्भवात् प्रस्पृ. ष्टानि-प्रकर्षवन्ति स्पर्शनानि मन्दस्पर्शनसम्भवे रेणुस्थगनासम्भवात् यस्मिन्वर्षे तत्प्रविरलप्रस्पृष्टं, अत एव 'रयरेणुविणासणं' श्लक्ष्णतरा रेणुपुद्गला-रजः त एव स्थूला रेणवः, रजांसि च रेणवश्च रजोरेणवस्तेषां विनाशनं, एवम्भूतं च सुरभिगन्धोदकं वर्ष वर्षित्वा योजनपरिमण्डलं क्षेत्रं निहतरजः कुरुतेति योगः, निहतं रजो भूय उत्थानासम्भवात् यत्र तनिहतरजः, तत्र निहतत्वं रजसः क्षणमात्रमुत्थानाभावेनापि सम्भवति तत आह-नष्टरजः-नष्टं सर्वथादृश्यीभूतं रजो यत्र तन्नष्टरजः, तथा भ्रष्टं-बातोद्धततया योजनमात्रात् क्षेत्रात् दूरतः पलायितं रजो यस्मात्तद् भ्रष्टरजः, एतदेव एकार्थिकद्वयेन प्रकटयति-उपशान्तरजः प्रशान्तरजः कुरुत, कृत्वा च कुसुमस्य-जातावेकवचनं-कुसुमजातस्य जानूत्सेघप्रमाणमात्रं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #43 -------------------------------------------------------------------------- ________________ 40 oghena - सामान्येन सर्वत्र योजनपरिमण्डले क्षेत्रे वर्ष वर्षत, किंविशिष्टस्य कुसुमस्येत्याह-' जलथलयभासुरप्पभूयस्स ' जलजं च स्थलजं च जलस्थलजं जलजं पद्मादि स्थलजं विचकिलादि भास्वरं दीप्यमानं प्रभूतं अतिप्रचुरं ततः कर्मधारयः, भास्वरं च तत्प्रभूतं च भास्वरप्रभूतं जलजस्थलजं च तत् भास्वरप्रभूतं च जलजस्थलजभास्वरप्रभूतं तस्य, पुनः कथम्भूतस्येत्याह - ' बिटट्ठाइस्स' वृन्तेन - अधोवर्तिना तिष्ठतीत्येवंशीलं वृन्तस्थायि तस्य वृन्तस्थायिनः, वृन्तमधोभागे उपरि पत्राणीत्येवं स्थानशीलस्येत्यर्थः, 'दसद्धवण्णस्स' दशानामधे पञ्च दशाधे वर्णा यस्य तद् दशार्धवर्ण तस्य पञ्चवर्णस्येति भावः, इत्थम्भूतस्य च कुसुमजातस्य वर्ष वर्षित्वा ततः योजनपरिमण्डलं क्षेत्रं दिव्यं प्रधानं सुखराभिगमनयोग्यं कुरुत, कथम्भूतं सत् कृत्वा सुरखराभिगमनयोग्यं कुरुतेत्यत आह- कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुद्धयाभिरामं' कालागुरुः प्रसिद्धः प्रवरः - प्रधानः कुन्दुरुक्कःचीडा तुरुकं - सिल्हकं कालागुरुश्च प्रवरकुन्दुरुक्क तुरुक्कौ च कालागुरुप्रवरकुन्दुरुक्कतुरुक्काः तेषां धूपस्य यो मघमघायमानो गन्धः उद्धृतः इतस्ततो विप्रसृतस्तेनाभिरामं - रमणीयं कालागुरुप्रवरकुन्दुरुक्कतुरुक्क धूपमघमघायमानगन्धोद्धूताभिरामं तथा शोभनो गन्धो येषां ते सुगन्धास्ते च ते वरगन्धाश्च - वासाः सुगन्धवरगन्धास्तेषां गन्धः सोऽस्यास्तीति सुगन्धवरगन्धिकं अतोऽनेकस्वरादिति' इकप्रत्ययः, अत एव गन्धवर्तिभूतं, सौरभ्यातिशयात् गन्धगुटिकाकारमिति भावः, न केवलं स्वयं कुरुत किन्त्वन्यैरपि कारयत, कृत्वा च कारयित्वा च एतां समाशतिकां क्षिप्रमेव- शीघ्रमेव प्रत्यर्पयत, यथोक्तकार्यसम्पा दनेन सफलां कृत्वा nivedayata ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com * Page #44 -------------------------------------------------------------------------- ________________ tae णं ते आभियोगिया देवा मूरियाभेणं देवेणं एवं वुत्ता समाणा हट्टतुट्ट जाव हियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु ऐवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणंति, 2 ता उत्तरपुरस्थिमं दिसिमागं अवकमंति, 2 ता वेउब्बियसमुग्याएणं समोहणंति 2 ता संखेजाई जोयणाई दंडं निस्सरन्ति, तंजहा-रयणाणं वयराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगम्भाणं पुग्गलाणं सोगंधियाणं जोइरसाणं अंजणपुलगाणं अंजणाणं रयणाणं जायख्वाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पुग्गले परिसाइंति 2 ता अहासुहुमे पुग्गले परियायंति 2 त्ता दोच्चपि वेउव्वियसमुग्याएणं समोहणंति 2 ता उत्तरवेउब्बियाई रूबाई विउव्वंति 2 ता ताए उक्किट्ठाए पसत्थाए तुरियाए चवलाए चंडाए जयणाए सिग्याए उद्भूयाए दिव्वाए देवगइए तिरियमसंखेजाणं दीवसमुद्दाणं मझमज्झेणं वीईवयमाणे 2 जेणेव जंबुद्दीवे 2 जेणेव भारहे वासे जेणेव आमलकप्पा गयरी जेणेव अंबसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, 2 ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति 2 त्ता वंदति नमसंति 2 ता एवं वयासी-अम्हे णं भंते ! सरियाभस्स देवस्स आभियोगा देवा देवाणुप्पियाणं वंदामो णमंसामो सकारेमो सम्माणेमो कल्लाणं मगलं देवयं चेइयं प्ज्जुवासामो। (sU0 8). 'तर गमित्यादि, ततो. जमिति पूर्ववत् te. Abhiyo. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #45 -------------------------------------------------------------------------- ________________ 42 गिका देवाः सूर्याभेन देवेन एवमुक्ताः सन्तो 'हहतु? जाव हियया' इति, अत्र यावच्छन्दकरणात् 'हतुहचित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया' इति द्रष्टव्यं, 'karayalapariggahiya'mityAdi, द्वयोर्हस्तयोरन्योऽन्यान्तरितालिकयोः सम्पुटरूपतया यदेकत्र मीलनं सा अञ्जलिस्तां करतलाभ्यां परिगृहीता-निष्पादिता करतलपरिगृहीता तां दश नखा यस्यां एकैकस्मिन् हस्ते नखपञ्चकसम्भवात् दशनखा तां तथा आवर्तनमावर्तः शिरस्यावतों यस्याः सा शिरस्यावर्ता 'कण्ठेकाल उरसिलोमेऽत्यादिवत् अलुक्समासः, ताम्, अत एवाह-मस्तके कृत्वा विनयेन वचनं सूर्याभस्य देवस्य प्रतिशृण्वन्ति-अभ्युपगच्छन्ति, कथम्भूतेन विनयेनेत्याह-' एवं देवो तहत्ति आणाए' इति हे देव ! 'एवं' यथैव यूयमादिशत तथवाज्ञया-भवदादेशेन कुर्म इत्येवंरूपेण, देवो इत्यत्रौकार आमन्त्रणे प्राकृतलक्षणवशात्, यथा 'अजो' इत्यत्र, प्रतिश्रुत्य वचनं 'उत्तरपुरस्थिमं' उत्तरपूर्वदिग्भागं, ईशानकोणमित्यर्थः, तस्यात्यन्तप्रशस्तत्वात् , अपकामन्तिगच्छन्ति, अपक्रम्य च वैक्रियसमुद्धातेन-वैक्रियकरणाय प्रयत्नविशेषेण समोहनन्ति-समवहन्यन्ते समवहता भवन्तीत्यथः, समवहताश्चात्मप्रदेशान् दूरतो विक्षिपन्ति, तथा cAha'saMkhejANi जोयणाणि दंडं निस्सरन्ति' दण्ड इव दण्डःउर्ध्वाध आयतः शरीरबाहल्यो जीवप्रदेशसमूहस्तं शरीराबहिः सङ्ख्येयानि योजनानि यावन्निसृजन्ति-निष्काशयन्ति, निसृज्य तथाविधान् पुद्गलानाददते, एतदेव दर्शयति, तद्यथा-रत्नानां ककतनादीनां 1 वज्राणां 2 वैडूर्याणां 3 लोहिताक्षाणां 4 मसारगल्लाणं 5 हंसगर्भाणां 6 पुद्गलानां 7 सुगन्धिकानां 8 ज्योतीरसानां 9 अञ्जनपुलकानां 10 अञ्जनानां 11 रजतानां 12 जातरूपाणां 13 अङ्कानां 14 स्फटिकानां 15 रिष्ठानां 16 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #46 -------------------------------------------------------------------------- ________________ योग्यान् यथाबादरान्-असारान् पुद्गलान् परिशातयन्ति यथासूक्ष्मान्-सारान् पुद्गलान् पर्याददते पर्यादाय चिकीर्षितरूपनिर्माणार्थ द्वितीयमपि वारं वैक्रियसमुद्घातेन समवहन्यन्ते, समवहत्य च यथोक्तानां रत्नादीनामयोग्यान् यथावादरान् पुद्गलान् परिशातयन्ति यथासूक्ष्मानाददते आदाय च ईप्सि. तानि उत्तरवैक्रियाणि विकुर्वन्ति, ननु रत्नादीनां प्रायोग्याः पुद्गला औदारिका उत्तरवैक्रियरूपयोग्याश्च पुद्गला ग्राह्या वैकियास्ततः कथमेवं युक्तमिति ? उच्यते, इह रत्नादिग्रहणं सारतामात्रप्रतिपादनाथ, ततो रत्नादीनामिवेति द्रष्टव्यमिति न कश्चिद्दोषः, अथवा औदारिका अपि तैः गृहीताः सन्तो वैक्रियतया परिणमन्ते, पुद्गलानां तत्तत्सामग्रीवशात् (तथा) तथापरिणमनस्वभावत्वादतोऽपि न कश्चिद्दोषः, तत एवमुत्तरवैक्रियाणि रूपाणि कृत्वा तया देवजनप्रसिद्धया उत्कृष्टया प्रशस्तविहायोगतिनामोदयात् प्रशस्तया शीघ्रसञ्चरणात् 'त्वरितया' त्वरा सञ्जाता अस्या इति त्वरिता तया प्रदेशान्तरक्रमणवती चपला तया क्रोधाविष्टस्येव श्रमासंवेदनात् चण्डेव चण्डा तया निरन्तरं शीघ्रत्वगुणयोगात् शीघ्रा तया शीघया परमोत्कृष्टवेगपरिणामोपेता जवना तया वातोद्भूतस्य दिगन्तव्यापिनो रजस इव या गतिः सा उद्भूता तया दिव्यया-दिवि देवलोके भवा दिव्या तया देवगत्या तिर्यगसङ्खयेयानां द्वीपसमुद्राणां मध्यंमध्येन, मध्येनेत्यर्थः, गृहंगृहेण मध्यंमध्येन पदंपदेन सुखसुखेनेत्यादयः शब्दाश्चिरन्तनव्याकरणेषु सुसाधवः प्रतिपादितो इति नायमपप्रयोगः, अवपतन्तोऽवपतन्तः, समागच्छन्त इति भावः, पूर्वान् पूर्वान् द्वीपसमुद्रान् व्यतिक्रामन्तो व्यतिक्रामन्तः, उल्लङ्घयन्त इत्यर्थः, शेषं सुगमं यावत् । 'देवा' इसमणे भगवं महावीरे देवा एवं वयासी-पोराणमेयं देवा ! जीयमेयं देवा! किच्चमेयं देवा ! करणिज्जमेयं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #47 -------------------------------------------------------------------------- ________________ 4 देवा ! आइण्णमेयं देवा ! अब्भणुण्णायमेयं देवा ! जं णं भवणैवाणमंतर जोइसियवेमाणिया देवा अरहंते भगवंते वदंति नमसंति 2त्ता तओ साईं साई णामगोयाई साहिति तं पोराणमेयं देवा ! जाव अन्भणुण्णायमेयं देवा ! (sU0 9 ) 'देवाइ समणे ऽत्यादि, देवादियोगात् देवादि श्रमणो भगवान् महावीरस्तान् देवानेवमवादीत् पुराणेषु भवं पौराणमेतत्कर्म भो देवाः । चिरन्तनैरपि देवैः कृतमिदं चिरन्तनान् तीर्थङ्करान् प्रतीति तात्पर्यार्थः, जीतमेतद्-वन्दनादिकं तीर्थ यो भो देवा ! यतोऽभ्यनुज्ञातमेतत् सर्वैरपि तीर्थकृद्भिर्भो देवास्ततः कर्तव्यमेतद् युष्मादृशां भो देवाः ! एतदेव व्याचष्टे - करणीयमेतद् भो देवाः ! आचीर्णमेतत् - कल्पभूतमेतद् भो देवाः ! किं तदित्याह - 'जं णं' मित्यादि, यत् 'णमिति पूर्ववत् भवन पतिव्यन्तरज्योतिष्कवैमानिका देवा अर्हतो भगवतो वन्दन्ते नमस्यन्ति वन्दित्वा नमस्थित्वा च पश्चात्स्वानि 2 - आत्मीयानि 2 नामगोत्राणि कथयन्ति ततो युष्माकमपि भो देवाः ! पौराणमेतत् यावदाचीर्णमेतदिति ॥ तणं ते आभियोगिया देवा समणेणं भगवया महावीरेणं एवं वृत्ता समाणा हट्ट जाव हियया समणं भगवं वंदंति णमंसंति 2 त्ता उत्तरपुरत्थिमं दिसीभागं अवकमंत 2 ता वेव्वियसमुग्धारणं समोहणंति 2 ता संखेज्जाई जायणाई दंड निस्सरंति, तंजहा - रयणाणं जाव रिट्ठाणं अहाबायरे पोग्गले परिसाति 2 ता दोच्चपि वेउन्त्रियसमुग्धाएणं समोहणंति 2 ता संवट्टवाए विव्वंति से जहानामए भइयदारए सिया तरुणे 1 इतः प्राक् अन्भणुष्णायमेयमिति वृत्तिः । Shree Sudharmaswami Gyanbhandar-Umara, Surat " www.umaragyanbhandar.com Page #48 -------------------------------------------------------------------------- ________________ जुगवं बलवं अप्पायंके थिरसंघयणे थिरग्गहत्थे पडिपुण्णपाणिपायपिटुंतरोरु संघायपरिणए घननिचियववलिय(वलियवद्द)खंधे चम्मेलुगदुषणमुठियसमाहयगत्ते उरस्सवलसमन्नागए तलजमलजुयलफलिहनिभवाहू लंघणपवणजइणपमद्दणसमत्थे छेए दक्खे पढे कुसले मेहावी निउणसिप्पोवगए एग महं दंडसंपुच्छणिं वा सलागाहत्थगं वा वेणुसलाइयं वा गहाय रायंगणं वा रायतेउरं वा देवकुलं वा सभं वा पवं वा आरामं वा उजाणं वा अतुरियमचवलमसंभंते निरंतरं मुनिउणं सवओ समंता संपमजेजा, एवामेव तेवि सूरियाभस्स देवस्स आभियोगिया देवा संवट्टवाए विउव्वंति, 2 त्ता सम. णस्स भगवओ महावीरस्स सव्वओ समंता जोयणपरिमण्डलं जं किंचि तणं वा पत्तं वा तहेव सव्वं आहुणिय 2 एगंते एडेंति 2 त्ता खिप्पामेव उवसमंति 2 त्ता दोच्चंपि वेउब्धियसमुग्धा. एणं समोहणंति, 2त्ता अब्भवदलए विउव्वंति 2 त्ता से जहा. णामए भैगदारए सिया तरुणे जाव सिप्पोवगए एगं महं दगवारगं वा दगथालगवा दगकलसगं वा दगकुंभगं वा आराम वा जाव पवं वा अतुरिय जाव सबओ समंता आवरिसेज्जा, एवामेव ते वि सूरियाभस्स देवस्स आभियोगिया देवा अभबद्दलए विउव्यंति 2 ता खिप्पामेव पयणुतणायन्ति 2 ता खिप्पामेव विज्जुयायंति 2 ता समणस्स भगवओ महावीरस्स सव्वो समंता जोयणपरिमंडलं णच्चोदगं णाइमट्टियं तं पविरलपप्फुसियं रयरेणुविणासणं दिव्यं सुरभिगंधोदगं वासं वासंति, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #49 -------------------------------------------------------------------------- ________________ 2 tA णिहयरयं णटरयं भट्टरगं उवसंतरयं पसंतरयं करेंति, 2 ता खिप्पामेव उवसामंति 2त्ता तच्चपि वेउब्वियसमुग्घा. एणं समोहणंति 2 ता पुप्फबद्दलए विउव्वंति, से जहाणामए मालागारदारए सिया तरुणे जाव सिप्पोवगए एगं महं पुष्फपडलगं वा पुप्फचंगेरियं वा पुप्फछन्जियं वा गहाय रायंगणं वा जावं सचओ समंता कयग्गाहगहियकरयलपन्भविष्पमुक्केणं दसद्धवण्णेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलियं करेजा, एवा. मेव ते सरियाभस्स देवस्स आभियोगिया देवा पुष्फवद्दलए विउव्वंति 2 ता खिप्पामेव पयणुतणायन्ति 2 ता जाव जोयगपरिमण्डलं जलथलयभासुरप्पभूयस्स बिंटट्ठाइस्स दसद्धवण्णकुसुमस्स जाणुस्सेहपमाणमेत्तिं ओहिवासं वासंति कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुद्व्याभिरामं सुगंधवरगंधियं गंधवट्टिभूयं दिव्वं सुरवराभिगमणजोगं करेंति कारयंति 2 ता य खिप्पामेव उवसामंति 2 ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति 2 त्ता समणं भगवं महावीरं तिक्खुत्तो जाव वंदित्ता नमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ अंबसालवणाओ चेइयाओ पडिनिक्खमंति 2 ताए उकिटाए जाव वीइवयमाणे 2 जेणेव सोहम्मे कप्पे जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव मूरियाभे देवे तेणेव उवागच्छंति 2 ता मूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मस्यए अंजलिं कट्ट जएणं विजएणं वद्धाति 2 त्ता तमाणत्तियं पञ्चप्पिणंति । (sU0 10) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #50 -------------------------------------------------------------------------- ________________ 'tae णमित्यादि' सुगमं, यावत् ' से जहानामए भइयदारण सिया' इत्यादि, स वक्ष्यमाणगुणो यथानामकोऽनिर्दिटनामकः कश्चिद्भुतिकदारकः-भृतिं करोति भृतिकः-कर्मकरः तस्य दारको भृतिकदारकः स्यात् , किंविशिष्ट इत्याह-तरुणः प्रवर्धमानवयाः ननु दारकः वर्धमानवया एव भवति ततः किमनेन विशेषणेन ? न, आसन्नमृत्योः प्रवर्धमानवयस्त्वाभावात् , न ह्यासन्नमृत्युः प्रवर्धमानवया भवति, न च तस्य विशिष्टसामर्थ्यसम्भवः, आसन्नमृत्युत्वादेव, विशिष्टसामर्थ्यप्रतिपादनार्थश्चैवं आरम्भस्ततोऽर्थवद्विशेषणं, अन्ये तु व्याचक्षते-इह यद्रव्यं विशिष्टवर्णादिगुणोपेतमभिनवं च तत्तरुणमिति लोके प्रसिद्धं, यथा तरुणमिदमश्वत्थपत्रमिति, ततः स भृतिकदारकस्तरुण इति, किमुक्तं भवति? अभिनवो विशिष्टवर्णादिगुणोपेतश्चेति, बलं-सामर्थ्य तद् यस्यास्तीति बलवान् , तथा युगं-सुषमदुष्षमादिकालः स स्वेन रूपेण यस्यास्ति न दोषदुष्टः स युगवान् , किमुक्तं भवति ? कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुः स चास्य नास्तीति प्रतिपत्त्यर्थमेतद्विशेषणं, युवा-यौवनस्थः, युवावस्थायां हि बलातिशय इत्येतदुपादानं, 'अप्पायंके' इति अल्पशब्दोऽभाववाची, अल्पः-सर्वथा अविद्यमान आतङ्को-ज्वरादिर्यस्य सोऽल्यातङ्कः स्थिरोऽग्रहस्तो यस्य स स्थिराग्रहस्तः, 'दढपाणिपायपिटुंतरोरुपरिणए' इति दृढानि-अतिनिबिडचयापन्नानि पाणिपादपृष्टान्तरोरूणि परिणतानि यस्य स दृढपाणिपादपृष्ठान्तरोरुपरिणतः, सुखादिदर्शनात् पाक्षिकः क्तान्तस्य परनिपातः, तथा घनम्-अतिशयेन निचितौ-निबिडतरचयमापन्नौ वलिताविव वलितौ वृत्तौ स्कन्धौ यस्य स घननिचितवलितवृत्तस्कन्धः, 'चम्मेलुगदुघणमुट्ठियसमाहयगत्ते' इति चर्मेष्टकेन द्रुघणेन मुष्टिकया च-मुष्ट्या समाहत्य 2 ये निचितीकृतगात्रास्ते चमष्टकद्रुघणमुष्टिकसमा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #51 -------------------------------------------------------------------------- ________________ हतनिचितगात्रास्तेषामिव गात्रं यस्य स चष्टकद्रुघणमुष्टिकसमाहतनिचितगात्राः, 'उरस्सबलसमण्णागए' इति उरसि भवं उरस्यं तच्च तद्बलं च उरस्यबलं तत्समन्वागतः-समनुप्राप्तः उरस्यबलसमन्वागतः आन्तरोत्साहवीर्ययुक्त इति भावः, 'तलजमलयुगलबाहू' तलौ-तालवृक्षौ तयोर्यमलयुगलं-समश्रेणीकं युगलं तलयमलयुगलं तद्वदतिसरलौ पीवरौ च बाहू यस्य स तलयमलयुगलबाहुः 'लंघणपवणजइणपमद्दणसमत्थे' इति लङ्घने-अतिक्रमणे प्लवने-मनाक् पृथुतरविक्रमवति गमने जवने-अतिशीघ्रगतौ प्रमर्दने-कठिनस्यापि वस्तुनश्चूर्णनकरणे समर्थः लङ्घनप्लवनजवनप्रमर्दनसमर्थः, क्वचित् लंघणपवणजइ. णवायामणसमत्थे ' इति पाठः, तत्र व्यायामने-व्यायामकरणे इति व्याख्येयं, छेको-द्वासप्ततिकलापण्डितो, दक्षः-कार्याणामविलम्बितकारी प्रष्टो-वाग्मी कुशलः-सम्यक्रियापरिज्ञान वान् मेधावी परस्पराव्याहतः-पूर्वापरानुसन्धानदक्षः, अत एव 'निपुणसिप्पोवगए' इति निपुणः यथा भवति एवं शिल्पंक्रियासु कौशलं उपगतः-प्राप्तो निपुणशिल्पोपगतः एकं महान्तं शलाकाहस्तकं-सरित्पर्णादिशलाकासमुदायं सरित्पर्णादिशलाकामयीं संमार्जनीमित्यर्थः, वाशब्दो विकल्पार्थो, 'दंडसं. पुच्छणि वा' इति दण्डयुक्ता सम्पुच्छनी-संमार्जनी दण्ड. सम्पुच्छनी तां वा 'वेणुसिलागिग वा' इति वेणुः-वंशस्तस्य शलाका वेणुशलाकास्ताभिनिवृत्ता वेणुशलाकिकी-वेणुशलाकामयी सम्मार्जनी तां वा गृहीत्वा रामाङ्गणं राजान्तःपुरं वा देवकुलं वा 'सभां वा' सन्तो भान्त्यस्यामिति सभा-ग्रामप्रधानानां नगरप्रधानानां यथासुखमवस्थानहेतुर्मण्डपिका तां वा 'प्रपां वा' पानीयशाला ' आरामं वेति' आगत्यागत्य भोगपुरुषा वरतरुणीभिः सह यत्र रमन्ते-क्रीडन्ति स आरामो नगरानातिदूरवर्ती क्रीडाश्रयः तरुखण्डः तं 'उजाणं veti' Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #52 -------------------------------------------------------------------------- ________________ 49 * Urdhve विलम्बितानि प्रयोजनाभावात् यानानि यत्र तदुद्यानंनगरात्प्रत्यासन्नवर्ती यानवाहनक्रीडागृहाद्याश्रयस्तरुखण्डः, तथा अत्वरितमचपलमसम्भ्रान्तं, त्वरायां चापल्ये सम्भ्रमे वा सम्यक्कचवराद्यपगमासम्भवात्, निरन्तरं न त्वपान्तरालमोचंनेन, सुनिपुणं श्लक्ष्णस्याप्यचोक्षस्यापसारणेन, सर्वतः - सर्वासु दिक्षु विदिक्षु समन्ततः- सामस्त्येन सम्प्रमार्जयेत्, 'एवमेवे ' त्यादि, सुगमं यावत् 'खियामेव पच्चुवसमंती 'त्यादि, एकान्ते तृणकाष्ठाद्यपनीय क्षिप्रमेव शीघ्रमेव प्रत्युपशाम्यन्ति प्रत्येकं ते अभियोगिका देवाः 'उपशाम्यन्ति संवर्तकवायुविकुर्वणान्निवर्तन्ते, संवर्तकवातविकुर्वणमुपसंहरन्तीति भावः, ततो 'दोपि वेडव्वियसमुग्धारणं समोहणाते' संवर्तकवातविकुर्वणार्थं हि यद्वेलाद्वयमपि वैकियसमुद्घातेन समवहननं तत्किलैकं इदं त्वभ्रवालकविकुर्वणार्थं द्वितीयमत उक्तं द्वितीयमपि वारं वैक्रियसमुद्घातेन समवहन्यन्ते (घ्नन्ति), समवहत्य चान्धवादलकानि विकुर्वन्ति, वाः - पानीयं तस्य दलानि वार्दलानि तान्येव वादलकानि मेघा इत्यर्थः, अपो बिभ्रतीति अभ्राणिमेघाः, अभ्राणि सन्त्यस्मिन्निति ' अभ्रादिभ्य' इति मत्वर्थीयोस्प्रत्ययः, आकाशमित्यर्थः, अभ्रे वाईलकानि अभ्रवार्दलकानि तानि विकुर्वन्ति, आकाशे मेघानि विकुर्वन्तीत्यर्थः, ' से 'जहानामए भैगदारंगे सिया' इत्यादि पूर्ववत् ' निउणसिप्पोवगए एगं महमित्यादि, स यथानामको भृतिकदारक पकं महान्तं ' दकवारकं वा ' मृत्तिकामयभाजनविशेषं दगकुंभगं वा इति दकघटं, दकस्थालकं वा - कंसादिमर्यमुदकभृतं भाजनं दककलसं वा उदकभृतं भृङ्गारं ' आवरिसिजा' इति आवर्षेत् A-समन्तात्सिञ्श्चेत्, 'खिप्पामेव पतणतणायंति अनुकरणवचनमेतत् प्रकर्षेण स्तनितं कुर्वन्तीत्यर्थः, 'पविज्जु-. याइति ' त्ति प्रकर्षेण विद्युतं vidadhati, pupphabaddala viu -: " 4 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #53 -------------------------------------------------------------------------- ________________ vvati' पुष्पवृष्टियोग्यानि वालिकानि पुष्पवालिकानि-पुष्पा वर्षुकान मेघान् विकुर्वन्तीति भावः, 'एगं महं पुप्फछजिय पा' एकां महतीं छाद्यते-उपरि स्थग्यते इति छाद्या छाद्यैव छाधिका पुष्प{ता छाधिका पुष्पछाधिका तां वा पटलकानि प्रतीतानि, 'कयग्गाहगहियकरयलपन्भट्ठवि(प्प)मुक्केणं' ति इह मैथुनसंरभ्भे यत् युवतेः केशेषु ग्रहणं स कचग्रहस्तेन गृहीतं कचग्रहगृहीतं तथा करतलाद्वि(प्र मुक्तं सत् प्रभ्रष्ट करतलप्रभ्रष्टवि(प्र)मुक्तं, प्राकृतत्वात्पदव्यत्ययस्ततो विशेषणसमासः, तेन, शेषं सुगमं यावत् 'जएणं विजएणं वद्धावेंति' जयेन विजयेन वर्धापयन्ति, जयतु देवेत्येवं वर्धापयन्तीत्यर्थः, तत्र जयः-परैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तु-परेषामसहमानानामभिभवोत्पादः, वर्धापयित्वा च तां पूर्वोक्तामाक्षप्तिका प्रत्यर्पयन्ति, आदिष्टकार्यसम्पादनेन निवेद्य्न्तीत्य्र्थ्ः॥ तए णं से मूरियाभे देवे तेसिं आभियोगियाणं देवाणं अंतिए एयमढे सोच्चा निसम्म हट्टतुट्ट जाव हियए पायत्ताणियाहिवइं देवं सद्दावेइ 2 ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! मूरियाभे विमाणे समाए सुहम्माए मेघोघरसियगंभीरमहुरसदं जोयणपरिमंडलं सुसरघंटं तिक्खुत्तो उल्लालेमाणे 2 महया 2 सदेणं उग्घोसेमाणे 2 एवं वयासी-आणवेइ णं भो सूरियाभे देवे, गच्छइ णं भो सूरिया देवे, जंबूद्दीवे दीवे भारहे वासे आमलकप्पाए णयरीए अंबसालवणे चेइए समणं भगवं महावीरं अभिवंदए, तुम्भे वि णं भो देवाणुप्पिया ! सबिर्3ईए जाव गाइयरवेणं णियगपरिवालसद्धिं संपरिबुडा साइं 2 जाणविमाणाई दुरूढा समाणा अकालपरिहीणं चेव सूरियाभस्स देवस्स अंतियं पाउब्भवह । (sU0 11) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #54 -------------------------------------------------------------------------- ________________ __ 'tae णमित्यादि, ततो 'णमिति' पूर्ववत् स सूर्याभो देवस्तेषां 'आभियोगाणं 'ति A-समन्तादाभिमुख्येन युज्यन्ते -प्रेष्यकर्मसु व्यापार्यन्ते इत्याभियोग्या आभियोगिका इत्यर्थः, तेषामाभियोग्यानां देवानामन्तिके-समीपे एनम्-अनन्तरोक्तमर्थ 'श्रुत्वा' श्रवणविषयं कृत्वा श्रवणानन्तरं च निशम्य-परि. भाव्य ' हट्टतुट्ट जाव हियए' इति यावच्छब्दकरणात् 'हट्टतुट्ठ. चित्तमाणदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए' इति द्रष्टव्यं, पदात्यनीकाधिपतिं देवं शब्दयति, शब्दयित्वा एवमवादीत्-क्षिप्रमेव भो देवानां प्रिय ! सभायां सुधर्मायां-सुधर्माभिधानायां 'मेघोघरसियगंभीरमहुरसद' मिति मेघानामोघः-सङ्घातो मेघौघस्तस्य रसितं-गर्जितं तद्वद्गम्भीरो मधुरश्च शब्दो यस्याः सा मेघौघरसितगम्भीरमधुरशब्दा तां 'जोयणपरिमंडलं' ति योजन-योजनप्रमाणं परिमण्डलं-गुणप्रधानोऽयं निर्देशः पारिमण्डल्यं यस्याः सा योजनपरिमण्डला तां सुस्वरां-सुस्वराभिधानां घण्टामुल्लालयन् 2-ताडयन् ताडयन्नित्यर्थः, महता 2 शब्देन उद्घोषयन्-उद्घोषणां कुर्वन् एवं वदति-आज्ञापयति भोः सूर्याभो देवो गच्छति भोः सूर्याभो देवो जम्बूद्वीपं भारतं वर्ष आमलकल्पां नगरीमाम्रशालवनं चत्यं यथा (तत्र) श्रमणं भगवं महावीरं वन्दितुं, तत्-तस्मात् , 'तुम्मेवि णमि ,ति यूयमपि 'णमि 'ति पूर्ववद्, देवानां प्रियाः ! पूर्ववद् सर्वर्या-परिवारादिकया सर्वद्युत्या-यथाशक्तिविस्फारितेन समस्तेन शरीरतेजसा सर्वबलेन -समस्तेन हस्त्यादिसैन्येन सर्वसमुदायेन-स्वस्वाभियोग्यादिसमस्तपरिवारेण, सर्वादरेण-समस्तयावच्छक्तितुलनेन सर्व. विभूत्या-सर्वया अभ्यन्तरवैक्रियकरणादिबाह्यरत्नादिसम्पदा सर्वविभूषया-यावच्छक्तिस्फारोदारशृङ्गारकरणेन 'सव्वसंभमेणंति' सर्वोत्कृष्टेन संभ्रमेन, सर्वोत्कृष्टसम्भ्रमो नामेह sva Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #55 -------------------------------------------------------------------------- ________________ नायकविषयबहुमानख्यापनपरा स्वनायकोपदिष्टकार्यसम्पादनाय यावच्छक्तित्वरितत्वरिता प्रवृत्तिः, 'सव्वपुप्फवत्थगंधमल्ला. लंकारेणं' अत्र गन्धाः-वासाः माल्यानि-पुष्पदामानि अलङ्काराः -आभरणविशेषाः, ततः समाहारो द्वन्द्वस्ततः सर्वशब्देन सह विशेषणसमासः, 'सबदिव्वतुडियसहसंनिनाएणं' इति सर्वाणि च तानि दिव्यत्रुटितानि च सर्वदिव्यत्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दाः तेषामेकत्र मीलनेन यः सङ्गतेन नितरां नादो-महान् घोषः सर्वत्रुटितदिव्यशद्वसन्निनादस्तेन, इह अल्पेष्वपि सर्वशब्दो दृष्टो यथा 'अनेन सर्व पीतं घृत 'मिति, तत आह-'महया इडीए' इत्यादि महत्या यावच्छक्तितुलितया ऋद्धया-परिवारादिकया, एवं 'महया जुईए' इत्याद्यपि भावनीयं, तथा महतां स्फूर्तिमतां वराणां-प्रधानानां तुडतानांआतोद्यानां यमकसमकम्-एककालं पटुभिः पुरुषैः प्रवादितानां यो रवस्तेन, एतदेव विशेषेणाचष्टे-'संखपणवपडहभेरिझल्ल. रिखरमुहिहुडुकमुरवमुइंगदुंदुभिनिग्घोसनाइयरवेण ' शङ्ख:प्रतीतः, पणयो भाण्डानां, पडहः प्रतीतः भेरी-ढक्का झल्लरी. चर्मावनद्धा विस्तीर्णा वलयाकारा खरमुही-काहला हुडुक्काप्रतीता महाप्रमाणो मईलो मुरजः स एव लघुर्मदङ्गो दुन्दुभिःभेर्याकारा सङ्कटमुखी एतेषां द्वन्द्वस्तासां नि?षो-महान् ध्वानो नादितं च-घण्टायामिव वादनोत्तरकालभावी सततध्वनिस्तं. ल्लक्षणो यो रवस्तेन, 'नियगपरिवारसद्धि संपरिखुडा' इति निजकः-आत्मीयः आत्मीयो यः परिवारस्तेन सार्ध, तत्र सहभावः परिवाररीतिमन्तरेणापि सम्भवति तत आह-'संपरिखुडा' सम्यक्-परिवाररीत्या परिवृताः सम्परिवृताः, 'अकालपरिहीणं चेवेति परिहानिः-परिहीनं कालस्य परिहीनं कालविलम्ब इति भावः न विद्यते कालपरिहीनं यत्र प्रादुर्भवने, तदुकालपरिहीनं, क्रियाविशेषणमेतत् , ' अंतिए पाउन्भवह' अन्तिके-समीपे प्रादुर्भवत, समागच्छतेति भावः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #56 -------------------------------------------------------------------------- ________________ tae णं से पायत्ताणियाहिवई देवे सरियाभेणं देवेणं एवं वुत्ते समाणे हट्टतुट्ट जाव हियए एवं देवा ! तहत्ति आणाए विणएणं वयणं पणिसुणेइ, 2 ता जेणेव सूरियाभे विमाणे जेणेव सभा सुहम्मा जेणेव मेघोघरसियगंभीरमहुरसहा जोयणपरिमंडला सुस्सरा घंटा तेणेव उवागच्छइ 2 त्ता तं मेघोघरसियगंभीरमहुरसई जोयणपरिमंडलं सुसरं घंटं तिक्खुत्तो उल्लालेइ । तए णं तीसे मेघोघरसियगंभीरमहुरसदाए जोयणपरिमंडलाए सुसराए घंटाए तिक्खुत्तो उल्लालियाए समाणीए से मूरियाभे विमाणे पासायविमाणणिक्खुडावडियसघटापडिसुयासयसहस्ससंकुले जाए यावि होत्था। तए णं तेसिं सूरियाभविमाणवासिणं बहूणं वेमाणियाणं देवाण य देवीण य एगंतरैपसत्तनिच्चप्पमत्तविसयसुहमुच्छियाणं सुसरघंटारवविउलबोल(तुरियचवल) पडिबोहणे कए समाणे घोसणकउहलादिन्नकण्णएगग्गचित्तउवउत्तमाणसाणं से पायत्ताणीयाहिबई देवे तंसि घंटारवंसि णिसंतपसंतसि महया 2 सद्देणं उग्योसेमाणे 2 एवं वयासी-हंत सुणंतु भवंतो मूरियाभविमाणवासिणा बहवे वेमाणिया देवा य देवीओ य ! सूरियाभविमाणवइणो वयणं हियसुहत्थं आणवणियं भो ! मूरियाभे देवे गच्छइ णं भो सूरियाभे देवे जंबूढीवं दीवं भारहं वासं आमलकप्पं नयरी अंबसालवणं चेइयं समणं भगवं महावीरं अभिव्ण्दे। तं तुम्भे वि णं देवाणुप्पिया ! सविडीए अकालपरिहीणा चेव सूरियाभस्स देवस्स अंतियं पाउब्भवह । (sU0 12) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #57 -------------------------------------------------------------------------- ________________ 54 'tae णं से' इत्यादि 'जाव पडिसुणित्ता' इति, अत्र यावच्छब्दकरणात् 'करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं देवा ! तहत्ति आणाए विणणं वयणं पडिसुणेइ 'त्ति द्रष्टव्यं, 'तिक्खुत्तो उल्लालेइ 'त्ति त्रिकृत्वःत्रीन् वारान् उल्लालयति-ताडयति, ततो 'ण' मिति वाक्यालङ्कारे तस्यां मेघौघरसितगम्भीरमधुरशब्दायां योजनपरिमण्डलायां सुस्वराभिधानायां घण्टायां त्रिकृत्वस्ताडितायां सत्यां यत् सूर्याभविमानं (तत्र ) तत्प्रासादनिष्कुटेषु च ये आपतिताः शब्दाः-शब्दवर्गणापुद्गलास्तेभ्यः समुच्छलितानि यानि घण्टाप्रतिश्रुताशतसहस्राणि-घण्टाप्रतिशब्दलक्षाणि तैः सङ्कलमपि जातमभूत् , किमुक्तं भवति ? घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपुद्गलास्तत्प्रतिघातवशतः सर्वासु दिक्षु विदिक्षु च दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलमपि विमानमेकयोजनलक्षमानमपि बधिरितमजायत इति । एतेन द्वादशभ्यो योजनेभ्यः समागतः शब्दः श्रोत्रग्राह्यो भवति, न परतः, ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तच्छब्दश्रुतिरुपजायते ? इति यच्चोद्यते तदपाकृतमवसेयं, सर्वत्र दिव्यानुभावतःतथारूपप्रतिशब्दोच्छलने य्थोक्त्दोस्सास्म्भ्वात्। 'तए णमि 'त्यादि, ततो ऽणमिति पूर्ववत् तेषां सूर्याभदेवविमानवासिनां बहूनां वैमानिकदेवानां देवीनां च एकान्तेन सर्वात्मना रतौ-रमणे प्रसक्ता एकान्तरतिप्रसक्ता अत एव नित्य-सर्वकालं प्रमत्ता नित्यप्रमत्ताः, कस्मादिति चेदत आह 'विसयसुहमुच्छियत्ति' विषयसुखेषु मूञ्छिता-अध्युपपन्ना विषयसुखमूच्छिता अध्युपपन्नास्ततो नित्यप्रमत्ताः, ततः पदत्रयस्य पदद्वयमीलनेन विशेषणसमासः, तेषां 'सुसरघंटारवविउलबोलतुरियचवलपडिबोहणे ' इति सुस्वराभिधानाया घण्टाया रवस्य यः सर्वासु दिक्षु विदिक्षु ca Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #58 -------------------------------------------------------------------------- ________________ 55 pratizabdocchalanena विपुलः - सकलविमानव्यापितया विस्तीर्णो बोल:- कोलाहलस्तेन त्वरितं शीघ्रं चपलं आकुलं प्रतिबोधने कृते सति 'घोसणको उहलादिन्नकण्णए गग्गचित्तौव उत्तमाणसाणमिति' कीडग नाम घोषणं भविष्यतीत्येवं घोषणे कुतूहलेन दत्तौ कर्णौ यैस्ते घोषणकुतूहलदत्तकर्णाः, तथा एकाग्रंघोषणा श्रवणैकविषयं चित्तं येषां ते एकाग्रचित्ताः, एकाग्रचित्तत्वेऽपि कदाचिदनुपयोगः स्यादत आह- उपयुक्तमानसाः, ततः पूर्वपदेन विशेषणसमासस्तेषां पदात्यनीकाधिपतिर्देवस्तस्मिन् घण्टारवे ऽनिसंत पसंतंसि ' इति नितरां शान्तो निशान्तःअत्यन्तमन्दीभूतस्ततः प्रकर्षेण - सर्वात्मना शान्तः प्रशान्तः, ततरिछन्नप्ररूढ इत्यादाविव विशेषणसमासस्तस्मिन् महता 2 शब्देन उद्घोषयन्नेवमवादीत् - ' हन्त सुणंतु ' इत्यादि, हन्तेति हर्षे, उक्तं च-' हन्त हर्षेऽनुकम्पायामि 'त्यादि, हर्षश्च स्वामिनादिष्टत्वात् श्रीमन्महावीरपादवन्दनाथ च प्रस्थानसमारम्भात्, शृण्वन्तु भवन्तो बहवः सूर्याभविमानवासिनो वैमानिकदेवा देव्यश्च सूर्याभविमानपतेर्वचनं हितसुखाथ हिताथ सुखार्थ चेत्यर्थः, तत्र हितं जन्मान्तरेऽपि कल्याणावहं तथाविधकुशलं सुखं तस्मिन् भवे निरुपद्रवता, आज्ञापयति भो देवानां प्रियाः ! सूर्याभो देवो यथा गच्छति भोः ! सूर्याभो देवो ! ' जम्बूद्वीपं द्वीपमि 'त्यादि तदेव यावदन्तिके प्रादुर्भवत ॥ तए णं ते सुरियाभविमाणवासिणो बहवे वेमाणिया देवा देवीओ य पायत्ताणियाहिवैस्स देवस्स अंतिए एयमहं सोच्चा णिसम्म हट्ट जाव हियया अप्पेगैया वंदणवत्तियाए अप्पेगैया पूयणवत्तियाए अप्पेगैया सक्कारवत्त्रियाए एवं संमाणव - त्तियाए कौ लवत्तियाए अप्पेगैया असुयाई सुणिस्सामो सुयाइं अट्ठाई देऊई पसिणाई कारणाई वागरणाई पुच्छिस्सामो, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #59 -------------------------------------------------------------------------- ________________ 56 रुद्र्गया सूरियास्स देवस्स वयणमणुयत्तमाणा अप्पेगैया अन्नमन्नमणुयत्तमाणा अप्पेगैया जिणभत्तिरागेणं अप्पेगैया धम्मोत्ति अप्पगैया जीयमेयंति कट्टु सव्विडीए जाव अकालपरिहीणा चैव सूरियाभस्त देवस्स अंतियं पाउब्भवंति । (sU0 13 ) तणं से सूरिया देवे ते सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य अकालपरिहीणा चेव अंतियं पाउब्भवमाणे पास 2 ता हट्ट जाव हियए आभिओगियं देवं सदावेइ 2 ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! अगखंभसयसंनिविद्वं लीलट्ठियसालभंजियागं ईहामियौसभतुरगनर मगरविहगवालगकिंनर रुरुसर भचमरकुंजरवणलयपउमलयभत्तिचित्तं खंभुग्गयवरवर वेइयापरिगयाभिरामं विज्जाहरजमलजुयल जंतजुत्तं पित्र अच्चीसहस्समालिणीयं रूवगसहस्सकलियं भिसमाणं चक्खुल्लोयणले सं सुहफासं सस्सिरीयरूवं घंटावलिचलियमहुरमणहरसरं सुहं कंतं दरिसणिज्जं णिउणोचियमिसिमिसितमणिरयणघंटियाजालपरिक्खित्तं जोयणसय सहस्स वित्थिष्णं दिव्वं गमणसज्जं सिम्यगमणं णाम दिव्वं जाणं ( जाण विमाणं ) विउव्वाहि, विजव्वित्ता खिप्पामेव एयमाणत्तियं पचष्पिणाहि । ( sU0 14 ) " तप णं ते' इत्यादि, ततस्ते सूर्याभविमानवासिनो बहवो वैमानिका देवा देव्यश्च पदात्यनीकाधिपतेर्देवस्य समीपे ऽपनम् - अनन्तरोक्तमर्थं श्रुत्वा 'णिसम्म हट्ठतुट्ठ जाव हियया इति यावत्करणात् 'हट्टतुट्ठचित्तमाणंदिया पीइमणां परमसो-मणस्सिया हरिसवसविसप्पमाणहिय्या' इति परिग्रहः, 'appe ' Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #60 -------------------------------------------------------------------------- ________________ गैया वंदणवत्तियाए ' इति अपिः सम्भावनायामेककाः-केचन वन्दनप्रत्ययं वन्दनम्-अभिवादनं प्रशस्तकायवाङ्मनःप्रवृत्तिरूपं तत्प्रत्ययं तत् मया भगवतः श्रीमन्महावीरस्य कर्तव्यमित्येवंनिमित्तम्, अप्येककाः पूजनप्रत्ययं पूजन-गन्धमाल्यादिभिः समभ्यर्चनं अप्येककाः सत्कारप्रत्ययं सत्कारः-स्तुत्यादिगुणोन्नतिकरणं अप्येककाःसन्मानो-मानसःप्रीतिविशेषः, अप्येककाः कुतूहलजिनभक्तिरागेण-कुतूहलेन-कौतुकेन कीदृशो भगवान् सर्वज्ञः सर्वदर्शी श्रीमन्महावीर इत्येवंरूपेण यो जिने-भगवति वर्धमानस्वामिनि भक्तिरागो-भक्तिपूर्वकोऽनुरागस्तेन अप्येके सूर्याभस्य वचनम्-आज्ञामनुवर्तमानाः अप्येककाः अश्रुतानिपूर्वमनाकर्णितानि स्वर्गमोक्षप्रसाधकानि वचांसि श्रोष्याम इतिबुद्धया अप्येककाः श्रुतानि-पूर्वमाकर्णितानि यानि शङ्कितानि जातानि तानि इदानीं निःशङ्कितानि करिष्याम इति बुद्धया अप्येकका जीतमेतत्-कल्प एष इतिकृत्वा, 'सब्बिड्डी' इत्यादि प्राग्वत् । तए णं से आभिओगिए देवे मूरियाभेणं देवेणं एवं वुत्ते समाणे हट्ट जाव हियए करयलपरिग्गहियं जाव पडिसुणेइ 2 त्ता उत्तरपुरस्थिमं दिसीभागं अवक्कमै 2 त्ता वेउब्वियसमुग्घाएणं समोहणइ 2 ता संखेजाई जोयणाई जाव अहाबायरे पोग्गले 2 ता अहासुहुमे पोग्गले परियाएइ 2 ता दोचंपि वेउब्वियसमुग्याएणं समोहणित्ता अणेगखंभसयसन्निविटुं जाव दिव्वं जाणविमाणं विउव्विउं पवत्ते यावि होत्या । वए णं से आभियोगिए देवे तस्स दिव्वस्स जाणविमाणस्स तिदिसिं तो तिसोवाणपडिरूवए विउब्बइ, तंजहा--पुरथिमेणं दाहिणणं उत्तरेणं । तेसिं तिसोवाणपडिरूवंगाणं इमे एयारूवे वण्णावासे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #61 -------------------------------------------------------------------------- ________________ पण्णत्ते, तंजहा-वैरामया णिम्मा रिटामया पैटाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा लोहियक्खमैयाओ सूइओ वैरामया संधी नाणामणिमया अवलंबणा अवलंबणबाहाआ य पासादीया जाव पडिरूवा । तेसिं णं तिसोवाणपडिरूवगाणं पुरओ तोरणे विउव्वै, तोरणा [ तेसि णं ] नाणामणिमएसु थंभेसु उवनिविट्ठसंनिविठ्ठविविहमुत्तंतरोवचिया विविहतारारू. वोवचिया ईहामियउसमतरगणरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गय( वर )वैरवेइयापरिगयाभिरामा विजाहरजमलजुयलजंतजुत्ता विव अञ्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चखुकल्लोयणलेसा सुहफासा सस्सिरीयरूवा पासाईया जाव प्द्दिरूवा। 'तए णमि 'त्यादि 'अणेगखंभसयसन्निविट्ट 'मिति अनेकेषु स्तम्भशतेषु सनिविष्टं, 'लीलट्ठियसालिभंजियाग 'मिति लीलया स्थिता लीलास्थिताः, अनेन तासां पुत्तलिकानां सौभाग्यमावेदयति, लीलास्थिताः शालभजिकाः-पुत्तलिका यत्र तत्तथा 'ईहामियउसमतुरगरनरमगरविहगवालगकुंजररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तमिति ईहामृगावृका व्यालाः-स्वापदभुजङ्गा ईहामृगऋषभतुरगनरमगरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलतानां भक्त्याविच्छित्त्या चित्रम्-आलेखो यत्र तत्तथा, तथा स्तम्भोगतयास्तम्भोपरिवर्तिन्या वज्ररत्नमय्या वेदिकया परिगतं सत् यदभिराम तत्स्तम्भोगतवज्रवेदिकापरिगताभिरामं, 'विजाहरजमलजुगलजंतजुत्तंपिव' इति विद्याधरयोर्यद् यमलयुगलं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #62 -------------------------------------------------------------------------- ________________ समश्रेणीकं द्वन्द्वं विद्याधरयमलयुगलं तञ्च तद् यन्त्रं चसश्चरिष्णुपुरुषप्रतिमाद्वयरूपं तेन युक्तं तदेव तथा, अर्चिषांकिरणानां सहस्रैर्मालिनीयं-परिचारणीयं अचिःसहस्रमालिनीयं, तथा रूपकसहस्रकलितं, 'भिसमाणं ति' दीप्यमानं 'भिभि. समाणम्' अतिशयेन देदीप्यमानं, 'चक्खुल्लोयणलेसं ति' चक्षुः कर्तृ लोकने लिसतीव-दर्शनीयत्वातिशयात् श्लिष्यतीव यत्र तत्तथा, 'सुहफासं ति' शुभः-कोमलः स्पर्शो यस्य तत्तथा, सश्रीकानि-सशोभाकानि रूपाणि-रूपकाणि यत्र तत् सश्रीकरूपं, 'घण्टावलिचलियमहुरमणहरसर 'मिति घण्टा. वलेः-घण्टापङ्क्तेर्वातवशेन चलितायाः-कम्पितायाः मधुरःश्रोत्रप्रियो मनोहरो-मनोनिवृतिकरः स्वरो यत्र तत्तथा, चलित. शब्दस्य विशेष्यात्परनिपातः प्राकृतत्वात् , 'शुभं' यथोदितवस्तुलक्षणोपेतत्वात् 'कान्तं' कमनीयं, अत एव दर्शनीयं, तथा 'निउणोचियमिसिमिसिंतमणिरयणघंटियाजालपरिक्खित्त' मिति निपुणक्रियमुचितानि-खचितानि 'मिसिमिसिंत 'त्ति देदीप्यमानानि मणिरत्नानि यत्र तत्तथा तेन, कथंभूतेन ? घण्टिकाजालेन-क्षुद्रघण्टिकासमूहेन परिः-सामस्त्येन क्षिप्तव्याप्तं यत्तत्तथा, योजनशतसहस्रविस्तीर्ण-योजनलक्षविस्तारं 'दिव्यं' प्रधानं 'गमनसजं' गमनप्रवणं शीघ्रगमननामधेयं 'जाणविमाणं' यानरूपं-वाहनरूपं विमानं यानविमानं, शेषं प्राग्वत् । 'तस्स ण 'मित्यादि, तस्स णमिति पूर्ववत् दिव्यस्य यानविमानस्य 'तिदिसिं' इति तिस्रो दिशः समाहृतास्त्रिदिक् तस्मिन् त्रिदिशि, तत्र 'तिसोवाणपडिरूवए' इति त्रीणि एकैकस्यां दिशि एकैकस्य भावात् त्रिसोपानप्रतिरूपकाणि प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपकाणि त्रयाणां सोपानानां समाहारस्निसोपानं त्रिसोपानानि च तानि प्रतिरूपकाणि चेति विशेषणसमासः, विशेषणस्यात्र परनिपातः प्राकृतत्वात् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #63 -------------------------------------------------------------------------- ________________ 'tesi णमित्यादि, तेषां च त्रिसोपानप्रतिरूपकाणामयमेतद्रूपो-वक्ष्यमाणस्वरूपो 'वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-वज्रमया' वज्ररत्नमया नेमी' नेमिभूमिका तत्र ऊर्ध्व निर्गच्छन्तः प्रदेशाः रिष्ठरत्नमयानि प्रतिष्ठानानि निष्ठानानि त्रिसोपानमूलप्रदेशाः वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि-त्रिसोपानाङ्गभूतानि, लोहिताक्षमय्यः सूचयः-फलकद्वयसम्बन्धविघटनाभावहेतुपादुकास्थानीयाः 'वज्रमया' वज्ररत्नपूरिताः 'सन्धयः' फलकद्वयापान्तरालप्रदेशाः नानामणिमयानि अवलम्ब्यन्ते इति अवलम्बनानि-अवतरतामुत्तरतां चालम्बनहेतुभूता अवलम्बनबाहातो विनिर्गताः केचिदवयवाः, ' अवलम्बणबाहाओ ya'tti अवलम्बनबाहाश्च नानामणिमय्यः, अवलम्बनबाहा नाम उभयोः पार्श्वयोरवलम्बनाश्रयभूता भित्तयः, 'पासाइयाओ' इत्यादि पदचतुष्टयं प्राग्वत् । 'तेसि ण' मित्यादि, तेषां 'णमिति वाक्यालङ्कारे त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं तोरणं प्रज्ञप्तं, तेषां च तोरणानामयमेत पो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-तोरणा नानामणिमया इत्यादि, क्वचिदेवं पाठः- तेसि णं तिसोवाणपडिरूवगाणं पुरओ तोरणे विउचै तोरणा नाणामणिमया' इत्यादि, मणयः-चन्द्रकान्ताद्याः, विविधमाणिमयानि तोरणानि नानामणिमयेषु स्तम्भेषु उपनिविष्टानि-सामीप्येन स्थितानि, तानि च कदाचिञ्चलानि अथवा अपदपतितानि वाशङ्कयेरन् तत आह-सम्यक्-निश्चलतया अपदपरिहारेण च निविष्टानि, ततो विशेषणसमासः, उपनिविष्टसन्निविष्टानि, 'विविहमुत्तरो (रारूवो) वचियाई' इति विविधा-विविधविच्छित्तिकलिता मुक्ता-मुक्ताफलानि 'अन्तरेऽति अन्तराशब्दोऽगृहीतवीप्सोऽपि सामर्थ्याद्वीप्सां गमयति, अन्तरा 2 रूपोपचितानि याक्ता यत्र तानि तथा, 'विविहतारोवचियाई' विविधैस्तारारूपैः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #64 -------------------------------------------------------------------------- ________________ 61 ,, तारिका रूपैरुपचितानि, तोरणेषु हि शोभार्थ तारिका निबध्यन्ते इति प्रतीतं लोकेऽपीति विविधतारारूपोपचितानि ' जाव पाडवा' इति यावत्करणात् 'ईहामिगाउसभतुरगनर मगरविहगवालगकिंनररुरुसरभच मरकुंजरवण लयपउमलयभत्तिचित्ता खंभुग्गयवैरवेइया परिगयाभिरामा विजाहरजमलजुगलजंतजुत्ताविव ' एवं नाम स्तम्भद्वयसन्निविष्टानि तोरणानि व्यवस्थितानि यथा विद्याधरय मलयुगलयन्त्र युक्तानीव प्रतिभासते इति, 'अच्चीसहस्समालणीया रूवगसहस्सकलिया भिसिमाणा भिन्भिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा पासाइया दरिसणिजा अभिरुवा ' इति परिग्रहः क्वचिदेतत्साक्षालिखितमपि दृश्यते । तेसि णं तोरणाणं उपि अट्टमंगलगा पण्णत्ता, तंजहासोत्थियसिरिवच्छणंदियावत्तवद्ध माणगभद्दा सण कलसमच्छदप्पणा जाव पडिरूवा । तेसिं च णं तोरणाणं उप्पिं बहवे किन्हचामरज्झए जाव सुकिलचामरज्झए अच्छे सण्हे रुप्पपट्टे व रामयदंडे जलयालगंधिए सुरम्मे पासाईए दरिसणिज्जे अभिरूवे विउब्बइ । तेसि णं तोरणाणं उप्पिं बहवे छत्ताइच्छत्ते घंटाजुगले पडागाइपडागे उप्पलहत्थए कुमुदणलिणसुभगसोगंधियपोंडरीयसयपत्तसहस्सपत्तहत्थए सव्वरयणामए अच्छे जाव पडिरूवे विजब्बर । तए णं से आभिओगिए देवे तस्स दिव्वस्स जाणविमाणस्स अंतो बहुसमरमणिज्जं भूमिभागं विउब्वै । I ' तेसिं तोरणाणं उप्पिमित्यादि सुगमं, नवरं 'जाव पढिरुवा' इति यावच्छन्दकरणात् 'घट्टा मट्ठा नीरया निम्मला निष्पका निक्कंकडच्छाया समिरीया सौजोया पासाइया दरि सणिजा अभिरुवा ' इति द्रष्टव्यं । ' तेसि णमित्यादि, तेषां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #65 -------------------------------------------------------------------------- ________________ तोरणानामुपरि बहवः कृष्णचामरयुक्ता ध्वजाः कृष्णचामर. ध्वजाः, एवं बहवो नीलचामरध्वजाः, लोहितचामरध्वजाः, हरितचामरध्वजाः, शुक्लचामरध्वजाः, कथम्भूता एते सर्वे'. पीत्यत आह -अच्छा-आकाशस्फटिकवदतिनिर्मलाः, श्लक्ष्णाःश्लक्ष्णपुद्गलस्कन्धनिर्मापिताः 'रुप्पपट्टा' इति रूप्यो-रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते रूप्यपट्टाः 'वैरदंडा' इति वज्रो-वज्ररत्नमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते वज्रदण्डाः, तथा जल जानामिव-जलजकुसुमानां पद्मादीनामिवा. भलो न तु कुद्रव्यगन्धसम्मिश्रो यो गन्धः स जलजामलगन्धः स विद्यते येषां ते जलजामलगन्धिकाः, अत एव सुरम्याः 'प्रासादीया' इत्यादिविशेषणचतुष्टयं प्राग्वत् । 'तेसि ण' मित्यादि, तेषां तोरणानामुपरि बहूनि छत्रातिच्छत्राणि-छत्रात् -लोकप्रसिद्धात् एकसङ्ख्याकात् अतिशायीनि छत्राणि उपर्यधोभावेन द्विसङ्ख्याकानि त्रिसङ्ख्याकानि वा छत्रातिच्छत्राणि, बाह्यपताकाभ्यो लोकप्रसिद्धाभ्योऽतिशायिन्यो दीर्घत्वेन विस्ता. रेण च पताकाः पताकातिपताकाः, बहूनि घण्टायुगलानि, बहूनि चामरयुगलानि, बहव उत्पलहस्ताः-उत्पलाख्यजलजकुसुमसमू. हविशेषाः, एवं बहवः पद्महस्तकाः नलिनहस्तकाः सुभगहस्तकाः सौगन्धिकहस्तकाः शतपत्रहस्तकाः, सहस्रपत्रहस्तकाः, पद्मादिविभागव्याख्यानं प्राग्वत् , एते च छत्रातिच्छत्रादयः सर्वेऽपि रत्नमया अच्छा-आकाशस्फटिकवदतिनिर्मला यावत्करणात् 'सण्हा लण्हा घट्ठा मट्ठा नीरया निम्मला निप्पंका निकंकडच्छाया सप्पभा समिरीया सौज्जोया पासाईया दरिसणिजा अभिरुवा' इति परिग्रहः । 'तस्स णमि 'त्यादि, तस्स गमिति पूर्ववत् दिन्यस्य यानविमानस्य अन्तः-मध्ये बहुसमः सन् रमणीयो बहुरमणीयो भूमिभागः प्राप्तः, किविशिष्ट इत्याह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #66 -------------------------------------------------------------------------- ________________ se जहाणामए आलिंगपुक्खरे इ वा मुइंगपुक्खरे इ वा सरतले इ वा करतले इ वा चंदमंडले इ वा सूरमंडले इ वा आयंसमंडले इ वा उरभचम्मे इ वा वसहचम्मे इ वा वराहचम्मे इ वा सीहचम्मे इ वा वग्घचम्मे इ वा मिगचम्मे इ वा छगलचम्मे इ वा दीवियचम्मे इ वा अणेगसंकुकीलगसहस्सवितए णाणावीपंचवण्णेहिं मणीहिं उवसोभिए आवडपच्चावडसेढिपसेढिसोत्थिय( सोवत्थिय )पूसमाणगवद्धमाणगमच्छंडगमगरंडगजारामाराफुल्लावलिपउमपत्तसागरतरंगवसंतलयपउमलयभत्तिचित्तेहिं सच्छाएहि सप्पभेहिं समरीइएहिं सौज्जोएहिं णाणाविहपंचवण्णेहिं मणीहिं उवसोभिएहिं तंजहा-किण्हेहि णीलेहिं लोहिएहिं हालिदेहिं मुकिल्लेहिं । तत्थ णं जे ते किण्हा मणी तेसि णं मणीणं इमे एयारूवे वण्णावासे पण्णत्ते, से जहानामए जीमूयए इ वा अंजणे इ वा खंजणे इ वा कज्जले इ वा गवले इ वा गवलगुलिया इ वा भमरे इ वा भमरावलिया इ वा भमरपतंगसारे इ वा जंबूफले इवा अद्दारितु इ वा परहुए इवा गए इ वा गयकलभे इ वा किण्हसप्पे इ वा किण्हकेसरे इ वा आगासथिग्गले इ वा किण्हासोए इ वा किण्हकणवीरे इ वा किण्हबंधुजीवे इ वा, भवे एयारूवे सिया ? णो इणडे समढे, ओवम्म समणाउसो! ते णं किण्हा मणी इत्तो इतराए चेव कंततराए चेव मणामतराए चेव मणुण्णतराए चेव वण्णेणं पण्णत्ता । तत्थ णं जे ते नीला मणी तेसि णं मणीणं इमे रूवे वण्णावासे पण्णत्ते, से जहानामए भिंगे इ वा भिंगपत्ते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #67 -------------------------------------------------------------------------- ________________ i vA sue i vA suyapicche i vA चासे इ वा चासपिच्छे इ वा णीली इ वा पीलीभेए इ वा णीलीगुलिया इ वा सामा इ वा उच्चन्ते इ वा वणराई इ वा हलघरवसणे इ वा मोरग्गीवा इ वा असिकुमुमे इ वा बाणकुसुमे इ वा अंजणकेसियाकुसुमे इ वा नीलुप्पले इ वा णीलासोगे इ वा णीलबंधुजीवे इ वा णीलकणवीरे इ वा, भवेयारूवे सिया ? णो इणटे स्म्झे। ते णं णीला मणी एत्तो इद्वतराए चेव जाव वण्णेणं पण्णत्ता । तत्थ णं जे ते लोहियगा मणी तेसि णं मणीणं इमेयारूवे वण्णावासे पण्णत्ते, से जहाणामए उरभरुहिरे इ वा ससरुहिरे इ वा नररुहिरे इ वा वराहरुहिरे इ वा महिसरुहिरे इ वा बालिंदगोवे इ वा बालदिवायरे इ वा संझब्भरागे इ वा गुंजद्धरागे इ वा जासुमिणकुसुमे इ वा किंसुयकुसुमे इ वा पालियायकुसुमे इ वा जाइहिंगुलए इ वा सिलप्पवाले इ वा पवालांकुरे इ वा लोहियक्खमणी इ वा लक्खारसगे इ वा किमिरागकंबले इ वा चीणपिटुरासी इ वा रत्तुप्पले इवा रत्तासोगे इ वा रत्तकणवीरे इ वा रत्तबंधुजीवे इवा, भवेयारूंवे सिया ? जो इणटे समटे, ते णं लोहिया मणी इत्तो इट्टतराए चेव जाव वण्णेणं पण्णत्ता । तत्थ णं जे ते हालिद्दा मणी तेसि णं मणीणं इमेयारूवे वण्णावासे पण्णत्ते से जहाणामए चंपे इ वा चंपछल्ली इ वा चंपगभेए इ वा हलिद्दा इ वा हलिद्दाभेए इ वा हलिद्दगुलिया इवा हरियालिया वा हरियालभेए इ वा हरियालगुलियां इवा चिउरे इ वा चिउरंगराए इ वा वरकणगे इ वा वरकणगनिघसे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #68 -------------------------------------------------------------------------- ________________ i vA सुवणसिप्पाए इ वा वरपुरिसवसणे इ वा अल्लकीकुसुमे इ वा चंपाकुसुमे इ वा कुहंडियाकुसुमे इ वा तडवडाकुसुमे इ वा घोसेडियाकुसुमे इ वा सुवण्णकुसुमे इ वा सुहिरण्णकुसुमे इ वा कोरंटवरमल्लदामे इ वा बीयो (बीयकुमुमे) इ वा पीयासोगे इ वा पीयकणवीरे इ वा पीयबंधुजीवे इ वा, भवेयारूवे सिया ? णो इणढे स्म्झे। ते णं हालिद्दा मणी एत्तो इतराए चेव जाव वण्णेणं प्न्न्न्न्त्ता। तत्थ णं जे ते सुकिल्ला मणी तेसि णं मणीणं इमेयारूवे वण्णावासे पण्णत्ते । से जहानामए अंके इ वा संखे इ वा चंदे इ वा कुंदे इ वा दंते इ वा (कुमुदोदगदयरयदहियणगोक्खीरपूर) हंसावली इ वा कोंचावली इ वा हारावली इ वा चंदावली इ वा सारइयबलाहए इ वा धंतधोयरुप्पपट्टे इ वा सालिपिहरासी इ वा कुंदपुप्फरासी इ वा कुमुदरासी इ वा सुक्कच्छिवाडी इ वा पिहुणमिजिया इ वा भिसे इ वा मुणालिया इ वा गयदंते इ वा लवंगदलए इवा पोंडरियदलए इ वा सेयासोगे इ वा सेयकणवीरे इ वा सेयबन्धुजीवे इ वा, भवेयारूवे सिया? णो इणढे स्म्?| ते णं सुकिल्ला मणी एत्तो इट्टतराए चेव जाव वण्णेणं पण्णत्ता । से जहानामए' इत्यादि, तत्-सकललोकप्रसिद्धं 'यथेति दृष्टान्तोपदर्शने ऽनामेति शिष्यामन्त्रणे, 'ए' इति वाक्यालङ्कारे, 'आलिंगपुक्खरे इ वे ति आलिङ्गो-मुरजनामा वाद्यविशेषः तस्य पुष्कर-चर्मपुटं तत्किलात्यन्तसममिति तेनोपमा क्रियते, इति-शब्दाः सर्वेऽपि स्वस्वोपमाभूतवस्तुपरिसमाप्तिद्योतकाः, वाशब्दाः समुच्चये, मृदङ्गो लोकप्रतीतो मर्दलस्तस्य पुष्कर Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #69 -------------------------------------------------------------------------- ________________ मृदगपुष्करं 'परिपूर्ण' पानीयेन भृतं तडाकं सरस्तस्य तलमुपरितनो भागः सरस्तलं, करतलं प्रतीतं, चन्द्रमण्डलं सूर्यमण्डलं च यद्यपि तत्त्ववृत्त्या उत्तानीकृतार्धकपित्थाकारं पीठप्रासादापेक्षया वृत्तालेखमिति तद्तो दृश्यमानो भागो न समतलस्तथापि प्रतिभासते समतल इति तदुपादानं, आदर्शमण्डलं सुप्रसिद्धं, 'उरभचम्मे इ वेऽत्यादि, अत्र सर्वत्रापि 'अणेगसंकुकीलगसहस्सवितते' इति विशेषणयोगः, उरभ्रः-ऊरणः, वृषभवराहसिंहव्याघ्रच्छगलाः प्रतीताः द्वीपी-चित्रकः, एतेषां प्रत्येकं चर्म अनेकैः शङ्कप्रमाणः कीलकसहनैः, महद्भिर्हि कोलकैस्ताडितं प्रायो मध्ये क्षामं भवति, तथारूपताडासम्भवात् अतः शङ्कग्रहणं, 'विततं' विततीकृतं ताडितमिति भावः, यथात्यन्तं बहुसमं भवति तथा तस्यापि यानविमानस्यान्तबहुसमो भूमिभागः, पुनः कथम्भूत इत्याह-'णाणाविहपंचवण्णेहिं मणीहिं उवसोभिए ' नानाविधाः-जातिभेदान्नानाप्रकारा ये पञ्चवर्णा मणयस्तैरुपशोभितः, कथम्भूतैरित्याह-'आवडे' इत्यादि, आवर्तादीनि मणीनां लक्षणानि, तत्रावर्तः प्रतीतः एकस्यावर्तस्य प्रत्यभिमुख आवर्तः प्रत्यावर्तः श्रेणिः-तथाविधविन्दुजा पङ्क्तिस्तस्याश्च श्रेणेर्या च निर्गता अन्या श्रेणिः सा प्रश्रेणिः स्वस्तिकः प्रतीतः सौवस्तिकपुष्पमाणवौ लक्षणविशेषौ लोकात्प्रत्येतव्यौ वर्धमानकं-शरावसम्पुटं मत्स्यकाण्डकमकरकाण्डके प्रतीते 'जारमारेति' लक्षणविशेषौ सम्यग्मणिलक्षणवेदिनो लोकाद्वेदितव्यौ, पुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताः सुप्रतीताः तासां भक्त्या-विच्छित्त्या चित्रम्-आलेखो येषु ते आवर्तप्रत्यावर्तश्रेणिस्वस्तिकसौवस्तिकपुष्पमाणववर्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताभक्तिचित्रास्तैः, किमुक्तं भवति ? आवर्तादिलक्षणोपेतैः, तथा सच्छायैः सती-शोभना Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #70 -------------------------------------------------------------------------- ________________ 67 6 छाया - निर्मलत्वरूपा येषां ते सच्छायाः, तथा सती - शोभना प्रभा - कान्तिर्येषां ते सत्प्रभाः तैः, ' समरीइएहिं ' इति समरीचिकैः- बहिर्विनिर्गत किरणजालसहितैः सोद्योतैः - वहिर्व्यवस्थितप्रत्यासन्नवस्तुस्तोमप्रकाशकरोद्योतसहितैः एवम्भूतैर्नानाजातीयैः पञ्चवर्णैर्मणिभिरुपशोभितः, तानेव पञ्चवर्णानाह' तंजहा - कण्हेहिं' इत्यादि सुगमं, ' तत्थ णमित्यादि, 'तत्र' तेषां पञ्चवर्णानां मणीनां मध्ये ऽणमिति वाक्यालङ्कारे, ये ते कृष्णा मणयः, ते कृष्णमणय इत्येव सिद्धे ये इति वचनं भाषाक्रमार्थ, तेषां 'णमिति पूर्ववत्, अयम्- अनन्तरमुद्दिश्यमान एतद्रूपः - अनन्तरमेवं वक्ष्यमाणस्वरूपो वर्णावासो - वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-' से जहानामए ' इत्यादि, स यथा नाम जीमूत' इति जीमूतो - बलाहकः, स चेह प्रावृट्प्रारम्भसमये जलभृतो वेदितव्यः, तस्यैव प्रायोऽतिकालिमसम्भवात् इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः, वाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्र, अञ्जनं - सौवीराञ्जनं रत्नविशेषो वा, खञ्जनं - दीपमल्लिकामलः, कज्जलं- दीपशिखापतितं, मषी - तदेव कज्जलं ताम्रभोजनादिषु सामग्रीविशेषेण घोलितं मसीगुलिका घोलितकज्जलगुटिका, क्वचित् ' मसी इति वा मस्टीगुलिया ' इति न दृश्यते, 'गवलं ' माहिषं शृङ्गं तदपि चोपरितनत्वग्भागापसारेण द्रष्टव्यं तत्रैव विशिष्टस्य कालिम्नः सम्भवात्, तथा तस्यैव माहिषशृङ्गनिबिडतरसार निर्वर्तिता गुटिका गवलगुटिका भ्रमरः प्रतीतः भ्रमरावली-भ्रमरपङ्क्तिः भ्रमरपतङ्गसारः-भ्रमरपक्षान्तर्गतो विशिष्टकालिमोपचितप्रदेशः, जम्बूफलं प्रतीतं, आर्द्रारिष्टकः - कोमलः काकः, परपुष्टः- कोकिलः, गजो गजकलभश्च प्रतीतः कृष्णसर्पः- कृष्णवर्णसर्पजातिविशेषः, कृष्णकेसरः- कृष्णबकुलः ' आकाशथिग्गलं' शरदि मेघविनिर्मुक्तमाकाशखण्डं, तद्धि कृष्णमतीव प्रतिभातीति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #71 -------------------------------------------------------------------------- ________________ तदुपादानं, कृष्णाशोककृष्णकणवीरकृष्णबन्धुजीवाः अशोककणवोरबन्धुजीववृक्षभेदाः, अशोकादयो हि पञ्चवर्णा भवन्ति ततः शेषवर्णव्युदासार्थ कृष्णग्रहणं, एतावत्युक्ते त्वरावानिव शिष्यः पृच्छति-' भवे एयारूवे' इति भवेत् मणीनां कृष्णो वर्णः 'एतद्रूपो' जीमूतादिरूपः? सूरिराह-'नायमर्थः समर्थः' नायमर्थ उपपन्नो, यदुत-एवम्भूतः कृष्णो वर्णो मणीनामिति, यद्येवं तर्हि किमर्थं जीमूतादीनां दृष्टान्तत्वेनोपादानमत आह औपम्यम्-उपमामात्रमेतत् उदितं हे श्रमण आयुष्मन् ! यावता पुनस्ते कृष्णा मणय 'इतो' जीमूतादेरिटतरका एव-कृष्णेन वर्णन अभीप्सिततरका एव, तत्र किश्चिदकान्तमपि केषाश्चिदिएतमं भवति ततोऽकान्तताव्यवच्छित्यर्थमाह-कान्ततरका एव' अतिस्निग्धमनोहारिकालिमोपचिततया जीमूतादेः कम. नीयतरकाः, अत एव मनोज्ञतरका एव-मनसा ज्ञायते-अनु. कूलतया स्वप्रवृत्तिविषयीक्रियते इति मनोज्ञं मनोऽनुकूलं ततः प्रकर्षविवक्षायां तरप्प्रत्ययः, तत्र मनोज्ञतरमपि किश्चिन्मध्यम भवेत् , ततः सर्वोत्कर्षप्रतिपादनार्थमाह-'मन आपतरका एव' द्रष्टणां मनांसि आप्नुवन्ति-आत्मवशतां नयन्तीति मन आपास्ततः प्रकर्षविवक्षायां तरप्प्रत्ययः, प्राकृतत्वाच्च पकारस्य मकारे मणामतरा इति भवति । तथा 'तत्थ णमित्यादि, तत्र तेषां मणीनां मध्ये ये ते नीला मणयस्तेषामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि स यथा नाम भृङ्गः-कोटविशेषः पक्ष्मलः 'भृङ्गपत्रं' तस्यैव भृङ्गाभिधानस्य कीटविशेषस्य पक्ष्म शुकः-कीरः, शुकपिच्छं -शुकस्य पत्रं, चाषः-पक्षिविशेषः, 'चापिच्छं' चाषपक्षः, नीली प्रतीता, नीलीभेदो-नीलीच्छेदः, नीलोगुलिका-गुलिका. द्रव्यगुटिका, श्यामाको-धान्यविशेषः, 'उञ्चंतगो' दन्तरागः, वनराजी प्रतीता, हलधरो-बलदेवस्तस्य वसनं हलधरवसनं, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #72 -------------------------------------------------------------------------- ________________ tacca kila नोलं भात सदैव तथास्वभावतया, हलधरस्य नीलवस्त्रपरिधानात्, मयूरग्रीवापारावतग्रीवाअतसीकुसुमबाणवृक्षकुसुमानि प्रतीतानि, इत ऊर्व क्वचित् 'इंदनीले इ वा महानीले इ वा मरगए इ वा' इति दृश्यते तत्रेन्द्रनीलमहानीलमरकता रत्नविशेषाः प्रतीताः, अञ्जनकेशिका-वनस्पतिविशेषस्तस्य कुसुममञ्जनकेसिकाकुसुमं, नीलोत्पलं-कुवलयं, नीलाशोककणवीरनीलबन्धुजीवाशोकादिवृक्षविशेषाः, 'भवेयारूवे' इत्यादि प्राग्वद् व्याख्येयं ! तथा 'तत्थ णमित्यादि, तद्यथा नाम शशकरुधिरं उरभ्रः-ऊरणस्तस्य रुधिरं, वराहःशूकरस्तस्य रुधिरं, मनुष्यरुधिरं महिषरुधिरं च प्रतीतं, एतानि हि किल शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत रतेषामुपादानं, बालेन्द्रगोपकः-सद्योजातेन्द्रगोपकः स हि प्रवृद्धः सन्नीषत्पाण्डुरो रक्तो भवति ततो बालग्रहणं, इन्द्रगोपकःप्रथमप्रावृटकालभावी कीटविशेषः, बालदिवाकरः-प्रथममुद्गच्छन् सूर्यः, सन्ध्याभ्ररागो-वर्षासु सन्ध्यासमयभावी अभ्ररागः, गुञ्जा-लोकप्रतीता तस्यार्धे रागो गुजार्धरागः, गुञ्जाया हि अर्धमतिरक्तं भवति अर्ध चातिकृष्णमिति गुजार्धग्रहणं, जपाकुसुमकिंसुककुसुमपारिजातकुसुमजात्यहिङ्गला लोकप्रसिद्धाः, शिलाप्रवाल-प्रवालनामा रत्नविशेषः प्रवालाङ्करःतस्यैव रत्नविशेषस्य प्रवालस्याङ्करः, स हि तत्प्रथमोद्गतत्वेनात्यन्तरक्तो भवति ततस्तदुपादानं, लोहिताक्षमणि म रत्नविशेषः, लाक्षारसकृमिरागरक्तकम्बलचीनपिष्टराशिरक्तोत्पलरक्ताशोककणवोररक्तबन्धुजीवाः प्रतीताः, 'भवेयारूवे' इत्यादि, प्राग्वत् । 'तत्थ णमि' त्यादि, 'तत्र' तेषां मणीनां मध्ये ये हरिद्रा मणयस्तेषामेतद्रूपो वर्णावासः प्रज्ञप्तः तद्यथाऽसे जहानामए' इत्यादि, स यथानाम चम्पकः सामान्यतः सुवर्णचम्पको वृक्षः, चम्पकच्छल्लो-सुवर्णचम्पकत्वक्, campaka Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #73 -------------------------------------------------------------------------- ________________ 70 भेदः-सुवर्णचम्पकच्छेदः, हरिद्रा प्रतीता, हरिद्राभेदो-हरिद्रा. च्छेदः, हरिद्रागुटिका-हरिदासारनिर्वतिता गुटिका, हरितालिका-पृथिवीविकाररूपा प्रतीता हरितालिकाभेदो-हरितालिकाच्छेदः, हरितालिकागुटिका-हरितालिकासारनिर्वर्तिता गुलिका, चिकुरो-रागद्रव्यविशेषः, चिकुरागरागः-चिकुरसंयोगनिर्मितो वस्त्रादौ रागः, वरकनकस्य जात्यसुवर्णस्य यः कषपट्टके निघर्षः स वरपुरुषो-वासुदेवस्तस्य वसनं वरपुरुषवसनं, तच्च किल पीतमेव भवतीति तदुपादानं, अल्लकीकुसुमं लोकतोऽवसेयं, चम्पककुसुम-सुवर्णचम्पकपुष्पं कूष्माण्डीकु. सुमं-पुष्पफलीकुसुमं, कोरण्टकः-पुष्पजातिविशेषः तस्य दाम कोरण्टकदाम तडवडा-आउली तस्याः कुसुमं तडवडाकुसुमं, घोशातकीकुसुमं सुवर्णयूथिकाकुसुमं च प्रतीतं, सुहिरण्यकावनस्पतिविशेषस्तस्याः कुसुमं सुहिरण्यकाकुसुमं, बीयकोवृक्षः प्रतीतः तस्य कुसुमं बीयककुसुमं, पीताशोकपीतकणवीरपीतबन्धुजीवाः प्रतोताः, 'भवेयारूवे' त्यादि प्राग्वत् । 'तत्थ णमि' त्यादि, 'तत्र' तेषां मणीनां मध्ये ये शुक्ला मणयस्तेषामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा 'से जहानामए' इत्यादि, स यथानाम ' अङ्को' रत्नविशेषः, शङ्खचन्द्र(दन्तकुन्द )कुमुदोदकोदकरजोदधिधनगोक्षीरपूरक्रौञ्चावलिहारावलिहंसावलिबलाकावलयः प्रतीताः, चन्द्रावली-तडागादिषु जलमध्यप्रतिबिम्बितचन्द्रपङ्क्तिः , 'सारइयबलाहगे इति वा' शारदिकः-शरत्कालभावी बलाहको-मेघः, 'धन्तधोयरुप्पपट्टे इ वेति' ध्मातः-अग्निसम्पर्केण निर्मलीकृतो धौतः-भूतिखरण्टितहस्तसंतर्जनेन अतिनिशितीकृतो यो रूप्यपट्टो-रजतपत्रक स ध्मातधौतरूप्यपट्टः, अन्ये तु व्याचक्षते ध्मातेन-अग्निसंयोगेन यो घौतः-शोधितो रुप्यपट्टःस मातधौतरूप्यपट्टः, शालिपिष्टराशि:-शालिक्षोदपुञ्जः, कुन्दपुष्पराशिः कुमुदराशिश्च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #74 -------------------------------------------------------------------------- ________________ प्रतोतः, 'सुक्कछेवाडिया इ वे' तिछेवाडिनाम-वल्लादिफलिका सा च क्वचिद्देशविशेषे शुष्का सती अतीव शुक्ला भवति ततस्तदुपादानं, पेहुणमिजिया इ वेति' पेहुणं-मयूरपिच्छं तन्मध्यवर्तिनी पेहुणमिञ्जिका साचातिशुक्लेति तदुपन्यासः, 'बिसं' पद्मिनीकन्दः, 'मृणालं' पद्मतन्तु गजदन्तलवङ्गदलपुण्डरीकदलश्वेताशोकश्वेतकणवीरश्वेतबन्धुजीवाः प्रतीताः, 'भवेयारूवे सिया' इत्यादि प्राग्वत् । तदेवमुक्तं वर्णस्वरूप, सम्प्रति गन्धस्वरूपं प्रतिपादनार्थमाह तेसि णं मणीणं इमेयारूवे गंधे पण्णत्ते, से जहानामए कोटपुडाण वा तगरपुडाण वा एलापुडाण वा चोयपुडाण वा चंपापुडाण वा दमणापुडाण वा कुंकुमपुडाण वा चंदणपुडाण वा उसीरपुडाण वा मरुआपुडाण वा जाइपुडाण वा जूहियापुडाण वा मल्लियापुडाण वा हाणमल्लियापुडाण वा केयगिपुडाण वा पाडलिपुडाणं वा गोमालियापुडाण वा अगुरुपुडाण वा लवंगपुडाण वा कप्पूरपुडाण वा वासपुडाण वा अणुवायोस वा ओभिज्जमाणाण वा कोट्टिज्जमाणाण वा भंजिज्जमाणाण वा उकिरिजमाणाण वा विकिरिजमाणाण वा परिभुजमाणाण वा परिभाइज्जमाणाण वा भंडाओ वा भंडं साहरिज्जमाणाण वा ओराला मणुण्णा मणहरा घाणमणनिव्वुइकरा सवओ समंता गंधा अभिनिस्सर्वति । भवेयारूवे सिया ? णो इणढे स्म्त्थे। ते णं मणी एत्तो इट्टतराए चेव गंधेणं पण्णत्ता । __ 'तेसि णमित्यादि, तेषां मणीनामयमेतद्रपो गन्धः प्राप्तः, तद्यथा-'से जहानामए' इत्यादि, प्राकृतत्वात् 'se' Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #75 -------------------------------------------------------------------------- ________________ iti बहुवचनार्थः प्रतिपत्तव्यः, ते यथा नाम गन्धा अभिनिगच्छन्तीति सम्बन्धः, काष्ठं-गन्धद्रव्यं तस्य पुटाः कोष्ठपुटास्तेषां, वाशब्दः सर्वत्रापि समुच्चये, इह एकस्य पुटस्य प्रायो न तादृशो गन्ध आयाति, द्रव्यस्याल्पत्वात्, ततो बहुवचनं, तगरमपि गन्धद्रव्यं, एलाः प्रतीताः, चोयं-गन्धद्रव्यं चम्पकदमनककुङ्कमचन्दनोशीरमरुकजातीयूथिकामल्लिकास्नानमल्लिकाकेतकीपाटलीनवमालिकागुरुलवङ्गकुसुमवासकर्पूराणि प्रतीतानि, नवरमुशीरं-वीरणीमूलं स्नानमल्लिका-स्नानयोग्यो मल्लिकाविशेषः एतेषां पुटानामनुवाते-आघ्रायकविवक्षितपुरुषाणामनुकूले वाते वाति सति उद्भिद्यमानानामुद्धाट्यमानानां वाशब्दः सर्वत्रापि समुच्चये 'कुट्टिजमाणाण वा' इति इह पुटैः परिमितानि यानि कोष्ठादीनि गन्धद्रव्याणि तान्यपि परिमेये परिमाणोपचारात् कोष्ठपुटादीनीत्युच्यन्ते तेषां कुटयमानानाम्-उदूखले खुद्यमानानां 'भंजिजमाणाण वा' इति श्लक्ष्णखण्डीक्रियमाणानां' एतच्च विशेषणद्वयं कोष्ठादिद्रव्याणा. मवसेयं, तेषामेव प्रायः कुट्टनश्लक्ष्णखण्डीकरणसम्भवात्, न तु यूथिकादीनां, उकिरिजमाणाण वा' इति क्षुरिकादिभिः कोष्टादिपुटानां कोष्टादिद्रव्याणां वा उत्कीर्यमाणानां 'विकिरिजमाणाण वा' इति विकीर्यमाणानामितस्ततो विप्रकीर्यमाणानां 'परिभुजमाणाण वा' परिभोगाय उपयुज्यमानानां, क्वचित् 'परिभाइजमाणाण वा' इति पाठस्तत्र परिभाइजमाणानांपार्श्ववर्तिभ्यो मनाग् दीयमानानां, 'भंडाओ भंडं साहरिजमाणाण वा' इति भाण्डात्-स्थानादेकस्मादन्यद् भाण्डं-भाजनान्तरं संहियमाणानां उदाराः-स्फारास्ते चामनोज्ञा अपि स्युरत आह मनोज्ञा-मनोऽनुकूलाः तच्च मनोज्ञत्वं कुत इत्याह मनोहरा:-मनो हरन्ति-आत्मवशं नयन्तीति मनोहराः, इतस्ततो विप्रकीर्यमाणेन मनोहरत्वं, कुतः ? इत्याह ghrANamanonivRtiShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #76 -------------------------------------------------------------------------- ________________ कराः, एवंभूताः सर्वतः-सर्वासु दिनु समन्ततः-सामस्त्येन गन्धा अभिनिस्सरन्ति, जिघ्रतामभिमुखं निस्सरन्ति, क्वचित् 'अभिनिस्सवन्तीति' पाठः, तत्रापि स एवार्थो नवरमभितः स्रवन्तीति शब्दसंस्कारः, एवमुक्ते शिष्यः पृच्छति-भवेयारूवे सिया' स्यादेतत् यथा भवेद् एतद्रपस्तेषां मणीनां गन्धः ? सूरिराह-'नो इणढे समढे' इत्यादि प्राग्वत् । तेसि णं मणीणं इमेयारूवे फासे पण्णत्ते, से जहानामए आइणे इवा रूए इ वा बूरे इ वा णवणीए इ वा हंसगब्भतूलिया इ वा सिरीसकुमुमनिचए इ वा बालकुसुमपत्तरासी इवा, भवे. यारूवे सिया ? णो इणटे समढे । ते णं मणी एत्तो इट्टतराए जाव फासेणं प्न्न्न्न्त्ता। ___ 'तेसि णमि' त्यादि, तेषां 'णमि' ति प्राग्वत् मणीनामय. मेतद्रूपः स्पर्शः प्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि, तद्यथा अजिनकं-चर्ममयं वस्त्रं रुतं-प्रतीतंबूरो-वनस्पतिविशेषः नवनीतं-म्रक्षणं हंसगर्भतूलीशिरीषकुसुमनिचयाश्च प्रतीताः, 'बालकुमुदपत्तरासी इव' इति बालानि-अचिरकालजातानि यानि कुमुदपत्राणि तेषां राशिर्वालकुमुदपत्रराशिः, क्वचिद् 'बालकुसुमपत्रराशिः' इति पाठः, 'भवे एयारूवे' इत्यादि प्राग्वत् । / तएणं से अभियोगिए देवे तस्स दिव्वस्स जाणविमाणस्स बहुमझदेसभागे एत्य गं महं पिच्छाघरमंडवं विउब्बइ अणेगखंभसयसनिविटं अन्भुग्गयसुकयवरवेइयातोरणवररैयसालभंजियागं सुसिलिटुविसिट्ठलट्ठसंठियपसत्यवेरुलियविमलखंभं जाणामणिकणगरयणखचियौज्जलबहुसमसुविभत्तदेस. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #77 -------------------------------------------------------------------------- ________________ 74 भाइए ईहामियउसमतुरगनरमगरविहगवालगकिन्नररुरुसरमचमरकुंजरवणलयपउमलयभत्तिचित्तं कंचणमणिरयणथूभियागं णाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरं चवलं मरीइकवयं विणिम्मुयंत लाउल्लोइयमहियं गोसीस ( सरस ) रत्तचंदणददरदिन्नपंचंगुलितलं उचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविउलवटेवग्यारियमल्लदामकलावं पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलियं कालागुरुपवरकुंदरुक्कतुरुकधुवमघमघंतगंद्धद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं दिव्यं तुडियसहसंपणाइयं अच्छरगणसंघविकिण्णं पासाईयं दरिसणिज्जं जाव पडिरूवं । तस्स णं पिच्छाघरमंडवस्स उल्लोयं विउन्बै पउमलयभत्तिचित्तं जाव पडिरूवं । तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं वैरामयं अक्खाडगं विउव्वै । तस्स णं अक्खाडयस्य बहु. मज्झदेसभागे एत्य णं महेगं मणिपेढियं विउव्वै अट्ठजोयणाई आयामविक्खभेणं चत्तारि जोयणाई बाहल्लेणं सव्वं मणिमयं अच्छे सहं जाव पडिरूवं । तीसे णं मणिपेढियाए उवरि एत्थ णं महेगं सिंहासणं विउव्वै, तस्स णं सीहासणस्स इमेयारूवे वण्णावासे पण्णत्ते-तवणिज्जमया चक्कला रययामया सीहा सोवणिया पाया णाणामणिमयाइं पायसीसगाई जंबूणयमयाइं गत्ताई वैरामया संधी जाणामणिमए वेच्चे । से णं सीहासणे इहामियउसमतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयमत्तिचितं [सं]सारसासवचियम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #78 -------------------------------------------------------------------------- ________________ णिरयणपायवीढे अत्थरगमिउममूरगणवतयकुसंतलिम्बकेसरपच्चत्थुयाभिरामे सुविरइयरयत्ताणे उवचियखोमदुगुल्लपट्टपडि. च्छायणे रत्तंसुअसंवुए सुरम्मे आईणगरूयबूरणवणीयतूलफासे मौए पासाईए 4 / ___'तए णमित्यादि ततःस आभियोगिको देवस्तस्य दिव्यस्य यानविमानस्य बहुमध्यदेशभागे अत्र महत्प्रेक्षागृहमण्डपं विकु. वैति, कथम्भूतमित्याह-अनेकस्तम्भशतसन्निविष्टं तथा अभ्यु. द्ता-अत्युत्कटा सुकृता-सुष्टु निष्पादिता वरवेदिकानि तोरणानि वररचिताः शालभञ्जिकाश्च यत्र तदभ्युद्गतसुकृतवरवेदिकातोरणवररचितशालभञ्जिकाकं, तथा सुश्लिष्टा विशिष्टा लष्टसंस्थिताः मनोज्ञसंस्थानाः प्रशस्ता प्रशस्तवास्तुलक्षणोपेता वैडूर्यविमलस्तम्भा-वैडूर्यरत्नमया विमलाः स्तम्भा यत्र तत् सुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्तवैडूर्यविमलस्तम्भं, तथा नाना मणयः खचिता यत्र भूमिभागे स नानामणिखचितः सुखादिदर्शनात् क्तान्तस्य पाक्षिकः परनिपातः नानामणिखचितः उज्वलो बहुसमः-अत्यन्तसमः सुविभक्तो भूमिभागो यत्र तत् नानामणिखचितोज्वलबहुसमसुविभक्तभूमिभागं, तथा ईहामृगा-वृकाः ऋषभतुरगनरमगरविहगाः प्रतीताः व्यालाः-स्वाप- दभुजगाः किंनरा-व्यन्तरविशेषाः रुरवो-मृगाः सरभाः-आटव्या महाकायाः पशवः चमरा-आटव्या गावः कुञ्जरा-दन्तिनः वनलता-अशोकादिलताः पद्मलताः-पद्मिन्यः एतासां भक्त्याविच्छित्या चित्रमू-आलेखो यत्र तदोहामृगऋषभतुरगनरमक. रविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापमलताभक्तिचि. त्रं, तथा स्तम्भोद्गतया-स्तम्भोपरिवर्तिन्या वज्ररत्नमय्या वेदिकया परिगतं सद् यदभिरामं तत् स्तम्भोद्गतवज्रवेदिकापरिगताभिराम, 'विजाहरजमलजुगलजन्तजुत्तं पिव अच्चीसहस्स. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #79 -------------------------------------------------------------------------- ________________ तर्मणिरत्नप्रभातु विशिवसमा भिति मालिणीय, मिति विद्या धरन्तीति विद्याधरा-विशिष्टविद्याश. क्तिमन्तः तेषां यमलयुगलानि-समानशीलानि द्वन्द्वानि तेषां यन्त्राणि-प्रपञ्चविशेषास्तैर्युक्तमिव अर्चिषां-मणिरत्नप्रभाज्वालानां सहस्रर्मालनीयं-परिचारणीयं, किमुक्तं ? एवं नाम अत्यद्भुतर्मणिरत्नप्रभाजालैराकलितमिव भाति यथा नूनमिदं न स्वाभाविकं, किन्तु विशिष्टविद्याशक्तिमत्पुरुषप्रपञ्चप्रभावितमिति, 'रूवगसहस्सकलियं भिसिमाणं भिभिसमाणं चक्खुल्लोयणलेसं सुहफासंसस्सिरीयरूव' मिति प्राग्वत्, क्वचिदेतन्न दृश्यते, 'कञ्चणमणिरयणथूभियाग' मिति काञ्चनं च मणयश्च रत्नानि च काञ्चनमणिरत्नानि तेषां-तन्मयी स्तूपिका-शिखरं यस्य तत्तथा नानाविधाभिः नानाप्रकाराभिः पञ्चवर्णाभिर्घण्टाभिः पताकाभिश्च परि-सामस्त्येन मण्डितमग्रं-शिखरं यस्य तन्नानाविधपञ्चवर्णघण्टापताकापरिमण्डिताग्रशिखरं. चपलं-चञ्चलं चिकचिकीयमानत्वात् मरीचिकवचं-किरणजालपरिक्षेपं विनिर्मुश्चत् 'लाउल्लोइयमहिय' मिति लाइयं नाम-यद्भमेओमयादिनोपलेपनं उल्लोइयं-कुड्यानां मालस्य च सेटिकादिभिः सम्मृ. ष्टीकरणं लाउल्लोइयमहियं, तथा गोशार्पण-गोशीर्षनामकचन्द. नेन ददरेण-बहलेन चपेटाकारेण वा दत्ताः पञ्चाङ्गुलयस्तलाहस्तका यत्र तद्गोशीर्षरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितलं, तथा उपचिता-निवेशिताः चन्दनकलशा-मङ्गलकलशा यत्र तदुपचितचन्दनकलशं, 'चंदणघडसुकयतोरणपडिदुवारदेसभागमिति' चन्दनघटः-चन्दकलशैः सुकृतानि-सुष्टु कृतानि शोभितानीति तात्पर्यार्थः, यानि तोरणानि तानि चन्दनघटसुकृतानि तानि तोरणानि प्रतिद्वारदेशभाग-द्वारदेशभागे यत्र तत् चन्दनघटसुकृततोरणप्रतिद्वारदेशभागं, तथा 'आसत्तोसत्तविपुलवट्टवग्धारियमल्लदामकलाव' मिति A-अवाङ् अधोभूमौ लग्न इत्यर्थः, उत्सतं-ऊर्ध्वसक्तं उल्लोचतले उपरि सम्बद्धः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #80 -------------------------------------------------------------------------- ________________ 77 इत्यर्थः विपुला-विस्तीर्णः वृत्तो-वर्तुलः वग्धारिय इति-प्रलम्बितो माल्यदामकलापः-पुष्पमालासमूहो यत्र तदासक्तोसक्तविपुलवृत्तप्रलम्बितमाल्यदामकलापं, तथा पञ्चवर्णेन सरसेनसच्छायेन सुरभिणा मुक्तन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेणपूजया कलितं पञ्चवर्णसरससुरभिमुक्तपुष्पपुचोपचारकलितं, 'कालागुरुपवरकुन्दुरुकतुरुकधूवमघमघंतगन्धुझ्याभिरामं सुगं. धवरगंधियं गन्धवट्टिभूय' मिति प्राग्वत्, तथा अप्सरोगणानां सङ्घः-समुदायस्तेन सम्यग्-रमणीयतया विकीर्ण- व्याप्तमप्सरोगणसङ्घविकीर्ण, तथा दिव्यानां त्रुटितानाम् आतोद्यानां-वेणुवीणामृदङ्गादीनां ये शब्दास्तैः सम्प्रणादितं-सम्यक्-श्रोत्रमनोहारितया प्रकर्षेण ना. दितं-शब्दवद् दिव्यत्रुटितशब्दसम्प्रणादितं, ' अच्छं जाव paDirUva'miti यावच्छब्दकरणात् 'अच्छं सण्हं घटुं मटुं नीरयं निम्मलं निप्पं निकंकडच्छायं सप्पभं समिरियं सौज्जोयं पासाइयं दरिसणिजं अभिरूवं पडिरूव' मिति द्रष्टव्यं, एतञ्च प्राग्वद्वयाख्येयम् । तस्स णमित्यादि, तस्य 'णाम' ति प्राग्वत् प्रेक्षागृहमण्डपस्यान्तः-मध्ये बहुसमरमणीय भूमिभाग विकुर्वन्ति, तद्यथा-आलिंगपुष्करमिति वेत्यादि, तदेव तावद्वक्तव्यं यावन्मणिस्पर्शसूत्रपर्यन्तः, तथा चाह-'जाव मणीणं फासों इति। 'तस्स णमित्यादि, तस्य णमिति पूर्ववत् प्रेक्षागृहमा ण्डपस्य उल्लोकम्-उपरिभागं विकुर्वन्ति पद्मलताभक्तिचित्रं 'जाव पडिरूवमि' ति, यावच्छब्दकरणात् 'अच्छं सह' मित्यादिविशेषणकदम्बकपरिग्रहः । 'तस्स णमि' त्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र 'ण' मिति पूर्ववत् एकं महान्तं वज्रमयमक्षपाटं विकुर्वन्ति, तस्य चाक्षपाटकस्य बहुमध्यदेशभागे तत्रैकां महतीं मणिपीठिका विकुर्वन्ति, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि yojaShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #81 -------------------------------------------------------------------------- ________________ 78 नानि बाहल्येन - उच्चैस्त्वेनेति भावः, कथंभूतां तां विकुर्वन्तीत्यत आह 'सर्वमणिमयीं' सर्वात्मना मणिमयों यावत्करणादच्छामित्यादिविशेषणसमूहपरिग्रहः, तस्याश्च मणिपीठिकाया उपर्यत्र महदेकं सिंहासनं विकुर्वन्ति, तस्य च सिंहासनस्यायमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा - तपनीयमयाः चक्कला रजतमयाः सिंहास्तैरुपशोभितं सिंहासनमुच्यते, सौवर्णिकाःसुवर्णमयाः पादाः नानामणिमयानि पादशीर्षकाणि-पादानामुपरितना अवयवविशेषाः, जम्बूनदमयानि गात्राणि वज्रमयावज्ररत्नापूरिताः सन्धयो- गात्राणां सन्धिमेलाः नानामणिमयं वेचं तजातः ' से णं सीहासण इत्यादि' तत् सिंहासनमीहामृगऋषभ तुरगनरम करण्यालक किन्नररुरुसरभचमरवनलतापझलताभक्तिचित्रं '[सं] सारसारोवचियमणिरयणपायपीढ' मिति [सं] सारसारैः - प्रधानैः मणिरत्नैरुपचितेन पादपीठेन सह यत्ततथा, प्राकृतत्वाच्च पदोपन्यासव्यत्ययः ' अत्थरयमौमसूर गनवतयकुसन्तलिम्बकेसरपच्चत्थुयाभिरामे इति' अस्तरकम् - आच्छादकं मृदु यस्य मसूरकस्य तदस्तरकमृदु, विशेषणस्य परनिपातः प्राकृतत्वात्, नवा त्वक् येषां ते नवत्वचः कुशान्ताःदर्भपर्यन्ता नवत्वचश्च ते कुशान्ताश्च नवत्वक्कु शान्ताः - प्रत्यग्रत्वग्दर्भपर्यन्तरूपाणि लिम्बानि - कोमलानि नमनशीलानि च केसराणि मध्ये यस्य मसूरकस्य तत् नवत्वक्कुशान्त लिम्बकेशरेण आस्तरकमृदुना मसूरकेण नवत्वकुशान्तलिम्बकेसरेण प्रत्यवस्तृतम् - आच्छादितं सत् यदभिरामं तत्तथा, विशेषणपूर्वापरनिपातो यादृच्छिकः प्राकृतत्वात्, 'आईणगरुअबूरनवणीयतूलफासे ' इति पूर्ववत्, तथा 'सुविरइयरयत्ताणे' तथा सुष्ठु विरचितं सुविरचितं रजस्त्राणमुपरि यस्य तत्सुविरचितरजस्त्राणं, 'उवचियखोमियदु gullapaTTapaDicchayaNa'miti, उपचितं परिकमितं यत्क्षौमं दुकूलं - कार्पासिकं वस्त्रं परिच्छादनं रजस्त्राणस्यो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #82 -------------------------------------------------------------------------- ________________ 79 pari द्वितीयमाच्छादनं यस्य तत्तथा, तत उपरि रित्तंसुयसंवुडे' इति रक्तांशुकेन-अतिरमणीयेन रक्तेन वस्त्रेण संवृतम् - आच्छादितमत एव सुरम्यं, 'पासाइए दरिसणिज्जे अभिरूवे पडिरूवे' इति प्राग्वत् ॥ ___ तस्स णं सिंहासणस्स उवरि एत्थ णं महेगं विजयसं विउव्वंति, संखंककुंददगरयामयमहियफेणपुंजसंनिगासं सबरयणामयं अच्छं सण्हं पासादीयं दरिसणिज्ज अभिरुवं पडिरुवं । तस्स णं सीहासणस्स उवरिं विजयदूसस्स य बहुमज्झदेसभागे एत्य णं महं एगं वयरामयं अंकुसं विउव्वंति, तस्सि च णं वयरामयंसि अंकुसंसि कुंभिके मुत्तादामं विउव्व्ण्ति। से णं कुंभिक्के मुत्तादामे अन्नेहिं चरहिं अद्धकुंभिकेहि मुत्तादामेहिं तदद्धृच्चत्तपमाणेहिं सबओ समंता संपरिखित्ते । तेणं दामा तवणिज्जलंबूसगा सुवण्णपयरगमंडियग्गा णाणामणिरयणविविहहारद्धहारौपसोभियसमुदाया ईसिं अण्णमण्णमसंपत्ता वाएहिं पुव्वावरदाहिणुत्तरागएहिं मंदाय मंदाय एइज्जमाणाणि 2 पलंबमाणाणि 2 पेज्जंज [पज्झंझ ] माणाणि 2 उरालेण मणुनेणं मणहरेणं कण्णमणणिव्वुइकरेणं सद्देणं ते पएसे सबओ समंता आपूरेमाणा सिरीए अईव 2 उवसोभेमाणा चिट्ठति । तए णं से आमिओगिए देवे तस्स सिंहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरथिमेणं एत्य णं सूरियाभस्स देवस्स चउण्हं सामाणयसाहस्सीणं चत्तारि भद्दासणसाहस्सीओ विउव्वै । तस्स णं सीहासणस्स पुरत्थिमेणं एत्थ णं सूरियाभस्स देवस्स चउण्हं अग्गमहिसीणं सपरिवाराणं चत्तारि भदासणसाहस्सीओ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #83 -------------------------------------------------------------------------- ________________ 80 विजच्वई तस्स णं सीहासणस्स दाहिणपुरत्थिमेणं एत्थ णं सूरियाभस्स देवस्स अभितरपरिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ भासण साहसीओ विव्व । एवं दाहिणेणं मज्झिमपरिसाए दसहं देवसाहस्सीणं दस भाणसाहस्सीओ विउव्वै । दाहिण पञ्चात्थिमेणं बाहिरपरिसाए बारसण्हं देवसाहस्सीणं वारस भद्दासणसाहसीओ faas । पच्चत्थिमेणं सत्तं अणियाहिवईणं सत्त भासणे विउव्वै । तस्स णं सीहासणस्स चउदिसि एत्थ णं सूरियाभस्स देवस्स सोलसण्हं आयरक्खदेवसाहसाहस्सीणं सोलस भासण साहसीओ विउब्वै । तं जहा - पुरत्थिमेणं चत्तारि साहस्सीओ दाहिणेणं चत्तारि साहस्सीओ पच्चत्थिमेण चत्तारि साहसीओ उत्तरेणं चत्तारि साह्स्सीओ। तस्स दिव्वस्स जाणविमाणस्स इमेयारूवे वण्णावासे पण्णत्ते, से जहानामए ऐरुग्गयस्स वा हेमंतियवालियमूरियस्स वा खयरिंगालाण वा रतिं पज्जलियाण वा जावाकुसुमवणस्स वा किंसुयवणस्स वा पारियायवणस्स वा सव्वओ समंता संकुसुमियस्त । भवेयारूवे सिया ? णो इणट्ठे सम । तस्स णं दिव्वस्स जाणविमाणस्स एत्तो इद्वतराए चेव जाव वण्णेणं पण्णत्ते, गंधो य फासो य जहा मणीणं । तए णं से भिओगि देवे दिव्वं जाणविमाणं विउव्वर 2 त्ता जेणेव सुरिया देवे तेणेव उवागच्छइ 2 ता सूरियाभं देवं करयलपरिग्गहियं जाव पच्चष्पिणंति ॥ ( sU0 15 ) ' तस्स णमित्यादि, तस्य सिंहासनस्योपर्युल्लोके 'अत्र' अस्मिन् स्थाने महदेकं विजयदृष्यं वस्त्रविशेषः, Aha ca Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #84 -------------------------------------------------------------------------- ________________ जीवाभिगममूलटीकाकृत्-'विजयदृष्यं वस्त्रविशेष' इति, तं विकुर्वन्ति-स्वशक्त्या निष्पादयन्ति, कथम्भूतमित्याह-'शङ्खकुन्ददकरजोऽमृतमथितफेनपुञ्जसन्निकाशं' शङ्खः प्रतीतः, कुन्देति-कुन्दकुसुमं दकरजः-उदककणाः अमृतस्य क्षीरोदधिजलस्य मथितस्य यः फेनपुओ-डिण्डीरोत्करः तत्सन्निकाशंतत्समप्रभं, पुनः कथम्भूतमित्याह-सव्वरयणामयं' सर्वात्मना रत्नमयं 'अच्छं सण्डं pAsAiyami'tyAdivizeSaNajAlaM प्राग्वत् । 'तस्स gami'tyAdi, तस्य सिंहासनस्योपरि तस्य विजयदृष्यस्य बहुमध्यदेशभागेऽत्र महान्तमेकं वज्रमयं-वज्ररत्नमयमङ्कुशम् अङ्कुशाकारं मुक्तादामावलम्बनाश्रयं विकुर्वन्ति, तस्मिश्च वजमयेऽङ्कशे महदेकं कुम्भाग्रं-मगधदेशप्रसिद्धं कुम्भपरिमाणं मुक्तादाम विकुर्वन्ति । 'से मित्यादि. तत्कुम्भाग्रं मुक्तादाम अन्यैश्चतुर्भिः कुम्भाः कुम्भपरिमाणैर्मुक्तादामभिस्तदर्बोच्चत्वप्रमाणमात्रैः 'सर्वतः सर्वासु दिक्षु समन्ततः सामस्त्येन सम्परिक्षित-व्याप्तं । 'ते णं दामा' इत्यादि, तानि पश्चापि दामानि 'तवणिजलंबूसगा ( गग्गा ?' तपनीयमया लम्बूसगा- आभरणविशेषरूपाः ( सुवर्णप्रतरकाः-सुवर्णपत्राणि तैः मण्डितं शोभितं अग्रं-अग्रभागो येषां तानि तथा ) अग्रभागे येषां प्रलम्बमानानां तानि तथा, 'नानामणिरत्नैः' नानामणिरत्नमयविविधैः विचित्रहारैरर्धहारैश्चोपशोभितः-सामस्त्येनोपशोभितः समुदायो येषां तानि तथा, ईषत्-मनाक् अन्योन्य-परस्परं असंप्राप्तानि-असंलग्नानि पूर्वापरदक्षिणोत्तरागतैः (वातैः ) मन्दाय मन्दाय इति-मन्दं मन्दं 'एजमानानि' कम्पमानानि 'भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमबादे' रित्यविच्छेदे द्विर्वचनं यथा पचन्ति पचन्तीत्यत्र, एवमुत्तरत्रापि, ईषत्कम्पनवशादेव प्रकर्षत इतस्ततो मनाक् चलनेन लम्बमानानि 2 ततः परस्परं सम्पर्कवशतः 'पेजंजमाणा पेजंजमाणा' इति शब्दायमानानि 2. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #85 -------------------------------------------------------------------------- ________________ उदारेण स्फारेण शब्देनेति योगः, स च स्फारशब्दो मन:प्रतिकूलोऽपि भवति तत आह-'मनोज्ञेन' मनोऽनुकूलेन, तञ्च मनोऽनुकूलत्वं लेशतः स्यादत आह-'मनोहरेण' मनांसि श्री. तृणां हरति-एकान्तेनात्मवशं नयतीति मनोहरो 'लिहादेराकतिगणत्वादन् प्रत्ययः', तेन, तदपि मनोहरत्वं कुत ityAha'karNamanonivRtikaraNa' निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति वचनात् हेतौ तृतीया, ततोऽयमर्थः-प्रति. श्रोतृकर्णयोर्मनसश्च निर्वृतिकरः-सुखोत्पादकस्ततो मनोहरस्तेनेत्थम्भूतेन शब्देन तान् प्रत्यासन्नान् प्रदेशान् सर्वतो-दिक्षु समन्ततो-विदिक्षु आपूरयन्ति 2, शत्रन्तस्य स्यादाविदं रूपं, अत एव श्रिया-शोभया अतीवोपशोभमानानि 2 तिष्ठन्ति । 'तए णमित्यादि, ततः स आभियोगिको देवस्तस्य सिंहासनस्यापरोत्तरेण, वायव्ये कोणे इत्यर्थः, उत्तरेण-उत्तरस्यां 'उत्तरपुरस्थिमेणं' ईशान्यां 'अत्र' एतासु तिसृषु दिक्षु सूर्याभस्य देवस्य चतुर्णा सामानिकसहस्राणां योग्यानि चत्वारि भद्रासनसहस्राणि विकुर्वति, पूर्वस्यां चतसृणामग्रमहिषीणां सपरिवाराणां चत्वारि भद्रासनसहस्राणि दक्षिणपूर्वस्यामभ्यन्तरपर्षदोऽष्टानां देवसहस्राणां योग्यानि अष्टौ भद्रासनसहस्राणि दक्षिणस्यां मध्यमपर्षदो दशानां देवसहस्राणां योग्यानि दश भद्रासनसहस्राणि, दक्षिणापरस्यां नैरृतकोण इत्यर्थः, बाहा. पर्षदो द्वादशानां देवसहस्त्राणां द्वादश भद्रासनसहस्राणि पश्चिमायां सप्तानामनीकाधिपतीनां सप्त भद्रासनानि विकुर्वति । तदनन्तरं तस्य सिंहासनस्य चतसृषु दिक्षु अत्र सामानिकादिदेवभद्रासनानां पृष्ठतः सूर्याभस्य देवस्य सम्बन्धिनां षोडशानामात्मरक्षकदेवसहस्राणां योग्यानि षोडश भद्रासनसहस्राणि विकुर्वति, तद्यथा-चत्वारि भद्रासनसहस्राणि पूर्वस्यां चत्वारि दक्षिणतश्चत्वारि पश्चिमायां चत्वारि उत्तरतः sarva Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #86 -------------------------------------------------------------------------- ________________ 83 सङ्ख्यया सप्ताधिकानि चतुःपञ्चाशत्सहस्राणि 54007 भद्रासनानां विकुर्वति । 'तस्स णं दिव्वस्से' त्यादि, तस्य 'णमिति पूर्ववत् दिव्यस्य यानविमानस्यायम् - अनन्तरं वक्ष्यमाणस्वरूपो वर्णावासो - वर्णक निवेशः प्रज्ञप्तः, तद्यथा-' से जहानामए' इत्यादि, स यथानाम अचिरोद्गतस्य क्षणमात्रमुद्गतस्य ' हैमन्तिकस्य' शिशिर कालभाविनो बालसूर्यस्य स आत्यन्तमारक्तो भवति दीप्यमानश्चेत्युपादानं, वाशब्दाः सर्वेऽपि समुच्चये, खादिराङ्गाराणि वा 'रत्ति' मिति सप्तम्यर्थे द्वितीया प्राकृतत्वात् यथाऽउय विणयभत्तिले पूरेमसिसिरे दहे गए सुरे कत्तो रति सुध्दे पाणियसद्धा सउणयाणमि' त्यत्र, ततोऽयमर्थः - रात्रौ प्रज्वलितानां जपाकुसुमवनस्य वा किंशुकवनस्य वा पारिजातवनस्य वा सर्वतः सर्वासु दिक्षु समन्ततः - सामस्त्येन 'सङ्कुसुमितस्य' सम्यक् कुसुमितस्य, अत्रान्तरे शिष्यः पृच्छति - यादृग्रूप एतेषां वर्णः ' भवेयारूवे सिया' इति स्यात् कथञ्चिद् भवेदेतद्रूपस्तस्य दिव्यस्य यानविमानस्य वर्णः ? सूरिराह - 'नो इणट्टे समहे, तस्स णं दिव्वस्स जाणविमाणस्स पत्तो इट्ठतराए चैव कंततरागे चेत्र मणुन्नत रागे चेव मणामतरागे चैत्र वण्णे पण्णत्ते इति प्राग्वत् व्याख्येयम्, 'गंधो फासो जहा मणीण' मिति गन्धः स्पर्शः यथा प्राग् मणीनामुक्तस्तथा वक्तव्यः, स चैवं - ' तस्स णं दिव्वस्स जाणविमाणस्स इमे पारू गंधे पण्णत्ते, तंजहा से जहानामए कोट्ठपुडाण वा तगरपुडाण वा' इत्यादि । 'तर णं से आभिओगिए देवे' इत्यादि, यावत्करणात् 'करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थर अंजलि कट्टु जपणं विजयणं वद्धावित्ता एयमाणत्तियमिति द्रष्टव्यम् ॥ देवे आभियोगस्स देवस्स अंतिए www.umaragyanbhandar.com तणं से सूरिया Shree Sudharmaswami Gyanbhandar-Umara, Surat Page #87 -------------------------------------------------------------------------- ________________ एयमढे सोचा निसम्म हट्ठ जाव हियए दिव्वं जिणिंदाभिगमगजोगं उत्तरवेउध्वियरूवं विउव्वै 2 त्ता चौहि अग्गमहिसोहिं सपरिवाराहिं दोहि अणीएहि, तंजहा-गंधव्वणो एण य गट्टाणी. एण य सद्धिं संपरिखुडे तं दिव्वं जाणविमाणं अणुपयाहिणीकरेमाणे 2 पुरथिमिल्लेणं तिसोवागप डिरूबएणं दुरूहै जेणेव सिंहासणे तेणेव उवागच्छइ 2 ता सीहासणवरगए पुरत्याभिमुहे स्न्न्न्निरुप्ये। तए णं तस्स मूरियाभस्स देवस्स चत्तारि सामाणियसाइस्सीओ तं दिव्यं जाणविमागं अणुपयाहिणीकरेमाणे उत्तरिलेणं तिसोवाणपडिरूवएणं दुरूहति 2 पत्तेयं 2 पुव्वणत्थेहिं भद्दासणेहिं णिसीयं ते, अवसेसा देवा य देवीओ य तं दिव्यं जाणविमाणं जाव दाहिणिल्लेणं तिसोवाणपडिरूवएणं दुरूहंति 2 ता पत्तेयं 2 पुषणत्थेहिं भदासणेहिं निसी. यति । तए णं तस्स मूरियाभस्स देवस्स तं दिव्यं जाणविमाणं दुरूहस्स समाणस्स अट्ठमंगलगा पुरओ अहाणुपुब्बीए संपत्थिया, तंजहा-सोत्थियसिरिवच्छ जाव दप्पणा । तयणतरं च णं पुण्णकलसभिंगारा दिव्वा य छत्तपडागा सचामरा दंसणरैया आलोयदरिसणिज्जा वाउद्भूयविजयवेजयंतीपडागा ऊसिया गगगतलमणुलिहती पुरओ अहाणुपुब्बीए संपत्थिया । तयणंतरं च णं वेरुलियभिसंतविमलदंडं पलंबकोरंटमल्लदामोवसोभियं चंदमंडलनिभं समुस्सियं विमलमायवतं पवरसीहासणं च मणिरयणभत्तिचित्तं सपायपीढं सपाउयाजोयसमाउत्तं बहुकिंकरामरपरिग्गहियं पुरओ अहाणुपुब्बीए संपत्थियं । तयाणंतरं च णं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #88 -------------------------------------------------------------------------- ________________ वैरामयवट्टलट्ठसंठियमुसिलिट्ठपरिघट्टमहसुपैहिए विसिटे अणेगवरपञ्चवण्णकुडभीसहस्सुस्सिए [परिमंडियाभिरामे ] वाउद्भयविजयवेजयंतीपडागच्छत्ताइच्छत्तकलिए तुंगे गगणतलमणुलिहंतसिहरे जोयणसहस्समूसिए महैमहालए महिंदज्झए पुरओ अहाणुपुबीए संपत्थिए । तयाणंतरं च णं सुरूवणेवत्थपरिकच्छिया सुसज्जा सवालंकारभूसिया महया भडचडगरपहगरेणं पंचाणीयाहिवइणो पुरभो अहाणुपुबीए संपत्थिया । [ तयाणंतरं च णं यहवे आभिओगिया देवा देवीओ य सएहिं 2 रूबेहि सरहिं 2 विसेसेहिं सरहिं 2 विदेहि सरहिं 2 णेज्जाएहिं सएहिं 2 णेवत्थेहिं पुरओ अहाणुपुबीए स्ण्प्त्थिया|] तयाणंतरं च णं मूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य सबिड्डीए जाव रूवेणं मूरियामं देवं पुरओ पासओ य मग्गओ य समणुगच्छंति । / sU0 16 ॥ 'तए णं सूरियाभे देवे' इत्यादि, दिव्यं-प्रधान जिनेन्द्रस्य-भगवतो वर्धमानस्वामिनोऽभिगमनाय-अभिमुखं गमनाय योग्यम्-उचित जिनेन्द्राभिगमनयोग्यमुत्तरवैक्रियं रूपं विकुर्वति, विकुवित्वा चतसृभिरग्रमहिषिमिः सपरिवाराभि भ्यामनीकाभ्यां, तद्यथा-गन्धर्वानोकेन नाटयानोकेन च, साध, तत्र सहभावः स्वस्वामिभावमन्तरेणापि दृष्टो, यथा समानगुः णविभवयोयोमित्रयोः, अतः स्वस्वामिभावप्रकटनार्थमाह-संपरिवुडे' सम्यगाराधकभावं बिभ्राणैः परिवृतः-सम्परिवृतः तत् दिव्यं यानविमानमनुप्रदोक्षणीकुर्वन्-पूर्वतोरणानुकूल्येन प्रदक्षिणीकुर्वन् पूर्वेण तोरणेनानुप्रविशति-स्वसिंहासनानुकूलं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #89 -------------------------------------------------------------------------- ________________ pravizati, pravizan पूर्वेण 'त्रिसोपानप्रतिरूपकेण' प्रतिविशिष्टरूपेण त्रिसोपानेन तद् यानविमानं 'दुरुहइत्ति आगेहति, आरुह्य च 'जेणेवे ति यस्मिन्नेव देशे तस्य मणिपीठिकायाः उपरि सिंहासनं तत्रोपागच्छति, उपागत्य च सिंहासनवरगतः सन् पूर्वाभिमुखः 'सन्निषण्णः' सम्यक्-सकलसेवकजनचमत्कारकारिण्या upveshnsthityopvissttH| 'तए Nami'tyAdi, ततस्तस्य सूर्याभस्य देवस्य चत्वारि सामानिकदेवसहस्राणि तद् दिव्यं यानविमानमनुप्रदक्षिणीकुर्वन्ति, उत्तरेण त्रिसोपानप्रतिरूपकेणारोहन्ति, 'पुव्वणत्थेहि' इत्यादि, अत्र सप्तम्यर्थे तृतीया, पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति, अवशेषाः-अभ्यः न्तरपर्षदादयो देवा देव्यश्च दक्षिणेन त्रिसोपानप्रतिरूपकेणारोहन्ति, आरुह्य च स्वेषु भद्रासनेषु निषीदन्ति । 'तए णमि' त्यादि, ततस्तस्य सूर्याभस्य देवस्य तद् दिव्यं यानविमानमारूढस्य पुरतोऽष्टाष्टमङ्गलकानि यथानुपूर्व्या-वक्ष्यमाणपाठक्रमेणेत्यर्थः, सम्प्रस्थितानि, तद्यथा-'सोस्थियसिरिवच्छेऽत्यादि, पूर्व स्वस्तिकः तदनन्तरं श्रीवत्सस्तदनन्तरं पूर्णकलशभृङ्गारदि. व्यातपत्रपताकाः सचामराः कथम्भूताः ? इत्याह-'दर्शनरतिका' दर्शने-अवलोकने रतिर्यासुतादर्शनरतिकाः, इह दर्शनरतिकमपि किश्चिदालोकदर्शनीयं न भवत्यमङ्गलत्वात् यथा गर्भवती युवतिः, अत आह-आलोके बहिः प्रस्थानसमयभाविनि दर्शनीया-द्रष्टुं योग्या मङ्गलत्वात् । अन्ये त्वाहुः-आलोके दर्शनीया न पुनरत्युचा आलोकदर्शनीया,तथा वातोद्भूता विजयसूचिका वैजयन्तीति विजयवैजयन्ती च उत्सृता-ऊर्वीकृता गगनतलम् अम्बरतलमनुलिखन्ती अभिलङ्घयन्ती 'पुरतो' यथानुपूर्ध्या सम्प्रस्थिता । 'तयणंतरं च णमित्यादि, तदन्तरं 'वेरुलियभिसंतविमलदंड मिति 'वैडूर्यो' वैडूर्यरत्नमयो भिसंतो-दीप्यमानो विमलो निर्मलो दण्डो यस्य तत्तथा 'palaMbakoraMTamalladAmovasohiya'miti, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #90 -------------------------------------------------------------------------- ________________ pralambate iti pralambi tena-प्रलम्बमानेन कोरण्टमाल्यदाम्नाकोरण्टपुष्पमालयोपशोभितं प्रलम्बकोरण्टमाल्यदामोपशोभितं चन्द्रमण्डलनिभं दीप्त्या शोभया वर्तुलतया चन्द्रमण्डलाकारं समुत्सृतं सम्यगूर्वीकृतं विमलमातपत्रं तथा प्रवरं सिंहासनं मणिरत्नैः भक्त्या-विच्छित्त्या चित्रं यत् तन्मणिरत्नभक्तिचित्रं, सह पादपीठं यस्य तत्सपादपीठं, तथा 'सपाउयाजोगसमाजुत्त' मिति, पादुकायोगः-पादुकाद्वितयं तस्य समायोजनं समायुक्तं सह पादुकायोगसमायुक्तं यस्य तत्तथा 'बहुकिङ्करामरपरिग्गहियमिति बहुभिः किङ्करैः-किङ्करकल्पैरमरैः परिगृहीतं 'पुरतो' यथानुपूआ सम्प्रस्थितं । तदनन्तरं 'वैरामयवट्टलट्ठसंठियसुसिलिट्ठपरिघट्टमट्ठसुपैट्टिएऽत्ति, वज्रमयो-वज्ररत्नमयः तथा वृत्तं-वर्तुलं लटं-मनोज्ञं संस्थितं-संस्थानमाकारो यस्य स वृत्त. लष्टसंस्थितः तथा सुश्लिष्टः-सुश्लेषापन्नावयवो मसृण इत्यर्थः परिघृष्ट इव परिघृष्टः खरशाणया पाषाणप्रतिमावत् मृष्ट इव मृष्टः सुकुमारशाणया पाषाणप्रतिमेव सुप्रतिष्ठितो न तु तिर्यकूपतिततया वक्रः तत एतेषां पदानां पदद्वयंमीलनेन कर्मधारयः, अत एव शेषध्वजेभ्यो विशिष्टः-अतिशायी, तथा अनेकानि-अनेकसङ्ख्याकानि वराणि-प्रधानानि पञ्चवर्णानि कुडभीसहस्राणि उत्सृतानि यत्र सोऽनेकवरपञ्चवर्णकुडभी. सहस्रोत्सृतः, क्तान्तस्य परनिपातो सुखादिदर्शनात्, वातोदूतविजयवैजयन्तीपताकाच्छत्रातिछत्रकलितः, तुङ्गः-अत्युच्चो योजनसहस्त्रप्रमाणोच्छ्रयत्वात्, तथा गगनतलम्-अम्बरतलम. नुलिखत् शिखरम्-अग्रभागो यस्य स तथा योजनसहस्रमुत्सृतः अत एव 'महैमहालए' इति, अतिशयेन महान् महेन्द्रध्वजः 'पुरतो' यथानुपूर्व्या संप्रस्थितः । तदनन्तरं 'सुरूवनेवत्थपरिकच्छिया' इति, सुरूपं नेपथ्यं परिकक्षितं-परिगृहीतं यैस्ते तथा, तथा सुष्टु-अतिशयेन सजाः-परिपूर्णाः svasAmagrIsamAShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #91 -------------------------------------------------------------------------- ________________ युक्ततया प्रगुणीभूताः-सर्वालङ्कारविभूषिताः 'महया bhaDacaDagarapahakareNaM'ti महता-अतिशयेन भटचटकरपहकरेण चटकरप्रधानभटसमूहेन पञ्चानीकानि पञ्चानीकाधिपतयः 'पुरतो' यथानुपूर्त्या सम्प्रस्थिताः । तदनन्तरं च सूर्याभविमानवासिनो बहवो वैमानिका देवा देव्यश्च सर्वर्या यावत्करणात् 'सम्वजु. ईए सव्वबलेणमित्यादि परिग्रहः, सूर्याभ देवं पुरतः पार्श्वतो मार्गतः-पृष्ठतः समनुगच्छन्ति । तए णं से मूरियाभे देवे तेणं पंचाणीयपरिक्खित्तेणं वै. रामयवट्टलट्ठसंठिएण जाव जोयणसहस्समूसिएणं महैमहालएणं महिंदज्झएणं पुरओ कड्डिज्जमाणेणं चरहिं सामाणियसहस्सेहि जाव सोलसहिं आयरक्खदेवसाहस्सीहि अन्नेहि य बहूहिं मूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिखुडे सबिढिए जाव रवेणं सोहम्मस्स कप्पस्स मज्झंमज्झेणं तं दिव्यं देविदि दिव्वं देवजुई दिव्वं देवाणुभावं उवदंसेमाणे 2 पडिजागरेमाणे 2 जेणेव सोहम्मकप्पस्स उत्तरिल्ले णिज्जाणमग्गे तेणेव उवागच्छइ, 2 जोयणसयसाहस्सिएहिं विग्गहेहि ओवयमाणे वीईवयमाणे ताए उकिट्ठाए जाव तिरियमसंखिज्जाणं दीवसमुदाणं मझमझेणं वीईवयमाणे 2 जेणेव नंदीसरवरदीवे जेणेव दाहिणपुरथिमिल्ले रैकरपव्वए तेणेव उवागच्छइ 2 ता तं दिव्वं देविहि जाव दिव्वं देवाणुभावं पडिसाहरेमाणे 2 पडिसंखेवेमाणे 2 जेणेव जंबूद्दीवे 2 जेणेव भारहे वासे जेणेव आमलकप्पा नयरी जेणेव अंबसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2 ता समणं भगवं महावीर Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #92 -------------------------------------------------------------------------- ________________ 89 तेणं दिव्वेणं जाणविमाणं तिक्खुत्तो आयाहिणं पयाहिणं करेइ 2 त्ता समणस्स भगवओ महावीरस्स उत्तरपुरत्थिमे दिसीभाए तं दिव्यं जाणविमाणं ईसिं चौरंगुलमसंपत्तं धरणितलंसि ठवेइ 2 चौहिं अग्गमहिसीहिं सपरिवाराहिं दोहिं अणीयाहिं तं जहा गंधव्वाणि य णट्टाणिएण य सद्धिं संपरिवुडे ताओ दिव्वाओ जाणविमाणाओ पुरथिमिल्लेणं तिसोवाणपडित्रएणं पच्चरुह । तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणि - यसाहसीओ ताओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसांवाण पडिरूवएणं पच्चोरहर, अवसेसा देवा य देवीओ य ताओ दिव्वाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति । तए णं से सूरियाभे देवे चौहि~ अग्गमहिसीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अण्णेहि य बहूहिं सुरियाभवमाणवासीहि वैमाणिएहिं देवेहिं देवीहि य सद्धि संपरिवुडे सव्बिर्3हिए जाव णाइयरवेणं जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2 त्ता समणं भगवं महावीरं तिक्खुत्तो आग्राहिणपयाहिणं करेइ 2 त्ता वंदै नमसइ 2 एवं वयासी - अहं णं भंते ! सूरियाभे देवे देवाणुप्पियाणं वंदामि णमंसामि जात्र पज्जुवासामि । ( mU0 17 ) / 'सूरयाभा' इ समणे भगवं महावीरे सूरियाभं देवं एवं क्यासी - पोराण मेयं सूरियामा ! जीयमेयं सूरियाभा ! किचमेयं सूरियामा ! कर णिज्जमेयं सूरियाभा ! आइण्णमेयं सूरियाभा ! अब्भणुण्णायमेयं सूरियाभा ! जे णं भवणवैवाणमंतरजोइस Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #93 -------------------------------------------------------------------------- ________________ वेमाणिया देवा अरहते भगवते वदंति नमसंति 2 तओ पच्छा साइं साइं नामगोत्ताई साहिति । तं पोराणमेयं मूरियामा! जाव अब्भणुन्नायमेयं मूरियामा ! (muu018)| ___ तए णं से मूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ट जाव समणं भगवं महावीरं वंदै नमसइ 2त्ता पचासण्णे णाइदरे सुस्मुसमाणे गमंसमाणे अभिमहे विणएणं पंजलिउडे पज्जुवासइ ॥ (sU0 19 ) ॥ 'तएणमित्यादि ततः सूर्याभो देवः तेन पञ्चानोकपरिक्षिप्तेन यथोक्तविशेषणविशिष्टेन महेन्द्रध्वजेन पुरतःप्रकृष्यमाणेन चतुभिः सामानिकसहस्रेश्चतसृभिः सपरिवाराभिरग्रमहि षीभिस्तिसृभिः पर्षद्भिः सप्तभिरनोकाधिपतिभिः षोडशभिरात्मरक्षदेवसहस्रैरन्यैश्च बहुभिः सूर्याभविमानवासिभिर्वैमा. निकैदेवदेवीभिश्च सार्ध सम्परिवृतः सर्वद्धर्या सर्वद्युत्या याव. करणात् - 'सबबलेणं सव्वसमुदएणं सम्वादरेणं सम्वविभूसाए सव्वविभूइए सम्वसंभमेणं सवपुष्फवत्थगंधमलालंकारेण सव्व. दिव्चतुडियसहसनिनाएणं महया इड्डीए महया जुइए महया बलेणं महया समुदएणं महया वरतुडियजमगसमयपडुप्पवाइयरवेण संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरयमुइंगदुंदुभिनिग्घोस. नाइयरवेण' मिति परिगृह्यते, सौधर्मस्य कल्पस्य मध्येन तां दिव्यां देवद्धि दिव्यां देवद्युतिं दिव्यां देवानुभूतिं 'लालेमाणे 22 इति उपलालयन् 2 लीलया उपभुञ्जान इति भावः, येनैव सौधर्मस्य कल्पस्योत्तराहो निर्याणमार्गो-निर्गमनमार्गस्तेनैव पार्श्वनोपागच्छति, 'ताए उक्किट्ठाए' इत्यादि पूर्ववद्यावत् दि. व्यया देवगत्या योजनशतसहस्रकैः-योजनलक्षप्रयाणैर्विग्रहै:Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #94 -------------------------------------------------------------------------- ________________ kramairavapatan-अधस्तादवतरन् व्यतिव्रजंश्च गच्छंश्च तिर्यग् असङ्ख्येयानां द्वीपसमुद्राणां मध्यंमध्येन 'jeNeva'tti नन्दीश्वरो द्वीपः यस्मिन् प्रदेशे यस्मिन्नेव च प्रदेशे तस्मिन्नन्दीश्वरे द्वीपे दक्षिणपूर्वः-आग्नेयकोणवर्ती रतिकरनामा पर्वतस्तरिमन्नुपागच्छति, उपागत्य च तां दिव्यां देवद्धि यावद् दिव्यं देवानुभावं शनैः 2 प्रतिसंहरन् 2 एतदेव पर्यायेण व्याचष्टे-प्रतिसङ्क्षिपन् 2 यस्मिन् प्रदेशे जम्बूद्वीपो नाम द्वीपः तत्र च जम्बूद्वीपे यस्मिन् प्रदेशे भारतवर्ष तस्मिश्च भारतवर्षे यस्मिन् प्रदेशे आमलकल्पा नगरी तस्याश्चामलकल्पाया नगर्या बहिर्यस्मिन् प्रदेशे आम्रशालवनं चैत्यं तस्मिश्च चैत्ये यस्मिन् प्रदेशे श्रमणो भगवान महावीरः तेणेवेति तत्रोपागच्छति, सर्वत्र तृतीया सप्तम्यर्थे द्रष्टव्या प्राकृतत्वात् । उपागत्य च श्रमणं भगवन्तं महावीरं तेन-प्रागुक्तस्वरूपेण दिव्येन यानविमानेन सह त्रिकृत्वः-त्रीन् वारान् आदक्षिणप्रदक्षिणीकरोति, आदक्षिणप्रदक्षिणीकृत्य च श्रमणस्य भगवतो महावीरस्यापेक्षया य उत्तरपूर्वी दिग्भागस्तमपक्रामति-गच्छति अपक्रम्य च तद् दिव्यं यानविमानमीषद् एतदेव प्रकटयति-चतुरङ्गुलं, चतुर्भिरङ्गलैरित्यर्थः असम्प्राप्तं सत् धरणीतले स्थापयति स्थापयित्वा चतसृभिरग्रमहिषीभिः सपरिवाराभिः द्वाभ्यामनीकाभ्यां तद्यथा-गन्धर्वानीकेन नाटयानीकेन च साध सम्परिवृतस्तस्माद् दिव्यात् यानविमानात् पूर्वेण त्रिसोपानप्रतिरूपकेण प्रत्यवतरतिः चत्वारि सामानिकदेवसहस्राण्युत्तरेण, शेषा दक्षिणेन । 'तए णमि' त्यादि, 'वंदामि नमसामि जाव पज्जुवा. sAmI'tyatra यावच्छब्दकरणात् 'सकारेमि सम्मामि कल्लाणं मंगलं देवयं चेइयं पज्जुवासामि' इति परिग्रहः, ततः 'सूरियाभाइ' इत्यादि, सूरियाभात् आदिः-मुख्यः पर्युपासकतया यस्य सः सूर्याभादिः श्रमणो भगवान् महावीरस्तं सूर्याभं देवमेवमवा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #95 -------------------------------------------------------------------------- ________________ 92 dIt - 'पोराणमेयमित्यादि प्राग्वत्, 'नच्चासन्ने' इत्यादि, नात्यासन्नः- नातिनिकटोऽवग्रहपरिहारात् नात्यासन्ने वा स्थाने वर्तमान इति गम्यम् 'नाइदूरे इति न-नवातिदूरः अतिविप्रकृष्टो' नौचित्यपरिहारात् नातिदूरे वा 'सुस्स्समाणे' इति भगवद्वचनानि श्रोतुमिच्छन् 'अभिमुहे' इति अभि- भगवन्तं लक्ष्यीकृत्य मुखमस्येति अभिमुखो, भगवतः सम्मुख इत्यर्थः, विनयेन हेतुना 'पंजलिउडे' इति प्रकृष्टः प्रधानो ललाटतटघटितत्वेन अञ्जलिः- हस्तन्यासविशेषः कृतो येन स प्राञ्जलिकृतः, सुखादिदर्शनात् कान्तस्य परनिपातः, पर्युपास्ते - सेवते । तए णं समणे भगवं महावीरे सूरियाभस्स देवस्स तीसे य महाइमहालिया परिसाए जाव परिसा जामेव दिसि पाउभूया तामेव दिसिं पडिगया ॥ (020) ॥ तए णं से सुरिया देवे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्टतुट्ट जाव हियए उट्ठाए उट्ठेह उद्वित्ता समणं भगवं महावीरं वंदै णमंसइ 2 एवं वयासीअहं णं भंते ! सूरिया देवे किं भवसिद्धिए अभवसिद्धए ? सम्मट्टी मिच्छदिट्ठी ? परित्तसंसारिए अनंतसंसारिए ? सुलभवोहिए दुलहबोहिए ? आराहए विराहए ? चरिमे अचरिमे ? 'मूरियामा 'इ समणे भगवं महावीरे सुरियाभं देवं एवं वयासी सूरियाभा ! तुमं णं भवसिद्धिए णो अभवसिद्धिए जाब चरिमे णो अचरिमे ॥ (sU021 ) ॥ तए णं से सुरिया देवे समणेणं भगवया महावीरेणं एवं बुत्ते समाणे तुचित्तमानंदिए परमसोमणस्से समणं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #96 -------------------------------------------------------------------------- ________________ भगवं महावीरं वंदै नमंसइ 2 एवं वयासी-तुम्भे गं भंते ! सव्वं जाणह सव्वं पासह (सव्वओ जाणह सव्वओ पासह ) सव्वं कालं जाणह सव्वं कालं पासह सव्वे भावे जाणह सव्वे भावे पासह । जाणंति णं देवाणुप्पिया मम पुब्बि वा पच्छा वा ममेयरूवं दिव्वं देविहि दिव्वं देवजुइं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमन्नागयं ति । तं इच्छामि गं देवाणुप्पियाणं भत्तिपुव्वगं गोयमाइयाणं समणाणं निग्गंथाणं दिव्यं देविहि~ दिव्वं देवजुइं दिव्वं देवाणुभावं दिव्वं बत्तीसैबद्धं नट्टविहिं उवदंसित्तए । (sU0 22) / तए णं समणे भगवं महावीरे सरियाभेणं देवेणं एवं वुत्ते समाणे मूरियाभस्स देवस्स एयम णो आढाइ णो परियाणइ तुसिणीए संचिहै । नए णं से सूरियामे देवे समणं भगवं महावीरं दोच्चपि एवं वयासी-तुब्भे णं भंते ! सव्वं जाणह जाव उवदंसित्तए तिकटु समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 वंदै नमसइ 2 ता उत्तरपुरथिमं दिसीभागं ऐक्कमै 2 ता वेउब्वियसमुग्घाएणं समोहणइ 2 ता संखिजाई जोयणाइं दंड निस्सरै 2 त्ता अहाबायरे0 2 अहामुहुमे0 2 दोचंपि वेउब्वियसमुग्याएणं जाव बहुसमरमणिज भूमिभाग विउव्वै, से जहानामए आलिंगपुक्खरे इ वा जाव मणीणं फासो, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे पिच्छाघरमंडवं विउव्वै, अणेगखंभसयसंनिविढे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #97 -------------------------------------------------------------------------- ________________ चण्णओ बहुसमरणणिज्जभूमिभागं विउव्वै उल्लोयं अक्खाडगं च मणिपेढियं च विउव्वै तीसे गं मणिपेढियाए उवरि सीहासणं सपरिवारं जाव दामा चिट्ठति । तए णं से मूरियाभे देवे समणस्स भगवओ महावीरस्स आलोए पणामं करेइ 2 ता अणुजाणौ मे भगवं ति कटु सीहासणवरगए तित्थयराभिमुहे सण्णिसण्णे । तए णं से मूरियाभे देवे तप्पहमयाए णाणामणिकणगरयणविमलमहरिहनिउणोवचियमिसिमिसिंतविरइयमहाभरणकडगतुडियवरभूसणुज्जलं पोवरं पलंबं दाहिणं भुयं प्सारेइ। तओ णं सरिसयाणं सरित्तयाणं सरिबयाणं सरिसलावण्णरूवनोधणगुणोववेयाणं एगाभरणवसणगहियणिजोआणं दुहओसंवलियम्गणियत्थाणं आविद्धतिलयामेलाणं पिणिद्धगेविजकंचुयाणं उप्पीलियचित्तपट्टपरियरसफेणकावत्तरैयसंगयपलंबरत्थंतचित्तचिल्ललगनियंसणाणं एगावलिकंठरैयसोभंतवच्छपरिहत्थभूसणाणं अट्ठसय णट्टसज्जाणं देवकुमाराणं न्निग्ग्च्छि। तयाणंतरं च णं णाणामणि जाव पीवरं पलंबं वामं भुयं पसारेइ । तओ णं सरित्तयाणं सरिबईणं सरिसलावण्णरूवजोधणगुणोववेयाणं एगाभरणवसणगहियनिजोयाणं दुइओसंवेल्लियग्गनियत्थीणं आविद्धतिलयामेलाणं पिणद्धगेवेजकंचुईणं णाणामणिरयणभूसणविराइयंगमंगाणं चंदाणणाणं चंदद्धसमनिलाडाणं चंदाहियसोमदंसणाणं उक्का इव उज्जोवेमाणीणं सिंगारागारचारुवेसाणं हसियभणियचिट्ठियविलाससललियसलावनिउणजुतोवयारकुसलाणं गहियाउज्जाणं अट्ठसयं नट्टसजाणं देवकुमा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #98 -------------------------------------------------------------------------- ________________ 95 रियाणं णिग्गच्छइ । तए णं से मूरियाभे देवे अट्ठसयं संखाणं विजब्बर असयं संखवायाणं विउव्वै अट्ठसयं सिंगाणं विउव्वै असं सिंगवायाणं विउब्वै अट्ठसयं संखियाणं विजब्बर असयं संख्यिवायाणं विउव्वै अट्ठसयं खरमुहीणं विउव्व असयं खरमुहिवाइयाणं विजन्व असयं पेयाणं विजब्बर असयं पेयावायगाणं असयं पीरपीरियाणं विजब्बर एवमाइयाई एगूणपणं आउज्जविहाणाई विउव्वर, 2 त्ता तए णं ते बहवे देवकुमारा य देवकुमारीयाओ य सहावे तर णं ते बहवे देवकुमाराय देवकुमारीओ य सुरियाभेणं देवेणं सदाविया समाणा हट्ट जाव जेणेव सूरियाभे देवे तेणेव उवागच्छन्ति 2 ता सूरियामं देवं करयल परिग्गहियं जाव बद्धावित्ता एवं वयासी - संदिसंतु णं देवाणुपिया ! जं अम्हेहिं कायव्वं । तणं से सुरिया देवे ते बहवे देवकुमारा य देवकुमारीओ य एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया ! समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेह करिता बंदह नमंसह 2 ता गोयमाइयाणं समणाणं निग्गंथाणं तं दिव्वं देविट्ठि दिव्वं देवजुई दिव्वं देवाणुभावं दिव्वं बत्तीसैबर्द्ध विहि उवदंसेह 2 ता खिप्पामेव एयमाणत्तियं पच्चपि - ह । तए णं ते बहवे देवकुमारा देवकुमारियाओ य सूरियाभेणं देवेणं एवं वृत्ता समाणा हट्ट जाव करयल जाव पडिसुणें ति 2 जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति 2 समणं भगवं महावीरं जाव नमसित्ता जेणेव गोयमाइया समणा निम्गंथा तेणेव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #99 -------------------------------------------------------------------------- ________________ उवाग्च्छ्ण्ति। तए णं ते बहवे देवकुमारा देवकुमारीओ य समामेव समासरणं करेंति, 2 ता समामेव पंतिओ बंधति,2 त्ता समामेव पंतिओ नमसंति, 2त्ता समामेव पंतीओ अवणमंतिर ना समामेव उन्नमंति 2 एवं सहियामेव ओनमंति एवं सहियामेव उन्नमंति 2 ता थिमियामेव ओणमंति थिमियामेव उन्नमंति संगयामेव ओनमंति संगयामेव उन्नमति 2 त्ता समामेव पसरंति 2 ता समामेव आउजविहाणाई गेहंति समामेव पवाएंसु पगाइंसु पणचिंसु । किं ते ? उरेण मंदं सिरेण तारं कंठेण वितारं तिविहं तिसमयरेयगरैय गुंजावककुहरोवगृढं रत्तं तिठाणकरणसुद्धं सकुहरगुंजंतवसततीतलताललयगहमुसंपउत्तं महुरं समं सललियं मणोहरं मिउरिभियपयसंचारं सुरै सुणै वरचारुरूवं दिव्यं णट्टसज्जं गेयं पगीया वि होत्था। कि ते ? उद्धमंताणं संखाणं सिंगाणं संखियाणं खरमुहीणं पेयाणं परपिरियाण आहेमंताणं पणवाणं पडहाणं अप्फालेजमाणाणं भंभाणं होरंभाणं वीणाणं वियधो (पंवीणं तालेजंताणं भेरोणं झल्लरीणं दुंदुहीणं आलिवंताणं [मुरयाणं] मुइंगाणं नन्दीमुइंगाणं उत्तालिज्जंताणं आलिगाणं कुंतुवाणं गोमुहीणं मद्दलाणं मुच्छजंताणं वीणाणं विपंचीणं वल्लकीणं कुट्टिजंनाणं महंतीणं कच्छभीणं चित्तवीणाणं सारिजताणं बद्धीसाणं सुघोसाणं गंदिघोसाणं फुट्टिजंतीणं भामरीणं छब्भामरीणं परिवायणीणं छिप्पंतीणं तूणाणं तुंबवीणाणं आमोडिज्जंताणं आमोयाणं कुंभाणं नौलाणं अच्छिज्जतीणं मुगुंदाण हुडुक्कीणं विचिकीणं वाइज्जताणं करडाणं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #100 -------------------------------------------------------------------------- ________________ डिदिमाणं किणियाणं कडंबाणं वाइज्जंताणं दद्दरगाणं ददरिगाणं कुतुंवाणं कलसियाणं मडयाणं आवडिचंताणं तलाणं तालाणं कंसतालाणं घटिजंताणं रिंगिरिसियाणं लत्तियाणं मगरियाणं सुसुमारियाणं फूमिजंताणं वंसाणं वेलूणं वालीणं परिल्लीणं बद्धगाणं । तए णं से दिव्वे गीए दिव्वे नट्टे दिव्वे वाइए एवं अन्भुए सिंगारे उराले मणुने मणहरे गीए मणहरे नट्टे मणहरे वाइए उप्पिंजलभूए कहकहभूए दिव्वे देवरमणे पयत्ते यावि होत्या। तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स सोत्थियसिरिवच्छणंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणमंगलभत्तिचित्तं णामं दिव्वं नट्टविहि उवदंसेंति । (सू. 23) / ' ततः श्रमणो भगवान् महावीरः सूर्याभस्य देवस्य श्वेतस्य राको घारिणीप्रमुखानां च देवीनां तस्याश्च 'म्हिम्हालिया। इति अतिशयेन महत्या 'इसिपरिसाए' इति ऋषयः-त्रिकालदर्शनिनस्तेषां पर्षत् तस्याः, अवध्यादिजिनपर्षदो-यथोक्तानुष्ठा. नानुष्ठायिसाधुपर्षदः 'जैपरिसाए' इति यतन्ते उत्तरगुणेषु विशेषत इति यतयो-विचित्रद्रव्याद्यभिग्रहाद्युपेताः साधवस्तेषां पर्षदो यतिपर्षदः, 'विदुपरिसाए' इति विद्वत्परिषदः-अनेकविज्ञानपर्षदो देवपर्षदः इक्ष्वाकुपर्षदः क्षत्रियपर्षदः कौरव्यपर्षदः कथम्भूताया इत्याह- अणेगसयाए ' इति अनेकानि पुरुषाणां शतानि सङ्ख्यया यस्यां सा अनेकशता तस्याः 'अणेगवंदाए' इति अनेकानि वृन्दानि यस्याः सा तथा तस्याः, 'अणेगसयवंदपरिवाराप' इति अनेकशतानि-अनेकशतसङ्ग्यानि वृन्दानि परिवारो यस्याः सा तथा तस्याः, 'महैमहालियाए pari Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #101 -------------------------------------------------------------------------- ________________ सार' अतिशयेन महत्याः पषदः 'ओहबले' इति ओघेनप्रवाहेण बलं यस्य, न तु कथयतो बलहानिरुपजायते इति भावः, 'एवं जहा उववाइए तहा भाणियन्वमि 'ति, एवं यथा औपपातिके ग्रन्थे तथा वक्तव्यं, तच्चैवं-'ऐबले महाबले अपरिमियबलवीरियतेयमाहप्पकंतिजुत्ते सारदनवथणियमहुरगंभीरकुंचनिग्घोसदुंदुभिस्सरे उरेवित्थडाए कंठेवट्ठियाए सिरे. समावन्नाए अगरलाए अमम्मणाए फुडविसयमहुरगंभीरगाहिगाए सव्वक्खरसन्निवाइयाए गिराए सबभासाणुगामिणीए सव्वसंसयविमोयणीए अपुणरुत्ताए सरस्सईए जोयणनीहारिणा सरेणं अद्धमागहाए भासाए भासइ, अरिहाधम्म परिकहेह, तंजहा-अत्थि लोए अत्थि अलोए अत्थि जीवे अत्थि अजीवेत्यादि, तावत् यावत् तए णं सा महैमहालिया मणुस्सपरिसा समणस्स भगवओ महावीरस्स अतिष धम्मं सोचा निसम्म हट्टतुट्ठा समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 त्ता वंदै नमसइ 2 त्ता एवं वयासी-सुयक्खाए णं भंते ! निग्गंथे पावयणे, नत्थि ण केई समणे माहणे वा एरिसं धम्ममाइक्खित्तए, एवं वैत्ता जामेव दिसिं पाउन्भूया तामेव दिसिं प्द्दिग्या। तए णं सेए राया समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हहतुट्ठचित्तमाणदिए जाव हरिसवसविसप्पमाणहियए समणं भगवं महावीरं वदह नमंसह 2 त्ता पसिणाई पुच्छइ 2 त्ता अट्ठाई परियाएइ 2त्ता उठाए उद्देइ 2त्ता समणं भगवं महावीर वदै नमसइ 2 एवं वयासी-सुयक्खाए णं भते ! निग्गंथे पावयणे जाव परिसं धम्ममाइक्खित्तए, एवं वहत्ता हत्थिं दुरूहै 2त्ता समणस्स भगवओ महावीरस्स अंतियाओ अंबसालवणाओ चेइयाओ पडिनिक्खमह 2 चा जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए' इति। इदं च प्रायः सकलमपि सुगमं नवरं यामेव दिशमवलम्ब्य, kiShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #102 -------------------------------------------------------------------------- ________________ मुक्कं भवति? यतो दिशः सकाशात् प्रादुर्भूतः-समवसरणे समागतस्तामेव दिशं प्रतिगतः । सम्प्रति सूर्याभो देवो धर्मदेशनाश्रवणतो जातप्रभूततरसंसारविरागः स्वविषयं भव्यत्वादिकं पिपृच्छिषुर्यत्करोति तदाह-'तए गमि 'त्यादि, 'भवसिद्धिए' इति भवैः सिद्धिर्यस्यासौ भवसिद्धिको, भव्य इत्यर्थः, तद्विपरीतोऽभवसिद्धिकः, अभव्य इत्यर्थः, भव्योऽपि कश्चिन्मिथ्या. दृष्टिर्भवति कश्चित्सम्यग्दृष्टिस्तत आत्मनः सम्यग्दृष्टित्वनिश्चयाय पृच्छति-सम्यग्दृष्टिको मिथ्यादृष्टिकः, सम्यगदृष्टिरपि कश्चित्परिमितसंसारो भवति कश्चिदपरिमितसंसारः, उपशमश्रेणिशिरःप्राप्तानामपि केषाश्चिदनन्तसंसारभावाद्, अतः पृच्छति-परीत्तसंसारिकोऽनन्तसंसारिकः ? परीत्तः-परिमितः स चासौ संसारश्च परीत्तसंसारः सोऽस्यास्तीति परीत्तसंसारिकः, 'अतोऽनेकस्वरादि 'कप्रत्ययः, एवमनंतश्चासौ संसार. श्वानन्तसंसारः सोऽस्यास्तीति अनन्तसंसारिकः, परीत्तसंसारिकोऽपि कश्चित् सुलभबोधिको भवति यथा शालिभद्रादिकः, कश्चिदुर्लभवोधिको यथा पुरोहितपुत्रजीवः, ततः पृच्छति सुलभा बोधिः-भवान्तरे जिनधर्मप्राप्तिर्यस्यासौ सुलभवोधिकः, एवं दुर्लभबोधिकः, सुलभबोधिकोऽपि कश्चिद्वोधिं लब्ध्वा विराधयति ततः पृच्छति-आराधयति-सम्यक पालयति बोधिमित्याराधकः, तद्विपरीतो विराधकः, आराधकोऽपि कश्चित्तद्भवमोक्षगामी न भवति ततः पृच्छति-चरमोऽचरमो वा! चरमोऽनन्तरभावी भवो यस्यासौ चरमः 'अभ्रादिभ्य' इति मत्वर्थायोऽप्रत्ययस्तद्विपरीतोऽचरमः, एवमुक्ते सूर्याभादिः श्रमणो भगवान् महावीरस्तं सूर्याभं देवमेवमवादीत्-भोः सूर्याभ! त्वं भवासद्धिको नाभवसिद्धिकः, यावत्करणात् 'सम्महिही नो मिच्छादिट्टी परित्तसंसारिए नो अणंतसंसारिए सुलभबोहिए नो दुल्लभबोहिए आराहए नो विराहए' iti Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #103 -------------------------------------------------------------------------- ________________ परिग्रहः । 'तुम्मे णं भंते!' तुम्मे इति यूयं गमिति वाक्यालङ्कारें भदन्त ! सर्वे केवलवेदसा जानीय सर्वे केवलदर्शनेन पश्यथ, अनेन द्रव्यपरिग्रहः, तत्र सर्वशब्दो देशकास्न्येऽपि वर्तते यथा अस्य सर्वस्यापि प्रामस्यायमधिपतिरिति सचराचरविषयज्ञानदर्शनप्रतिपादनार्थमाह- सव्वओ जाणह सव्वओ पासह ' सर्वतः सर्वत्र दिक्षु ऊर्ध्वमधो लोकेऽलोके चेति भावः, जानीथ पश्यथ च, अनेन क्षेत्रपरिग्रहः, तत्र सर्वद्रव्यसर्वक्षेत्रविषयं वार्तमानिकमात्रमपि ज्ञानं दर्शनं वा सम्भाव्येत ततः सकलकालविषयज्ञानदर्शनप्रतिपादनार्थमाहसर्वकालम्-अतीतमनागतं वर्तमानं च जानीथ पश्यथ, एतेन कालपरिग्रहः, तत्र कश्चित् सर्वद्रव्यसर्वकालविषयमपि ज्ञानं सर्वपर्यायविषयं न सम्भावयेत् यथा मीमांसकादिः अत आह सर्वान् भावान्-पर्यायान् प्रतिद्रव्यमात्मीयान् परकीयांश्च केवलवेदसा जानीथ केवलदर्शनेन पश्यथ, अथ भावा दर्शनविषया न भवन्ति ततः कथमुक्तं- सव्वे भावे पासह ' इति ? नैष दोषः, उत्कलितरूपतया हि ते भावा दर्शनविषया न भवन्ति अनुत्कलितरूपतया तु ते भवन्त्येव, तथा चोक्तम्-" निर्विशेष विशेषाणां ग्रहो दर्शनमुच्यते," इति, ततो 'जाणंति ण' मितिपूर्ववत् देवानां प्रियाः पूर्वमपि अनन्तरमुपदर्यमाननाट्यविधेः पश्चादपि च उपदर्यमाननाटयविधेः, उत्तरकालं मम एतद्रूपां दिव्यां देवद्धि दिव्यां देवद्युतिं दिव्यं देवानुभावं लब्धं लब्धं देशान्तरगतमपि किश्चिद्भवति तत आह-प्राप्त, प्राप्तमपि किश्चिदन्तरायवशादनात्मवशं भवति तत आह-अभिसमन्वागतं, तत 'इच्छामि णमित्यादि, इच्छामि णमिति पूर्ववत् देवानांप्रियाणां पुरतो भक्तिपूर्वकं-बहुमानपुरस्सरं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #104 -------------------------------------------------------------------------- ________________ गौतमादीनां श्रमणानां निर्ग्रन्थानां दिव्यां देवद्धि दिव्यां देवद्युति दिव्यं देवानुभावमुपदर्शयितुं द्वात्रिंशद्विधं-द्वात्रिंशत्प्रकारं नाट्यविधि-नाट्यविधानमुपदर्शयितुमिति । 'तए णमित्यादि, ततः श्रमणो भगवान महावीरः सूर्याभेण देवेन एवमुक्तः सन् सूर्याभस्य देवस्यैनम्-अनन्तरोदितमर्थ नाद्रियते-न तदर्थकरणायादरपरो भवति, नापि परिजानाति-अनुमन्यते, स्वतो वीतरामत्वात् गौतमादीनां च नाट्यविधेः स्वाध्यायादिविघातकारित्वात्, केवलं तूष्णीकोऽवतिष्ठते, एवं द्वितीयमपि वारं, तृतीयमपि वारमुक्तः सन् भगवानेवमवतिष्ठति । 'तए णमि' त्यादि, ततः पारिणामिक्या बुद्ध्या तत्त्वमवगम्य मौनमेव भगवत उचितं न पुनः किमपि वक्तं, केवलं मया भक्तिरात्मीयोपदर्शनीयेति प्रमोदातिशयतो जातपुलकः सन् सूर्याभो देवः श्रमणं भगवन्तं महावीरं वन्दते-स्तौति नमस्यति-कायेन वन्दित्वा नमस्यित्वा च 'उत्तरपुरस्थिमं दिसीभागमित्यादि सुगम, नवरं बहुसमभूमिवर्णनप्रेक्षागृहमण्डपवर्णनमणिपोठिकासिंहासनतदुपर्युल्लोचाङ्कुशमुक्तादामवर्णनानि च प्राग्वद् भावनीयानि । 'तए णमि 'त्यादि, ततः सूर्याभो देवस्तीर्थङ्करस्य भगवतः आलोके प्रणामं करोति, कृत्वा चानुजानातु भगवान् मामित्यनुज्ञापनां कृत्वा सिंहासनवरगतः सन् तीर्थकराभिमुखः सन्निषण्णः । 'तए णमि 'त्यादि, ततः सूर्याभो देवः 'तत्प्रथमतया' तस्य-नाट्यविधेः प्रथमतायां दक्षिणं भुजं प्रसारयति, कथम्भूतमित्याह--' nAnAmaNikaNagarayaNavimalamahArihanipuNovaciyamisimisaMtaviraiyamahAbharaNakaDagatuDivarabhUsaNujalaM'iti नानाविधानि मणिकनकरत्नानि येषु तानि नानामणिकनकरत्नानि, मणयो नानाविधाश्चन्द्रकान्तादयः कनकानि नानाविधानि नानावर्णतया रत्नानि नानाविधानि कर्केतनादीनि, तथा विमलानि-निर्मलानि तथा महान्तमुपभोकारमर्हन्ति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #105 -------------------------------------------------------------------------- ________________ 102 , यदिवा महम्-उत्सवं क्षणमर्हन्तीति महार्हाणि तथा निपुणंनिपुणबुद्धिगम्यं यथा भवति एवं ' ओविया' इति परिकर्मितानि 'मिसिमिसंतत्ति' दीप्यमानानि विरचितानि महाभरणानि यानि कटकानि - कलाचिकाभरणानि तुटितानि - बाहुरक्षका अन्यानि च यानि वरभूषणानि तैरुज्वलं- भास्वरं तथा पीवरंस्थूलं प्रलम्बं - दीर्घ । 'तर णमि 'त्यादि, ततः तस्माद् दक्षिणभुजात् अष्टशतम्-अष्टाधिकं शतं देवकुमाराणां निर्गच्छति, कथम्भूतानामित्याह -सदृशानां समानाकाराणामित्यर्थः, तत्राकारेण कस्यचि (वि) t सदृशोऽपि वर्णतः सदृशो न भवति ततः सहग्वर्णत्व कुप्रतिपादनार्थमाह-' सरित्तयाण 'मिति, सदृशी - सदृग् वर्णत्वक् येषां ते तथा, सहकत्वगपि कश्चित् वयसो विसदृशः सम्भाव्येत तत आह-' सरिव्वयाणं ' सदृक्- समानं वयो येषां ते तथा तेषां 'सरिसलावण्णरूवजोव्वणगुणोववेयाण' मिति सदृशेन लावण्येन - लवणिम्ना अतिसुभगया शरीरकान्त्येति भावः, रूपेण - आकृत्या यौवनेन - यौवनिकया गुणैः- दक्षत्वप्रियंवदत्वादिभिरुपपेताः सदृशलावण्यरूपयौवनगुणोपेतास्तेषां, ' एगाभरणवसनगहियनिजोगाणमिति एकः-समानः आभरणवसनादिः - आभरणवसनलक्षणो गृहीतो निर्योगः - उपकरणमर्थान्नाट्योपकरणं यैस्ते तथा तेषां, 'दुहओ संवेल्लियग्गनियत्थाणं' ति द्विघातो- द्वयोः पार्श्वयोः संवेल्लितानि - संवृत्तानि अग्राणि यस्य तद् द्विधातः संवेल्लिताग्रं न्यस्त सामर्थ्यादुत्तरीयं यैस्ते तथा तेषां तथा 'उप्पीलियचित्तपट्टपरियरसफेणगावत्तरैयसंगयपलंबवत्थंतचित्तचि lalaganiyaMsaNANa'miti, उत्पीडितः - अत्यन्ताबद्ध चित्रपट्टो - विचित्रवर्णपट्टरूपः परिकरो यैस्ते तथा यस्मिन्नावर्तने फेनविनिर्गमो भवति सः सफेनकावर्त उच्यते ततः सफेनकावर्तेन रचिता सङ्गता-नाट्यविधावुपपन्नाः प्रलम्बा वस्त्रान्ता यस्य निवसनस्य तत्तथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #106 -------------------------------------------------------------------------- ________________ .. . . tat citra-चित्रवर्ण चिल्ललग-देदीप्यमान निवसन-परिधान येषां ते तथा, ततः पूर्वपदेन विशेषणसमासस्तेषां, 'एगावलिकंठरैयसोभंतवच्छपरिहत्थभूसणाण' मिति, एकावलियर्या कण्ठे रचिता तया शोभमानं वक्षो येषां ते तथा, परिहत्थशब्दो देश्यः परिपूर्णवाचकः, पडिहत्थानि-पूर्णानि भूषणानि येषां ते तथा, ततः पूर्वपदेन कर्मधारयस्तेषां, 'नदृसज्जाणं' नृत्ये सज्जाः-प्रगुणीभूता नृत्य्स्ज्जास्तेस्सां। तदनन्तरं च यथोक्तविशेषणविशिष्टं वामं भुजं प्रसारयति, तस्माद्-वामभुजात् अष्टशतं देवकुमारिकाणां विनिगच्छति, kathambhUtamityAha'sarisayANaM सरित्तयाणं सरिव्वयाणं सरिसलावण्णरूवजोवणगु: गोववेयाणं एगाभरणवसणगहियनिज्जोईणं दुहओसंवेल्लियग्ग. नियत्थीणमिति पूर्ववत् 'आविद्धतिलयामेलाणं ' आविद्धस्तिलक आमेलश्च-शेखरको यकाभिस्ता आविद्धतिलकामेलास्तासां 'piNaddhagevejjakaJcukANa'miti, पिनद्धं ग्रैवेयक-ग्रीवाभरणं कञ्चुकश्च यकाभिस्तास्तथा तासां, 'नानामणिकणगरयणभू. सणविराइयंगमंगीण' मिति, नानाविधानि मणिकनकरत्नानि येषु भूषणेषु तानि नानामणिकनकरत्नानि तैर्नानामणिकनकरत्नभूषणैर्विराजितान्यङ्गमङ्गानि अङ्गप्रत्यङ्गानि यासांतास्तथा तासां, 'चंदाणणाणं चन्दद्धसमनिडालाणं चन्दाहियसोमदसणाणं उक्का इव उज्जोवेमाणीणमिति सुगम 'सिङ्गारागारचारुवेसाणं हसियभणियचिट्ठियविलाससललियसंलावणिउणजुत्तोवयारकुसलाणं गहियाउज्जाणं naTTasajjANa'miti पूर्ववत् । 'तए णं से सूरि यामे देवे' इत्यादि, ततः स सूर्याभो देवोऽष्टशतं शङ्खानां विकुर्वति, अष्टशतं शङ्खवादकानाम् अष्टशतं शृङ्गाणामष्टशतं शृङ्गवादकानां 2 अष्टशतं शशिकानां अष्टशतं शशिकावादकानां 2, हस्वः शङ्खो जात्यन्तरात्मकः शकिका, तस्या हि स्वरो मनाक तीक्ष्णो भवति, न तु शवदतिगम्भीरः, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #107 -------------------------------------------------------------------------- ________________ 104 तथा अष्टशतं खरमुखीनां-काहलानां अष्टशतं खरमुखोवादकानाम् 3, अष्टशतं पेयानां, पेया नाम महती काहला, अष्टशतं पेयावादकानां 4, अष्टशतं पीरिपीरिकाणां-कोलिकपुटावनद्धमुखवाद्यविशेषरूपाणामष्टशतं पीरिपीरिवादकानां 5 अष्टशतं पणवानां, पणवो-भाण्डपटहो लघुपटहो वा अष्टशतं पणववादकानां 6 अष्टशतं पटहानां अष्टशतं पटहवादकानां 7 अष्टशतं भम्भानां भम्भा-ढक्का अष्टशतं भम्भावादकानां 8 अष्टशतं हो. रम्भाणां, होरम्भा-महाढका अष्टशतं होरम्भावादकानां 9 अष्टशतं मेरीणां-ढक्काकृतिवाद्यविशेषरूपाणामष्टशतं मेरीवादकानां 10 अष्टशतं झल्लरीणां झल्लरीनाम-चर्मावनद्धा विस्तीर्णव. लयाकारा अष्टशतं झल्लरीवादकानां 11 अष्टशतं दुन्दुभीनामष्टशतं दुन्दुभिवादकानां दुन्दुभिर्भेर्याकारा सङ्कटमुखी देवा. तोद्यविशेषः 12 अष्टशतं मुरुजानां महाप्रमाणो मर्दलो मुरुजः अष्टशतं मुरुजवादकानां 13 अष्टशत मृदङ्गानां लघुमर्दलो मृदङ्गोऽष्टशतं मृदङ्गवादकानां 14 अष्टशतं नन्दीमृदङ्गानां नन्दीमृदङ्गो नाम एकतः सङ्कीर्णोऽन्यत्र विस्तृतो मुरजविशेषः, अष्टशतं नन्दीमृदङ्गवादकानां 15अष्टशतमालिङ्गानां आलिङ्गो -मुरजवाद्यविशेषः एवाष्टशतमालिङ्गवादकानां 16 अष्टशतं कुस्तुम्बानां कुस्तुम्बः-चावनद्धपुटो वाद्यविशेषः अष्टशतं कुस्तुम्बवादकानां 17 अष्टशतं गोमुखीनां, गोमुखी लोकतोऽवसेया, अष्टशतं गोमुखीवादकानां 18 अष्टशतं मर्दलानां, मर्दलः-उभयतः समः, अष्टशतं मर्दलवादकानां 19 अष्टशतं विपश्चीनां, विपश्ची-त्रितन्त्री वीणा, अष्टशतं विपश्चीवादकानां 20, अष्टशतं वल्लकोनां, वल्लकी-सामान्यतो वीणा, अष्टशतं वल्लकीवादकानां 21 अष्टशतंभ्रामरीणां अष्टशतं भ्रामरीवादकानां 22 अष्टशनं षड्भ्रामरीणामष्टशतं षड्भ्रामरीवादकाना 23 अष्टशतं परिवादिनीनां परिवादिनो-सततन्त्री वीणा अष्टशतं परिवा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #108 -------------------------------------------------------------------------- ________________ दिनीवादकानां 24 अष्टशतै कवीसानामष्टशतं वव्वीसावादकानां 25 अष्टशतं सुघोषाणामष्टशतं सुघोषावादकानां 26 अष्टशतं नन्दिघोषाणामष्टशतं नन्दीघोषवादकानां 27 अष्टशतं महतीनां, महती - शततन्त्रिका वीणा अष्टशतं महतीवादकानां 28 अष्टशतं कच्छभीनामष्टशतं कच्छभीवादकानां 29 अष्टशतं चित्रवीणानां अष्टशतं चित्रवीणावादकानां 30 अष्टशतमामोऽदानामष्टशतं आमोदवादकानां 31 अष्टशतं झञ्झानामष्टशतं झञ्झावादकानां 32 अष्टशतं नकुलानां अष्टशतं नकुलवादकानां 33 अष्टशतं तूणानामष्टशतं तूणावादकानां 34 अष्टशतं तुम्बवीणानां तुम्बयुक्ता वीणा या तुम्बवीणा अद्यकल्यप्रसिद्धा अष्टशतं तुम्बवीणावादकानां 35 अष्टशतं मुकुन्दानां, मुकुन्दो - मुरुजवाद्यविशेषो योऽतिलीनं प्रायो वाद्यते अष्टशतं मुकुन्दवादकानां 36 अष्टशतं हुडुक्कानामष्टशतं हुडुक्कावादकानां हुडका प्रतीता 37, अष्टशतं चिवि [ विचि ] क्कीनामष्टशतं चिवि [ विचि] क्कीवादकानां 38, अष्टशतं करटीनामष्टशतं करटीवादकानां करटी प्रतीता 39 अष्टशतं डिण्डिमानामष्टशतं डिण्डिमवादकानां प्रथमप्रस्तावना स्तबकः पणव विशेषः डिण्डिमः 40 अष्टशतं किणितानामष्टशतं किणितवादकानां -41 अष्टशतं कडवानामष्टशतं कडवावादकानां कडवा-करटिका 42, अष्टशतं दर्दरकाणामष्टशतं दर्दरवादकानां दर्दरकः प्रतीतः 43, अष्टशतं दर्दरिकाणामष्टशतं दर्दरिकावादकानां लघुदर्दरको दर्दरिका 44 अष्टशतं कुस्तुम्बराणामष्टशतं कुस्तुम्बरवादकानां 45 अष्टशतं कलशिकानामष्टशतं कलशिकावादकानां 46, अष्टशतं कलशानामष्टशतं कलशवादकानां 47, अष्टशतं तालानामष्टशत तालवादकानां 48, अशतं कांस्यतालानामष्टशतं कांस्यतालवादकानां 49, अष्टशतं रिंगिसिकानामष्टशतं रिंगिसिकावादकानां 50, अष्टशतमङ्गरिकाणामष्ट Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #109 -------------------------------------------------------------------------- ________________ 106 शतमङ्गरिकावादकानां 51, अष्टशतं शिशुमारिकाणामष्टशतं शिशुमारिकावादकानां 52, अष्टशतं वंशानामष्टशतं वंशवादकानां 53 अष्टशत बालीनामशत बालीवादकानां बालीतूणविशेषः, स हि मुखे दत्त्वा वाद्यते 54, अष्टशतं वेणूनामष्टशतं वेणुवादकानां 55, अष्टशतं परिलीनामष्टशतं परिलीवादकानां 56, अष्टशतं बद्धकानामष्टशत बद्धकवादकानां, बद्धकस्तूणविशेषः 57, अव्याख्यातास्तु मेदा लोकतः प्रत्येतव्याः, एवमादीनि बहुन्यातोद्यानि आतोद्यवादकांच विकुर्वति, सर्वसङ्ख्यया तु मूलभेदापेक्षयातोद्यमेदा एकोनपञ्चाशत् शेषास्तु भेदा एतेष्वेवान्तभवन्ति, यथा वंशातोद्यविधाने बालोवेणुपरिलोबव्वगा इति । ' एवमाइयाइ एगुणपण्ण आतोज्जविहाणाई विउब्वाइ' इति, किंकुर्वित्वा च तान् स्वयविकुर्वितान् देवकुमारान् देवकुमारिकांश्च शब्दयति, ते च शब्दिता हृष्टतुष्टानन्दितचित्ताः सूर्याभसमीपमागच्छन्ति, आगत्य च करतलपरिगृहीतं दशनखं शिरसावर्त च मस्तके अञ्जलिं कृत्वा जयेन विजयेन वर्धापयित्वा एवमवादिषुःसन्दिशन्तु देवानां प्रिया यदस्माभिः कर्तव्यं ततः स सूर्याभो देवस्तान् बहून् देवकुमारान् देवकुमारिकांश्च एवमवादीत्गच्छत यूयं देवानां प्रियाः श्रमणं भगवन्तं महावीरं त्रिकृत्वः आदक्षिणप्रदक्षिणं कुरुत कृत्वा च वन्दध्वं नमस्यत वन्दित्वा नमस्त्विआ गौतमादीनां श्रमणानां निर्ग्रन्थानां तां देवजनप्र सिद्धां दिव्यां देवद्धिं दिव्यां देवद्युतिं दिव्यं देवानुभावं दिव्यं द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयत, उपदर्श्य चैतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयत । ' तर णमि 'त्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च सूर्यामेन देवेन एवमुक्ताः सन्तो हृष्टा यावत् प्रतिशण्वन्ति, अभ्युपगच्छन्तीत्यर्थः, प्रतिश्रुत्य च यत्र श्रमणो भगवान्महावीरस्तत्रोपागच्छन्ति उपागत्य च श्रमणं भगवन्तं Shree Sudharmaswami Gyanbhandar-Umara, Surat " * www.umaragyanbhandar.com Page #110 -------------------------------------------------------------------------- ________________ 107 " महावीरं त्रिकृत्य आदक्षिणप्रदक्षिणीकुर्वन्ति कृत्वा च वन्दन्ते नमस्यन्ति वन्दित्वा नमस्थित्वा च यस्मिन् प्रदेशे गौतमादयः श्रमणास्तत्र समकालमेव- एककालमेव समवसरन्ति, मिलन्तीत्यर्थः समवसृत्य च समकमेव - एककालमेव अवनमन्तिअधो नीचा भवन्ति, अवनम्य व समकमेव उन्नमन्ति, ऊध्वमवतिष्ठन्ते इति भावः, तदनन्तर 'चयं क्रमेण सहितं सङ्गतं स्तिमितं चावनमनमुन्नमनं च वाच्यम्, अमीषां च सहितादीनां भेदः सम्यक्कौशलोपेतनाटयोपाध्यायादेवावगन्तव्यः, ततः स्तिमितं समकमुन्नम्य समकमेव प्रसरन्ति, प्रसृत्य च समकमेव यथायोगमातोद्यविधानानि गृह्णन्ति, गृहीत्वा च समकमेव प्रवादितवन्तः समकमेव प्रगीतवन्तः समकमेव प्रनर्तितवन्तः, ' किं ते ' इत्यादि, किञ्च ते देवकुमारा देवकुमारिकाश्च एवं प्रगीता अप्यभवन्निति योगः, कथमित्याह - 'उरेण मंद मिति, सर्वत्र सप्तम्यर्थे तृताया, उरसि मन्दं यथा भवति एवं प्रगीताः, 'शिरेण तारं कण्ठेण वितार 'मिति शिरसि कण्ठे च तारं अतिशयेन यथाषलक्षणोपेतं किमुक्तं भवति ? उरसि प्रथमतो गीतमुत्क्षिप्यते उत्क्षेपकाले च गीतं मन्दं भवति, 'आदिमि. उमारभता' इति वचनात्, अन्यथा गीतगुणक्षतेः, तत उक्तं 'उरसि मन्द 'मिति, ततो गायतां मूर्द्धानमभिघ्नन् स्वर उच्चैस्तरो भवति, स्थानकं च द्वितीयं तृतीयं वा समधिरोहति, ततः शिरसि तारमित्युक्तं शिरसा प्रतिनिवृत्तः सन् स्वरः कण्ठे घुलति घुलंब्धातिमधुरो भवति ततः कण्ठे वितारमित्युक्तं तिषिर्हतिसमयरेयगरैयमिति, 'गुंजावककुहरोघगूढं ' गुञ्जनं गुजा गुजप्रधानानि यानि भवक्राणि - शब्दमार्गाप्रतिकूलानि कुहराणि तेषूपगूढं गुआऽवक्रकुहरोपगूढं किमुक्तं भषति ? तेषां देवकुमाराणां देवकुमारिकाणां च तस्मिन् प्रेक्षागृहमण्डपे गायतां गीतं तेषु प्रेक्षाग्रहमण्डपसक्तेष्वन्येषु च कुहरेषु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #111 -------------------------------------------------------------------------- ________________ R स्वानुरूपाणि प्रतिशब्दसहस्राण्युत्थापयद्वर्तते इति, 'रत्तमिति रक्तं इह यत् गेयरागातुरक्तेन गीतं गीयते तत् रक्तमिति तद्विदां प्रसिद्धं, ' तिट्ठाणकरणसुद्ध ' मिति त्रीणि स्थानानिउरःप्रभृतीनि तेषु करणेन - क्रियया शुद्धं त्रिस्थान करणशुद्धं, तद्यथा-उरः शुद्धं कण्ठशुद्धं शिरोविशुद्धं च तत्र यदि उरसि स्वरः स्वभूमिकानुसारेण विशालो भवति तत उरोविशुद्धं स एव यदि कण्ठे वर्तितो भवति अस्फुटितश्च ततः कण्ठविशुद्धं यदि पुनः शिरः प्राप्तः सन् सानुनासिको भवति ततः शिरोविशुद्धं, यदि वा यत उरः कण्ठशिरोभिः श्लेष्मणा अव्या. कुलितैर्विशुद्वैर्गीयते तत उरः कण्ठशिरोविशुद्धत्वात्रिस्थानकरणविशुद्ध, तथा सकुहरो गुञ्जन् यो वंशो ये च तन्त्रीतलताललयग्रहास्तेषु सुष्ठु - अतिशयेन सम्प्रयुक्तं सकुहरगुञ्जद्वंशतन्त्रीतलताललयग्रहसुसम्प्रयुक्तं, किमुक्तं भवति ? सकुहरे वंशे गुञ्जति तन्त्र्यां च वाद्यमानायां यद्वंशतन्त्री स्वरेणाविरुद्धं तत् सकुहरगुञ्जं शतन्त्रीसुसम्प्रयुक्तं, तथा परस्परहतहस्ततलस्वरानुवतिं यत् तत् तल सुसम्प्रयुक्तं यत् मुरजकंशिकादीनामातोद्यानामाहतानां यो ध्वनिः पादोत्क्षेपो यश्च नृत्यतां नर्तिकापादोत्क्षेपस्तेन समं तत् तालसुसम्प्रयुक्तं, तथा शृङ्गमयो दारुमयो दन्तमयो वा yo'nggulikaushikstenaaht| यास्तन्त्र्याः स्वरप्रकारो लयस्तमनुसरन् गेयलयसुसम्प्रयुक्तं, तथा यः प्रथमं वंशतन्त्र्यादिभिः स्वरो गृहीतस्तन्मार्गानुसारि ग्रहसुसम्प्रयुक्तं, तथा ' महुरमि 'ति मधुरस्वरेण गीयमानं, मधुरं कोकिलारुतवत्, तथा ' सममि 'ति तलवंशस्वरादिसमनुगतं समं 'सललियं 'ति यत्स्वरघोलनाप्रकारेण ललतीव तत् सह ललितेनललनेन वर्तते इति सललितं, यदि वा इति यत् श्रोत्रेन्द्रियस्य शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत्सललितमिति, अत एव मनोहरं पुनः कथम्भूतमित्याह " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #112 -------------------------------------------------------------------------- ________________ 'मौरिमियपदसञ्चार तत्र मृदुदुना स्वरेण युक्तो न निष्ठुरेण तथा यत्र स्वरोऽक्षरेषु घोलनास्वरविशेषेषु च सञ्चरन् रगतीव प्रतिभासते (स) पदसञ्चारो रिमित उच्यते, मृदुरिभितः पदेषु गेयनिबद्धेषु संचारो यत्र गेये तन्मृदुरिभितपदसञ्चारं, तथा 'सुरै' इति शोभना रतिर्यस्मिन् श्रोतॄणां ततः सुरति तथा शोभना नतिर्नामोऽवसानो यस्मिन् तत् सुनति तथा वरंप्रधानं चारु-विशिष्टच ङ्गिमोपेतं रूपं-स्वरूप यस्य तदरचारुरूपं दिव्य-प्रधानं नृत्तसजं गेयं प्रगीता अप्यभवन् , 'किं ते' इत्यादि, किश्च ते देवकुमारा देवकुमारिकाश्च प्रगीतवन्तः प्रनर्तितवन्तश्च 'उद्धमंताणं संखाणमि 'त्यादि, अत्र सर्वत्रापि षष्ठी सप्तम्यर्थे, ततोऽयमों-यथायोगमुद्धमायमानादिषु शङ्कादिषु, इह शङ्खशृङ्गशखिकाखरमुहीपेयापिरिपिरिकाणां वादनमुमानमिति प्रसिद्ध, प्रणवपटहानामामोटनं भंभाहोरम्भाणामास्फालनं मेरीझल्लरीदुन्दुभीनां ताडनं मुरजमृदङ्गनन्दीमृदङ्गानामालपनं आलिङ्गकुस्तुम्बगोमुखीमर्दलानामुत्तालन वीणाविरीञ्चीवल्लकीनां मूर्छनं भ्रामरीषड्भ्रामरीपरिवादनीनां स्यन्दनं वध्वासा (वव्वीसा) सुघोषानन्दिघोषाणां सारणं महतीकच्छपीचित्रवीणानांकुट्टनं आमोदझञ्झानकुलानामामोटनं तुम्बतूणवीणानां स्पर्शनं मुकुन्दहुडुक्काविचिक्कीकडबानां मूर्च्छनं करटोडिडिमकिणिककडंबानां वादनं दर्दरदर्दरिकाकुस्तुम्बरुकलसिकामड्डुकानामुत्ताडनं तलतालकंसतालानामाताडनं रिङ्गिसिकालत्तिकामकरिकाशिशुमारिकाणां घट्टनं वंशवेणुबालीपिरलीपिरलीबद्धगानां कुंकनमत उक्तं 'उद्धुमंताणं संखाण' मित्यादि, 'तए णं से दिवे गीए' इत्यादि, यत एवं प्रगीतवन्त इत्यादि, ततो णमिति पूर्ववत् तदिव्यं गीतं दिव्यं वादितं दिव्यं नृत्तमभवदितियोगः, दिव्यं नाम प्रधान, 'एवमभुए गीए' इत्यादि, 'अन्भुए गीए अब्भुए वाइए anbhue na?' Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #113 -------------------------------------------------------------------------- ________________ अद्भतं-आश्चर्यकारि 'सिंगारे वाइए सिंगारे नट्टे' सिंगारंशृङ्गारं शृङ्गाररसोपेतत्वात् , अथवा शृङ्गारं नामालङ्कृतमुच्यते, तत्र यदन्यान्यविशेषकरणेनालङ्कतमिव गीतं वादनं नृत्तं वा तत् शृङ्गारमिति, 'उराले गीए उराले वाइए उराले न?' उदारं-स्फारं परिपूर्णगुणोपेतत्वात्, नतु क्वचिदपि हीनं, 'मणुण्णे गीए मणुण्णे वाइए मणुण्णे नट्टे' मनोनं-मनोऽनुकूलं द्रष्णां श्रोतृणां च मनोनितिकरमिति भावः, तश्च मनोनिवृतिकरत्वं सामान्यतोऽपि स्यात् अतः प्रकर्षविशेषप्रतिपादनार्थमाह- मणहर' इति, 'मणहरे गोए मणहरे वाइए मणहरे न?' मनो हरति-आत्मवशं नयति तद्विदामप्यतिचमत्कारकारितयेति मनोहरम् , एतदेवाह-'उप्पिआलभूए' उम्पिजलमाकुलकं उत्पिञ्जलभूते आकुलके भूते, किमुक्तं भवति ? महर्द्धिकदेवानामप्यतिशायितया परमक्षोभोत्पादकत्वेन सकलदेवासुरमनुजसमूहचित्ताक्षेपकारीति, 'कहकहभूए' इति कहकहेत्यनुकरणं, कहकहेति भूतं-प्राप्तं कहकहभूतं, किमुक्तं भवति ? निरन्तरं तत्तद्विशेषदर्शनतः समुच्छलितप्रमोदभर. परवशसकलदिकचक्रवालवर्तिप्रेक्षकजनकृतप्रशंसावचनबोलकोलाहलव्याकुलीभूतमिति, अत एव दिव्यं देवरमणमपि देवानामपि रमणं-क्रीडनं प्रवृत्तमभूत् । 'तर ण ते बहवे देव. कुमारा य' इत्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च श्रमगस्य भगवतो महावीरस्य पुरतो गौतमादिश्रमणानां स्वस्तिकश्रीवत्सनन्द्यावर्तवर्धमानकभद्रासनकलशमत्स्यदर्पणरूपाणामष्टानां मङ्गलकानां भक्त्या-विच्छित्त्या चित्रम्-आलेखनमाकाराभिधानं वा यस्मिन् स स्वस्तिकश्रीवत्सनन्द्यावर्तवर्धमानकमद्रासनकलशमत्स्यदर्पणमङ्गलभक्तिचित्रः, एवं सर्वत्रापि व्युत्पत्तिमात्रं यथायोगं परिभावनीयं, सम्यग्भावना तु कतुन शक्यते, यतोऽमीषां नाट्यविधीनां सम्यक् स्वरूपप्रतिपादनं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #114 -------------------------------------------------------------------------- ________________ पूर्वान्तर्गते नाट्यविधिप्रामृते, तच्चेदानी व्यवच्छिन्नमिति प्रथमं दिव्य नाट्यविधिमुपदशयति । ___तए णं ते बहवे देवकुमारा य देवकुमारीओ य सममेव समोसरणं करेंति 2 ता तं चैव भाणियव्वं जाव दिव्वे देवरमणे पवत्ते यावि होत्था । तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स आवडपञ्चावडसेढिगसेढिसोथियसोवत्थिअपूसमाणगमच्छंडमगरंडजारामाराफुल्लावलिपउमपत्तसागरतरंगवसंतलयापउमलयभत्तिचित्तं णाम दिव्वं णट्टविहिं उवदंसति । एवं च एककियाए णविहीए समोसरणादीया एसा वत्तव्वया जाव दिव्वे देवरमणे पत्ते वि यावि होत्या । तए णं ते बहवे देवकुमारा देवकुमारियाओ य समणस्स भगवओ महावीरस्स ईहामिहउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं णामं दिव्वं पट्टविहिं उवदसेंति 3 / एगओ वकं दुहओ वकं ( एगओ खुहं दुहओ खुह ) एगओं चकवाल दुहआ चकवाल चकद्धचकवालं 4 णामं दिव्वं णट्टविहिं उवदंसंति चंदावलिपविभत्तिं च वलियावलिपविभत्तिं च हंसावलिपविभत्तिं च सरावलिपविभत्ति च एगावलिपविभत्तिं च तारावलिपविभत्तिं च मुत्तावलिपविभत्तिं च कणगावलिपविभर्ति च रयणावलिपवित्तिं च णामं दिव्वं पट्टविहं उवदंसेंति 5 चंदुग्गमणपविभत्ति सूरुग्गमणपविभत्तिं च उग्गमणुग्गमणपविभत्तिं च णामं दिव्वं पट्टविहं उपदंसेंति 6 चंदागमणपविभत्तिं च सूरागमणपविभत्तिं च. आगमणागमणप Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #115 -------------------------------------------------------------------------- ________________ a vibhasi ca णामं दिव्यं हविहं उपदंसंति 7 चंदावरणपविभर्त्ति च सुरावरणपविभत्तिं च णामं दिव्वं हविहं ज्वदंसंति 8 चंदत्थमणपविभत्तिं च सुरत्थमणपविभत्तिं च अत्थमणत्थमणपविभत्तिं नाम दिव्वं गट्टविहं उवदंसंति 9 चंदमंडलपविभत्ति च सूरमंडलपविभत्तिं च नागमंडलपविभत्तिं च जक्खमंडलपविभर्त्ति च भूयमंडलपविभत्तिं च ( रक्खस0 महोरग0 गंधव्व0 मंडलपविभत्तिं च ) मंडलपविभत्तिं णामं दिव्वं णट्टविहं उवदंति 10 उसभललियवतं सीहललियवक्कतं हयविलं बियं मत्तगयविलसियं दुयविलंबियं णामं दिव्वं विहिं उवदसंति 11 सागरपविभत्तिं च नागरपविभत्तिं च सागरनागरपविभत्तिं च णामं दिव्वं णट्टविहं वदसंति 12 णंदापविभत्तिं च चपापविभत्ति च नन्दाचंपापविभत्तिं च णामं दिव्वं णट्टविह0 13 मच्छंडापविभत्तिं च मयरंडापविभत्तिं च जारापविभत्तिं च मारापविभत्तिं च मच्छंडामय रंडाजारामारापविभत्तिं च णामं दिव्वं णट्टविहि उवदंसेंति 14 कत्तिककारपविभत्तिं च खत्तिखकारपविभत्तिं च गत्तिगकारपविभत्तिं च घत्तिघकारपविभत्तिं च ङत्तिङकारपविभत्तिं च ककारखकारगकारघकारङकारपविभत्तिं च णामं दिव्वं विहं उवर्सेति 15 एवं चकारवग्गोवि 16 टकारवग्गोवि 17 तकारवग्गोवि 18 पकारवग्गोवि 19 असोयपल्लवपविभत्तिं च अंबपल्लवपविभत्तिं च जंबूपल्लवपविभर्त्ति च कोसंब पल्लवपविभत्तिं च पल्लव 2 पविभर्त्ति च णामं दिव्वं णट्टविहं उवदंति . 20 पउमलयापविभत्तिं च जाव सामलयापविभत्तिं च लयाल Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #116 -------------------------------------------------------------------------- ________________ 113 यापविभत्तिं च णामं दिव्वं णट्टविहं उवर्सेति 21 दुयणामं ट्टविहं उवदंसंति 22 बिलंबियं णामं णट्टविहिं 23 दुयविलंबियं णामं णट्टविहिं 24 अंचियं 25 रिभियं 26 अंचियरिभियं 27 आरभ 28 भसोलं 29 आरभडभसोलं 30 उप्पयनिवयपवत्तं संकुचियं पसारियं रयाखेयरैयभंत संभंतणामं दिव्यं विहिं उवदर्सेति 31 / तए णं ते बहवे देवकुमारा य देवकुमारीयाओ य समामेव समोसरणं करेंति जाव दिव्वं देवरमणे पवत्ते यावि होत्था । तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स पुण्त्रभवचरियणिबद्धं च ( देवलोय चरियनिबद्धं च ) चवणचरियणिबद्धं च संहरणचरियनिबद्धं च जम्मणचरियनिबद्धं च अभिसे अचरियनिबद्धं च बालभावचरियनिबद्धं च जोव्वणचरियनिबद्धं च कामभोगचरियनिबद्धं च निक्खमणचरियनिबद्धं च तवचरणचरियनिबद्धं च ( णाणुष्पायचरियनिबद्धं च ) तित्थपवत्तणचरियनिबद्धं च परिनिव्वाणचरियनिबद्धं च चरिमचरियनिबद्धं च णाम दिव्वं विहिं उवदंसेंति 32 / तए णं ते बहवे देवकुमारा य देवकुमारीयाओ य चव्विहं वाइतं वाएंति, तंजहाततं विततं घणं झुसिरं । तए णं ते बहवे देवकुमारा य देवकुमारीओ य चउन्विहं गेयं गायंति, तंजहाउक्खित्तं पायत्तं मंदायं रोइयावसाणं च । तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउन्विहं णट्टविहिं उवदंसंति तंजहा - अंचियं रिभियं आरभडं भसोलं च । तए णं te bahave 8 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #117 -------------------------------------------------------------------------- ________________ देवकुमारा य देवकुमारियाओ य चलिई अभिणयं अभिणयंति, वंजहा-दितियं पाडितियं सामन्तोवणिकाइयं अंतोमझाक्रमणिय । तएणं ते वहदे देवकुमारा य देवकुवारियाओ य सोयमाझ्याणं समाणाणं निग्गंथाणं दिवं देविडूइ दिवं वेक्जुइं दिव्वं देवाणुभावं दिव्यं क्त्तीसपद्धं नाडयं उवदंसिता समयं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेन्ति 2 चा वदति मंसंति 2 जेणेच सूरियाभे देवे तेणेव उवागच्छन्ति र सा मुस्यिआभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं बहु जएणं विजएणं वद्धाति 2 ता एवमाननिय क्चप्पिणंति । (सु.25) तएणं से सूरियाभे देवे तं दिव्यं देविडूइ दिव्वं देवजुइं दिव्वं देवाणुभावं पडिसाहरै 2 ता खणेणं जाए एमे एगभूए । बए णं से सूरियाभे देवे समणं भगवं महावीरं तिक्खुत्तो आयाहिगपयाहिणं करेइ वंदै णमंसइ 2 चा नियमपरिकालसद्धिं संपरिखुढे तमेव दिव्वं जाणविमाणं दुरूहै 2 ला जामेव दिसिं पाउन्भूया तामेव दिसि पडिगया ॥ (सू. 25) ततो द्वितीयं नाट्यविधिमुपदर्शथितुकामा भूयोऽपि प्रागुक्तप्रकारेण समकं समवसरणादिकं कुर्वन्ति तथा cAha'taraNaM ते बहवे देवकुमारा य देवकुमारीओ य समकमेव समोसरणं करेंति' इत्यादि प्रागुक्तं तदेव तावद्वक्तव्यं यावत् 'दिव्वे देवरमणे पवत्ते यावि होत्था' इति । 'तए णमित्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च श्रमणस्य भगवते महावीरस्य पुरतो गौतमादीनां श्रमणानां आवर्तप्रत्यावर्तश्रेणि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #118 -------------------------------------------------------------------------- ________________ 115 प्रश्रेणिस्वस्तिक पुष्पमाणवकवर्धमानकमत् जारसमरपुष्पावलिपदापत्रसागर तरङ्गवा सन्वीलतापझलताभक्तिचित्रं नाम द्वितीयं नाट्यविधिमुपदर्शयन्ति 2 / तदनन्तरं तृतीयं नाट्यविधिमुपदर्शयितुं भूयस्तथैव समवसरणादिकं कुर्वन्ति, एवं समवसरणादिकरणविधिरेकै कस्मिन्नाट्यविधौ प्रत्येकं 2 तावद्वक्तव्यो यावद्देवरमणे पवते यावि होत्था इति । व्रत ईहामृगऋषभतुरगनर मकरविहग बालकिन्नररुरुसरभचमरकुञ्जर वनलतापझलताभक्तिचित्रं नाम तृतीयं दिव्यं नाट्यविधिमुपदर्शयन्ति 3, तदनन्तरं भूयोऽपि समवसरणादिविधिकरणानन्तरमेकतो चक्रं - एकतश्चक्रवालं द्विघातश्चक्रवालं चक्रार्ध चक्रवालं नाम चतुर्थ दिव्यं नाट्यविधिमुपदर्शयन्ति 4, तदनन्तरमुक्तविधिपुरस्सरं चन्द्रावलिप्रविभक्ति सूर्यावलिप्रविभक्ति वलयावलिप्रविभक्ति हंसावलिप्रविभक्ति एकावलिप्रविभक्ति तारावलिप्रविभक्ति मुक्तावलिप्रविभक्ति कनकावलिप्रविभक्ति रत्नावलिप्रविभक्त्यभिनयात्मकमावलिप्रविभक्ति नाम पञ्चमं नाट्यविधिमुपदर्शयन्ति 5, तदनन्तरमुक्तक्रमेण चन्द्रोगमप्रविभक्तिसूर्योद्गमप्रविभक्तियुक्तमुद्गमनोद्गमनप्रविभक्ति नाम षष्ठं नाटयविधिमुपदर्शयन्ति 6 तत उक्तप्रकारेण चन्द्रागमनप्रविभक्ति सूर्यागमनप्रविभक्तियुक्तमागमनप्रविभक्तिनाम सप्तमं नाट्यविधिमुपदर्शयन्ति 7 तदनन्तरमुक्तक्रमेण चन्द्रावरणप्रविभक्तिसूर्यावरणप्रविभक्तियुक्तमावरणावरणप्रविभक्तिनाम कमष्टमं नाट्यविधि 8 तत उक्तक्रमेणैव चन्द्रास्तमयनप्रविभक्तिसूर्यास्तमयनप्रविभक्तियुक्तमस्तमयनप्रविभक्तिनामकं नवमं नाटयविधि 9 तत उक्तप्रकारेण चन्द्रमण्डलप्रविभक्तिसूर्यमण्डल - प्रविभक्तिनमममण्डलप्रविभक्तियक्षमण्डलप्रविभक्तिभूतमण्ड लप्रविभक्तियुक्तं मण्डलप्रविभक्तिनामकं दशमं दिव्यं नाट्यविधि 10 तदनन्तरं उक्तक्रमेण ऋषभमण्डलप्रविभक्ति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #119 -------------------------------------------------------------------------- ________________ सिंहमण्डलप्रविभक्तिहयविलम्बितगजविलम्बितहविलसितगजविलसितमत्तहयविलसितमत्तगजविलसितमत्तहयविलंबितमत्तगजविलंम्बितं विलम्बिताभिनयं द्रुतविलम्बितं नाम एकादशं नाटयविधिं 11 तदनन्तरं सागरप्रविभक्तिनागरप्रविभक्त्यभिनयात्मकं सागरनागरप्रविभक्तिनाम द्वादश नाटयविधि 12 ततो नन्दाप्रविभक्तिचम्पाप्रविभक्त्यात्मकं नन्दाचम्पाप्रविभक्तिनाम त्रयोदशं नाट्यविधिं 13 ततो मत्स्याण्डकप्रविभक्तिमकराण्डकप्रविभक्तिजारप्रविभक्तिमारप्रविभक्तियुक्तं मत्स्याण्डकमकराण्डकजारमारप्रविभक्तिनाम चतुर्दशं नाट्यविधिं 14 तदनन्तरं क्रमेण क इति ककारप्रविभक्तिः , ख इति खकारप्रवि0 ग इति गकारप्र0 घ इति घकारप्र0 ङ इति उकारप्रविभक्तिरित्येवं क्रमभाविककारादिप्रविभक्तिअभिनयात्मकं ककारखकारगकारघकारङकारप्रविभक्तिनामक पञ्चदशं दिव्यं नाटयविधि 15 एवं चकारछकारजकारझकार अकारप्रविभक्तिनामकं षोडशं दिव्यं नाटयविधिं 16 टकार ठकारडकारढकारणकारप्रविभक्तिनामकं सप्तदशं दिव्यं नाट्यविधि 17 तकारथकारदकारधकारनकारप्रविभक्तिनामकं अष्टादशं नाट्यविधि 18 पकारफकारबकारभकारमकारप्रविभक्तिनामकमेकोनविंशतितमं दिव्यं नाट्यविधि 19 ततोऽशोकपल्लवप्रविभक्त्याम्रपल्लवप्रविभक्तिजम्बूपल्लवप्रविभक्तिकोशम्बपल्लवप्रविभक्त्यभिनयात्मकं पल्लवप्रविभक्तिनामकं विंशतितमं दिव्यं नाट्यविधि 20 तदनन्तरं पद्मलताप्रविभक्तिनागलताप्रवि. भक्तिअशोकलताप्रविभक्तिचम्पकलताप्रविभक्तिचूतलताप्रविभक्तिवनलताप्रविभक्तिवासन्तीलताप्रविभक्तिकुन्दलताप्रविभक्तिअतिमुक्तकलताप्रविभक्तिश्यामलताप्रविभक्त्यभिनयात्मकं लताप्रविभक्तिनामकमेकविंशतितमं दिव्यं नाट्यविधि 21 तदनन्तरं द्रुतं नाम द्वाविंशतितम नाट्यविधि 22 tato vila. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #120 -------------------------------------------------------------------------- ________________ 117 म्बितं नाम त्रयोविंशतितमं 23 द्रुतविलम्बितं नाम चतुर्विंशतितमं 24 अञ्चितं नाम पञ्चविंशतितमं 25 रिभितं नाम षडिशतितमं 26 अञ्चितरिभितनाम सप्तविंशतितमं 27 आरभटं नाम अष्टाविंशतितमं 28 भसोलं नाम एकोनत्रिंशतितमं 29 आरभटभसोलं नाम त्रिंशत्तमं 30 तदनन्तरमुत्पातनिपातप्रसक्तं : सङ्कचितप्रसारितरेवकरचितं भ्रान्तसम्भ्रान्तं नाम एकत्रिंशत्तमं दिव्यं नाट्यविधिमुपदर्शयन्ति 31 तदनन्तरं च श्रमणस्य भगवतो महावीरस्य चरमपूर्वमनुष्यभवचरमच्यवनचरमगर्भसंहरणच रमभरतक्षेत्रावसर्पिणीतीर्थकरजन्माभिषेकचरमबालभावचरमयौवनचरमकामभोगचरम निष्क्रमणच रमतपश्चरणचर: म- ज्ञानोत्पादचरमतीर्थप्रवर्तनचरमपरिनिर्वाणनिबद्धं चरमनिबद्धं नाम द्वात्रिंशत्तमं दिव्यं नाटयविधिमुपदर्शयन्ति 32 / तदनन्तरं बहवो देवकुमारा देवकुमारिकाश्च नाट्यविधिपरिसमाप्तिमङ्गलभूतं चतुर्विधं वादित्रं वादयन्ति तद्यथा - ततं - मृदङ्गपटहादि विततं - वीणादि घनं - कंसिकादि सुषिरं - शङ्खकाहलादि, तदनन्तरं चतुर्विधं गीतं गायन्ति, तद्यथा - उत्क्षिप्तं प्रथमतः समारभ्यमाणं पादान्तं पादवृद्धं वृद्धादिचतुर्भागरूपपादबद्धमितिभावः, 'मन्दाय' मिति मध्यभागे मूर्च्छनादिगुणोपेततया मन्दं मन्दं घोलनात्मकं रोचितावसानमिति - रोचितं यथोक्तलक्षणोपेततया भावितं सत्यापितमितियावत् अवसानं यस्य तद्रोचितावसानं । ' तप णमित्यादि, ततश्चतुर्विधं नर्तनविधिमुपदर्शयन्ति, तद्यथा - 'अश्चित' मित्यादि, 'तर ण' मित्यादि, ततश्चतुर्विधमभिनयमभिनयन्ति, तद्यथा - दान्तिकं प्रात्यन्तिकं सामान्यतो विनिपातं लोक मध्यावसानिकमिति, एते नर्तनविधयोऽभिनयविधयश्च नाट्यकुशलेभ्यो वेदितव्याः । ' तप णं ते बहवे देवकुमारा देवकुमारीओ' इत्यादि उपसंहारसूत्रं सुगमं, नवरं 'एगभूए' इति एकभूतः अनेकीभू Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #121 -------------------------------------------------------------------------- ________________ यैकत्वं प्रति इत्यर्थः, नियंगरियालसद्धि संपरिचुडे' इति, निजकपरिवारेण सार्घ सपरिवृतः । भंते ति भयवं गोयमै समण भगवं महावीर वैदै नमसइ 2 एवं वयासी-मूरियाभस्स णं भंते ! देवस्स एसा दिवा देविट्टी दिव्वा देवजुई दिव्वे देवाणुभावे कहिं गए कहि अणुपविढे ? गोयमा ! सरीरं गए सरीर अणुपवितु । से केणटेणं भंते ! एवं वुच्चेइ, सरीरं गए सरीरं अणुपविट्ठ ? गोयमा ! से जहानामए कूडागारसाला सिया दुहओ लित्ता दुहओ गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा । तीसे गं कूडागारसालाए अदूरसामंते एत्थ णं महेगे अणसमूहे चिट्ठइ । तए णं से जणसमृहे एग महं अब्भवद्दलग वा वासबद्दलग वा महावाय वा इजमाणं पासइ 2 ता तं कूडागारसालं अंतो अणुपविसित्ता णं चिट्ठइ । से तेणटेणं गोयमा ! एवं वुच्चै सरीरं अणुपविढे । (सू. 26) / भदन्तेत्यामन्त्रणपुरस्सरं भगवान् गौतमः श्रमण भगवन्तं महावीरं बन्दते नमस्यति वन्दित्वा नमस्यित्वा एवं' वक्ष्यमाणप्रकारेणावादीत् । पुस्तकान्तरे त्विदं वाचनान्तरं दृश्यते, 'तेण कालेणं तेणं समरण समणस्स भगवओ महावीरस्स जेडे अंतेवासी' इत्यादि, अस्य व्याख्याः तस्मिन् काले तस्मिन् समये शब्दो वाक्यालङ्कारार्थः, श्रमणस्य भगवतो महावीरस्य 'ज्येष्ठ' इति प्रथमोऽन्तेवासी-शिष्या, अनेन पदद्वयेन तस्य सकलसङ्घाधिपतित्वमावेदयति, इन्द्रभूतिरिति मातापित्कृतं नामधेयं नामेतिप्राकृतत्वात् विभक्तिपरिणामेन माम्मति द्रष्टव्यं, एवमन्यत्रापि यथायोग मायनीयम्, मन्तेवासी च फिल विवक्षाया~ श्रावकोऽपि स्यादतस्तदाशङ्का Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #122 -------------------------------------------------------------------------- ________________ 119 व्यवच्छेदार्थमाह-'अनगारः' न विद्यते अगोर-गृहमस्येत्यनगारः, अयं च विगीतगोत्रोऽपि सम्भाव्येतात आह-गौतमो गोत्रेण गौतमाह्वयंगोत्रसमन्वित इत्यर्थः, अयं च तत्कालोचितदेहपरिमाणापेक्षया न्यूनाधिकदेहोऽपि स्यादत आहसप्तोत्सैधः-सप्तहस्तप्रमाणशरीरोच्छ्रायः, अयं चेत्थम्भूतो ल. क्षणहीनोऽपि शङ्कयेतातस्तदाशङ्कापनोदार्थमाह-'समचौरससंठाणसंठिए' इति, समाः-शरीरलक्षणशास्त्रोक्तप्रमाणाविस वादिन्यश्चतस्त्रोऽस्त्रयो यस्य तत् समचतुरस्त्रं अस्त्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवा द्रष्टव्याः, अन्ये त्वाहुःसमा-अन्यूनाधिकाश्चतस्रोऽप्यनयो यत्र तत् समचतुरस्रं तश्च तत् संस्थान चं, संस्थानम्-आकारः तच वामदक्षिणजान्वोरन्तरं आसनस्य ललाटोपरिभागस्य चान्तरं वामस्कन्धस्थ दक्षिणजानुनश्चान्तरमिति, अपरे त्वाहुः-विस्तारोत्सेधयोः समत्वात् समचतुरस्रं तच तत्संस्थानं च 2, संस्थानम्-आका. रस्तेन संस्थितो-व्यवस्थितो यः स तथा 'जाव उठाए उठेई' इति थावत्करणात् 'वजरिसहसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेयलेसे चौदसपुन्वी चउनाणोवगए सव्वक्खरसन्निवाई समणस्स भंगघओ महावीरस्स अदूरसामन्ते ur3अजाणू अहोसिरे झाणकोट्ठो. वगए संजमेणं तवसा अप्पाणं भावेमाणे विहरै, तए णं से भगवं गोयमे जायसर्3e जायसंसए जायकौहल्ले उप्पन्नसर्3e उप्पन्नसंसए उप्पन्नकौहल्ले संजायसर्3e संजायसंसए संजायकौहल्ले समुप्पण्णसड्डे सपुषण्णसंसद समुपण्णकौहल्ले उडाए उडेइ' इति द्रष्टव्यं, तब नाराचमुभयतो मर्कटबन्धः ऋषभस्तदुपरि वेष्टनपट्टः कीलिका अस्थित्रयस्यापि भेदकमस्थि एवंरूपं संहनने yasya sa Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #123 -------------------------------------------------------------------------- ________________ 120 तथा, तथा कनकस्य-सुवर्णस्य यः पुलको-लवस्तस्य योनिकष:कषपट्टके रेखारूपस्तथा पद्मग्रहणेन पद्मकेसराण्युच्यन्ते अवयवे समुदायोपचारात् यथा देवदत्तस्य हस्ताग्ररूपोऽवयवोऽपि देवदत्तः, तथा च देवदत्तस्य हस्ताग्रं स्पृथ्वा लोको वदतिस्पृष्टो मया देवदत्त इति, कनकपुलकनिकषवत् पद्मवच्च यो गौरः स कनकपलकनिकषपद्मगौरः, अथवा कनकस्य यः पुलको-द्रवत्वे सति बिन्दुस्तस्य निकषो वर्णतः सदृशः कनकपुलकनिकषः, तथा पद्मवत्-पद्मकेसरवत् यो गौरः स पद्मगौरः, ततः पदद्वयस्य कर्मधारयसमासः, अयं च विशिष्टचरणरहितोऽपि शङ्कयेत तत आह-'उग्गतवे' इति, उग्रमधृष्यं तपः-अनशनादि यस्य स तथा, यदन्येन प्राकृतेन पुंसा न शक्यते चिन्तयितुमपि मनसा तद्विधेन तपसा युक्त इत्यर्थः, तथा दीप्त-जाज्वल्यमानदहन इव कर्मवनगहनदहन समर्थतया ज्वलितं तपो-धर्मध्यानादि यस्य स तथा, 'तत्ततवे' इति तप्तं तपो येन स तप्ततपाः, एवं हि तेन तपस्तप्तं येन सर्वाण्यपि अशुभानि कर्माणि भस्मसात् कृतानीति 'महातवे' इति महान् -प्रशस्तमाशंसादोषरहितत्वात् तपो यस्य स महातपाः, तथा 'उराले' इति, उदारः-प्रधानः अथवा उरालो-भीष्मः उग्रादिविशिष्टतपःकरणतः पार्श्वस्थानामल्पसत्त्वानामतिभयानक इति भावः,तथा घोरो-निघृणः परीषहेन्द्रियादिरिपुगणविनाशनमधिकृत्य निर्दय इति यावत्, तथा घोरा अन्यैर्दुरनुचरा गुणा मूलगुणादयो यस्य स घोरगुणः, तथा घोरैस्तपोभिस्तपस्वी घोरतपस्वी, 'घोरबंभचेरवासी' इति घोरं दारुणमल्पसत्वैर्दुरनुचरत्वात् ब्रह्मचर्य यत् तत्र वस्तुं शीलं यस्य स तथा, 'उच्छूढसरीरे' इति उच्छढम्-उज्झितमिवोज्झितं संस्कारपरित्यागात् शरीरं येन स उच्छृढशरीरः, 'संखित्तविउलतेउलेसे' इति सङ्किता-शरीरांतर्गतत्वेन ह्रस्वतां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #124 -------------------------------------------------------------------------- ________________ 121 गता विपुला - विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या - विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, 'चौदसपुथ्वी' इति चतुर्दश पूर्वाणि विद्यन्ते यस्य तेनैव तेषां रचितत्वात् असौ चतुर्दशपूर्वी, अनेन तस्य श्रुतकेवलितामाह, स चावधिज्ञानादिविकलोऽपि स्यादत आह-' चउनाणोवगए' मतिश्रुतावधिमनः पर्यायज्ञानचतुष्टयसमन्वितः उक्तविशेषणद्वययुक्तोऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति चतुर्दश पूर्वविदामपि षट्स्थानपतितत्वेन श्रवणादत आह- 'सर्वाक्षरसन्निपाती' अक्षराणां सन्निपाता:संयोगाः अक्षरसन्निपाताः सर्वे च ते अक्षरसन्निपाताश्च सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयाः स तथा, किमुक्तं भवति ? या काचित् जगति पदानुपूर्वी वाक्यानुपूर्वी वा संभवति ताः सर्वा अपि जानातीति, एवंगुणविशिष्टो भगवान् विनयराशिरिव साक्षादितिकृत्वा शिष्याचारत्वाच्च श्रमणस्य भगवतो महावीरस्यादूरसामन्ते विहरतीति योगः, तत्र दूरं विप्रकृष्टं सामन्तं सन्निकृष्टं तत्प्रतिषेधाददूरसामन्तं ततो नातिदूरे नातिनिकटे इत्यर्थः, किंविशिष्टः सन् तत्र विहरतीत्यत आह- 'ऊडुंजाणू अहोसिरे' ऊर्ध्व जानुनी यस्यासावूर्ध्वजानुः, अधः शिरा नोर्ध्व तिर्यग्वा विक्षिप्तदृष्टिः किन्तु नियतभूभागनियमित दृष्टिरित्यर्थः, 'झाणकोट्ठोवगए' इति ध्यानं - धर्मध्यानं शुक्लध्यानं च तदेव कोष्ठः कुशूलो ध्यानकोष्ठस्तमुपगतो ध्यानकोष्टोपगतो, यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रसृतं भवति एवं भगवानपि ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरित्यर्थः, संयमेन' पञ्चाश्रवनिरोधादिलक्षणेन तपसा अनशनादिना चशब्दोऽत्र समुच्चयार्थो लुप्तो द्रष्टव्यः, संयमतपोग्रहणमनयोः प्रधानमोक्षाङ्गताख्यापनार्थ, प्राधान्यं संयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्च पुराणकर्मनिर्जरा हेतुत्वेन, तथाहि अभिनवकर्मानुपादानात् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com 6 - Page #125 -------------------------------------------------------------------------- ________________ 152 पुराणकर्मक्षपणाच जायते सकलकर्मक्षवलक्षणो मोक्षस्तती भवति सइयमतपसोमोशे प्रति प्राधान्यमिति 'अप्पाणे भावेमाणे विहरई' इति, आत्मानं वासबन् तिष्ठति । 'तए ज' मित्यादि, ततो ध्यानकोष्ठोपमतविहरणादनन्तरं 'ऽमिति वाक्यालकार स भगवान् गौतमो 'जायसर्3e' इत्यादि, जातश्रद्धादिविशेषणविशिष्टः सन् उत्तिष्ठतीति योगः, तत्र आता-प्रवृत्ता श्रद्धा-इच्छा वक्ष्यमाणार्थतत्त्वावगमे प्रति वस्यासौ जातश्रद्धः तथा जातः संशयो यस्य स जातसंशयः, संशयो नाम अनवधारितार्थ ज्ञान, स चैवं-इत्थं नामास्य दिव्या देवद्धिर्विस्तुता अभक्त् इदानी सा क गतेति, तथा 'जायकुऊहले' इति जातं कुतूहलं वस्थ स जातकुतूहलः जातौत्सुक्य इत्यर्थः तथा कथममुमर्थ भगवान् प्ररूपयिष्यति इति, तथा 'uppanna'sar3e' उत्पन्ना प्रागभूता सती भूतां श्रद्धा यस्यासौ उत्पनश्रद्धः, अथ जातश्रद्ध इत्येतदेवास्तु किमर्थमुत्पन्नश्रद्धं इंति, प्रवृत्त श्रद्धत्वेनैवोत्पन्नश्रेद्धत्वस्य लब्धत्वात, न हि अनुत्पन्ना श्रद्धा प्रवर्तते इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थ, तथाहि-कथं प्रवृ. संश्रद्धः ? उच्यते, यत उत्पन्नश्रद्धः, इति हेतुत्वदर्शन चोप. पन्न, तस्ये काव्यालङ्कारत्वात् यथा 'प्रवृत्तदीपामप्रवृत्तभास्क. रा, प्रकाशचन्द्रा बुबुधे विभावरी मित्यत्र, अत्र हि यद्यपि प्रवृत्तदीपादित्वादेवाप्रवृत्तंभास्करत्वमुपगत तथाप्यप्रवृत्तमा स्करत्वं प्रवृत्तदीपत्वादेहेतुतयोपन्यस्तमिति सम्यक, 'उप्पन्नसर्3e उत्पन्नसंसये' इति प्राग्वत्, तथा 'संजायस.' इत्यादि पद पटक प्राग्वत्, नवरमिह संशब्दः प्रकर्षादिवचनो वैदितव्या, 'उहाए उद्वेई' त्ति उत्थानमुत्था-ऊर्व वर्तन तया उत्तिष्ठति, इह 'उद्वेई' इत्युक्ते क्रियारम्भमात्रमपि प्रतीयेत यथा वकुमुत्ति ते ततस्तद्वयवच्छेदार्थभुत्थायेत्युक्त उत्थया उत्थाय 'जणे स्थादि यस्मिन् दिग्मागे श्रमणो भगवान् महावीरी partata Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #126 -------------------------------------------------------------------------- ________________ 123 sajebiti tasminneva दिग्मागे उपागच्छति, उपमित्य च श्रमण विकृत्वः-त्रिवारान् आदक्षिणप्रदक्षिणीकरोति, आदक्षिण प्रदक्षिणीकृत्य च वन्दते नमस्यति वन्दित्वा नस्थित्वा एवभवादीत् । 'सूरियाभस्स णं भंते !' इत्यादि, 'कहिं गए' इति क गतः ? तंत्र गमनमन्तरप्रवेशाभावेऽपि दृष्टं यथा भित्तौ गतो धूलिरिति, एषोऽपि दिव्यानुभावो यथेचं क्वचित्यत्यासन्ने प्रदेशे गतः स्यात्ततो दृश्येत न चासौ दृश्यते ततो भूयः पृच्छति-'कहिं अणुपविढे' इति क्वानुप्रविष्टः ? क्वान्तीन इति भावः । भगवामाह-गौतम ! शरीरं गतः शरीरमनुप्रविष्टः पुनः पृच्छति-'से केणटेण' मित्यादि, अथ केनार्थेन-केन हेतुना भदन्त ! एवमुच्यते-शरीरं गतः शरीरमनुप्रविष्टः ? भगवानाह-गौतम ! 'से जहानामए ' इत्यादि, कूटस्येवपर्वतशिखरस्येवाकारो यस्याः सा कूटाकारा, यस्या उपरि आच्छादनं शिखराकारं सा कूटाकारेति भावः, कूटाकारा चासौ शालां च कुटाकारशाला, यदि वा कूटाकारेण शिखसकृत्योपलक्षिता शाला कुटाकारशाला स्यात्, 'दुहओ लित्ता' इति बहिरन्तश्च गोमयादिना लिप्ता गुप्ता बहिप्राकारावृता गुप्तद्वारा द्वारस्थगनात् यदिवा गुप्ता गुप्तद्वारा-केषाश्चित् द्वाराणां स्थगितत्वात् केषाश्चिञ्चास्थगितत्वादिति निवाता-वायोरप्रवे. शात् किल महद् गृहं निवातं प्रायो न भवति तत आहनिवातगम्भीरा-निवाता सती गम्भीरा निवातगम्भौरा, निवाता संती विशाला इत्यर्थः, ततस्तस्याः कूटांकारशालाया अदूरसामन्ते-नातिदूरे निकटे वा प्रदेशे महान् एकोऽन्यतरो जनसमूहस्तिष्ठति, स च एकं महत् अभ्ररूपं वाईलं, अभ्रवादलं, धाराभिपातरहित सम्भाव्यवर्षे वादलमित्यर्थः, वर्षप्रधानं वादलकं वर्षवर्दलकं वर्षे कुर्वन्तं वादलकं महावात वा एजमाणं' मिति आयान्त-आगच्छन्तं पश्यति, दृष्ट्वा च तं 'कूडागारसाल' Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #127 -------------------------------------------------------------------------- ________________ 124 द्वितीया षष्ठयथै तस्याः कूटाकारशालाया अन्तरं ततोऽनुप्र. विश्य तिष्ठति, एवं सूर्याभस्यापि देवस्य सा तथा विशाला दिव्या देवधिर्दिव्या देवद्युतिदिव्यो देवानुभावः शरीरमनुप्रविष्टः 'से एएणद्वेण' मित्यादि, अनेन प्रकारेण गौतम! एवमुच्यते-'सूरियाभस्से' त्यादि, भूयो गौतमः पृच्छति कहिं णं भंते ? सरियाभस्स देवस्स सूरियाभे णाम विमाणे पन्नत्ते ? गोयमा ! जम्बूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उई चंदिममूरियगहगणणक्खत्ततारारूवाणं बहूई जोयणाई बहूई जोयणसयाई बहूई जोयणसहस्साई बहूई जोयणसयसहस्साई बहुईओ जोयणकोडीओ बहुईओ जोयणसयसहस्सकोडीओ उई दूरं वीईवैत्ता एत्थ णं सोहम्मे कप्पे नाम कप्पे पण्णत्ते पाईणपडीणआरए उदीणदाहिणवित्थिण्णे अद्धचंदसंठाणसंठिए अचिमालिभासरासिवण्णाभे असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं इत्थ णं सोहम्माणं देवाणं बत्तीस विमाणावाससयसहस्साई भवतीति मक्खायं । ते णं विमाणा सबरयणामया अच्छा जाव पडिरूवा । तेसि णं विमाणाणं बहुमज्झदेसभाए पंच वडिसया प्न्न्न्न्त्ता। तंजहा-1 असागडिसए 2 सत्तवण्णवडिसए 3 चंपगवडिंसए 4 चूयगवडिसए 5 मज्झे सोहम्मवडिसए । ते णं वडिंसगा सबरयणामया अच्छा जाव पडिरूवा । तस्स. णं सोहम्मवडिंसगस्स महाविमाणस्स पुरस्थिमेणं तिरियमसंखेजाई जोयणसयसहस्साई Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #128 -------------------------------------------------------------------------- ________________ 125 vIIvaittA ettha णं सूरियाभस्स देवस्स सूरियाभे नामं विमाणे पण्णत्ते, अद्धत्तेरस जोयणसयसहस्साइं आयामविक्खंभेणं गुणयालीसं च सयसहस्साई बावन्नं च सहस्साई अट्ट य अडयाले जोयणसए परिक्खेवेणं । से णं एगेणं पागारेणं सबओ समंता स्ण्प्रिखिते। से णं पागारे तिन्नि जोयणसयाइं ur3e उच्चत्तेग मूळे एगं जोयणसयं विक्खंभेणं मज्झे पन्नासं जोयणाई विक्खंभेणं उप्पि पणवीसं जोयणाइं विक्खंभेणं मूले वित्थिण्णे मझे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सव्वकणगामए अच्छे जाव पडिरूवे । से णं पागारे णाणाविह( मणि) पंचवण्णेहिं कविसीसएहिं उवसोभिए, तंजहा-किण्हेहिं नीलेहि लोहिएहि हालिद्देहिं सुकिल्लेहिं कविसीसएहिं । ते णं कविसीसगा एगं जोयणं आयामेणं अद्धजोयणं विक्खंभेणं देसूर्ण जोयण उडूं उच्चत्तणं सव्वमणि(रयणा)मया अच्छा जाव पडिरूवा । मूरियाभस्स णं विमाणस्स एगमेगाए बाहाए दारसहस्सं 2 भवईइ मक्खायं । ते णं दारा पंचजोयणसयाई उडूं उच्चत्तेणं अड्राइजाई जोयणसयाई विखंभेणं तावैयं चैव पवेसेणं सेया वरकणगथूभियागा ईहामियउसमतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवैरवेइयापरिगयाभिरामा विजाहरजमलजुयलजंतजुत्तंपिव अच्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिभिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा वण्णो दाराणं तेसि होइ,तंजहा-वैरामया जिम्मा रिट्ठामया paiTANA Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #129 -------------------------------------------------------------------------- ________________ 126 केरुलियमया मुखंभा जायरूकोवचियपकरपंचरणपगिस्वणको हिमवला हंसगब्धमया एलुया मोमेनमया इंदकीला लोहियकरकमईओदारचेडीओजोईस्समया उत्तरंमा लोहियकखमईओ माईओ वयरामया संधी नाणामणिमया समुग्गया वयरामया अरगला अरगलपासाया रययामयाओ आवतणपेढियाओ अंकुत्तरपासगा निरन्तरियषणकवाडा भित्तीसु चेव मिचिगुलिया छप्पना तिणि होति गोमाणसिया तैया णाणामणिरयणवालरूवगलीलट्टियसालभंजियागा वयरामया कुड्डा रययामया उस्सेहा सव्वतवणिजमया उल्लोया णाणामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमा अंकामया पक्खा पक्रवाहाओ जोइरसामया वंसा वंसकवेल्लुयाओ रयणामयाओ पट्टियाओ जायरूवमईओ ओहाडणीओ वैरामईओ उवरिपुच्छणाओ सबसेयरययामयाच्छायणे अंकामया कणगकूडतवणिजथूभियागा सेया संखतलविमलनिम्मलदधिघणगोखीस्फेणरययणिगरप्पगासा तिलगरयणद्धचन्दचित्ता नागामणिदामालंकिया अन्तो बहिं च सहा तवणिज्जवालुयापत्थडा सुहफासा सस्सिरीयरूवा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा (mu027)| क सूर्याभस्य देवस्य सूर्याभं विमानं प्रक्षप्तं ? भगवानाहगौतम ! अस्मिन् जम्बूद्वीपे यो मन्दरः पर्वतस्तस्य दक्षिण तोऽस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद् भूमिभागादूर्व चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणामपि पुरतो बहूनि योजनानि बहूनि योजनशतानि ततो बुद्धया बहुबहुतरोत्प्लवनेन बह्वनि योजनसहस्राण्येवमेव बहूनि योजनशतसहस्राणि पवमेव च बहीर्थोजनकोटीरेवमेव च बहीर्योजनकोठीकोटीसव दूरमुत्प्लु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #130 -------------------------------------------------------------------------- ________________ 7 ma atra सार्धरज्मा प्रदेशे सौधर्मो नमः कल्पः प्रज्ञतः स च प्राचीनापाचीनावत, पूर्वापरायतः इत्यर्थः उदग्दक्षिणचित्तार्थः, अर्धचन्द्रसंस्थानसंस्थितो, द्वौ हि सौधर्मेशालदेवलोकौ समुदितौ परिपूर्ण चन्द्रमण्डल संस्थान संस्थितौ तयोश्च मेरोर्दक्षिणवर्ती सौधर्मकल्प उत्तरवत ईशानकल्पः ततो भवति स्वैधर्मकल्पः चन्द्रसंस्थानसंस्थित', 'अचिमाली' इति अर्चीषिकिरणानि तेषां माला अर्चिर्माला सा अस्यास्तीति अचिर्माली किरणमालासङ्कुल इत्यर्थः, असङ्ख्येययोजनकोटीकोटी: 'आयामविक्खंभेणं' ति आयामश्च विष्कम्भश्चायामविष्कम्भं समाहारो द्वन्द्वस्तेन, आयामेन च विष्कम्भेन चेत्यर्थः, असङ्ख्येया योजनकोटीकोटयः ' परिक्खेवेणं' परिधिना सवस्वणामाप' इति सर्वात्मना रत्नमयः 'जान पडिरूवे' इति यावत्करणात् 'अच्छे सन्हे घठ्ठे मट्ठे' इत्यादिविशेषणकदम्बकपरिग्रहः, 'तत्थ प' मित्यादि, तत्र सौधर्म कल्पे द्वात्रिंशत् विमानशतसहस्राणि भवन्ति इत्याख्यातं मया शेषैश्च तीर्थकृद्भिः ॥ 'ते णं विमाणे त्यादि, तानि विमानानि सूत्रे पुंस्त्वं प्राकृतत्वात् सवरत्नमयानि - सामस्त्येन रत्नमयानि 'अच्छानि' आकाशस्फटिकवदतिनिर्मलानि अत्रापि यावत्करणात् 'सन्हा लव्हा घष्ठा मट्ठा नीरया' इत्यादि विशेषणजातं हृष्टव्यं तच प्राणेवानेकशो व्याख्यातं 'तेसिण' मित्यादि, तेषां विमानानां बहुमध्यदेशभतो त्रयोदशमस्तदे सर्वत्रापि चिमानावतंसकानां स्वस्वकल्पचरमप्रस्तटवर्तित्वात् पञ्चावतंसकाः पञ्च बिमानाघतंसकाः प्रज्ञताः, तद्यथा-भशोकावतंसकः - अशोकावतंसकनामा, स च पूर्वस्यां दिशि, तत्तो दक्षिणस्यां सप्तपर्णावतंसकः पश्चिमायां चम्पकावतंसकः उत्तरस्यां वृतावतंसकः मध्ये सौधर्मावतंसकः, ते च पञ्चापि विमानावतंसकाः सर्वरत्नमया 'अच्छा जान पडिरुवा' इति याब Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #131 -------------------------------------------------------------------------- ________________ 228 करणादत्रापि 'सण्हा लण्हा घट्टा मट्ठा' इत्यादि विशेषणजातमवगन्तव्यम्, अस्य च सौधर्मावतंसकस्य पूर्वस्यां दिशि तिर्यक् असङ्ख्येयानि योजनशतसहस्राणि व्यतिव्रज्य-अतिक्रम्यात्र सूर्याभस्य देवस्य सूर्याभं नाम विमानं प्रज्ञप्तं, अध त्रयोदशं येषां तानि अर्धत्रयोदशानि, सार्धानि द्वादशेत्यर्थः, योजनशतसहस्राण्यायामविष्कम्भेन, एकोनचत्वारिंशत् योजनशतसहस्राणि द्विपञ्चाशत्सहस्राणि अधौ च योजनशतानि अष्टच. त्वारिंशदधिकानि 3952848 किश्चिद्विशेषाधिकानि परिक्षेपेण' परिधिना, इदं च परिक्षेपपरिमाण 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ' इति करणवशात् स्वयमानेतव्यं, सुगमत्वात् । 'से णं एगेण' मित्यादि, तद्विमानमेकेन प्राकारेण सर्वतः -सर्वासु दिक्षु समन्ततः-सामस्त्येन परिक्षिप्तं ॥ 'से णं पागारे इत्यादि, स प्राकारः त्रीणि योजनशतानि ऊर्ध्वमुस्तेन भूले एक योजनशतं विष्कम्मेण मध्यभागे पञ्चाशत्, मूलादारभ्य मध्यभागं यावत् योजने योजने योजनविभागस्य विष्कम्भतस्रुटितत्वात्, उपरि-मस्तके पञ्चविंशतिर्योजनानि विष्कम्भेण, मध्यभागादारभ्योपरितनमस्तकं यावत् योजने योजने योजनषडागस्य विष्कम्भतो हीयमानतया लभ्यमानत्वात्, अत एव मूले विस्तीर्णो मध्ये संक्षिप्तः, पञ्चाशतो योजनानां त्रुटितत्वात्, उपरि तनुकः पञ्चविंशतियोजनमात्रविस्तारात्मकत्वात् अत एव गोपुच्छसंस्थानसंस्थितः, 'सम्वरयणामए अच्छे' इत्यादि विशेषणजातं प्राग्वत्, 'से णं पागारे' इत्यादि, स प्राकारो 'णाणाविहपंचवण्णेहिं' इति नानाविधानि च तानि पञ्चवर्णानि च नानाविधपञ्चवर्णानि तैः, नानाविधत्वं च पञ्चवर्णापेक्षया द्रष्टव्यं कृष्णादिवर्णतारतम्यापेक्षया वा, पञ्चवर्णत्वमेव प्रकटयति-'कण्हेहिं' इत्यादि, 'ते ण कविसीसगा' इत्यादि, तानि कपिशीर्षकाणि प्रत्येकं योजनमेकमायामतो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #132 -------------------------------------------------------------------------- ________________ जायोजन विष्कम्मेण देशोनयोजनमुच्चस्त्वेन 'सव्वरयणामया इत्यादि विशेषणजातं प्राग्वत् । 'सूरियाभस्स ण' मित्यदि एकैकस्यां बाहायां द्वारसहस्रमिति सर्वसङ्ख्यया चत्वारि द्वारसहस्राणि, तानि च द्वाराणि प्रत्येक पञ्चयोजनशतान्यूश्2a उच्चस्त्वेन अर्धतृतीयानि योजनशतानि विष्कम्भतः 'तावैयं चेवे' ति अर्धतृतीयान्येव योजनशतानि प्रवेशतः 'सेया' इत्यादि, तानि च द्वाराणि सर्वाण्युपरि श्वेतानि-श्वेतवर्णोपेतानि बोहुल्येनाङ्करत्नमयत्वात् 'वरकणगथूभियागा' इति वरकनका-वरकनकमयी स्तूपिका शिखरं येषां तानि तथा, 'ईहामिगौसमतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुं. जरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवरयवेइयापरिगया: : भिरामा विजाहरजमलजुयलजंतजुत्ताविव अच्चीसहस्समालि णीया रूवगसहस्सकलिया भिसमाणा भिभिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा' इति विशेषणजातं यानविमानवद्भावनीय, 'वन्नो दाराणं तेसिं होई' इति तेषां द्वाराणां वर्णः-स्वरूपं व्यावर्णनमयं भवति, तमेव kathayati'taMjahe' त्यादि, तद्यथा-'वहरामया णिम्मा' इति नेमा नाम द्वाराणां भूमिभागादूर्व निष्कामन्तः प्रदेशास्ते सर्वे वज्रमयावज्ररत्नमयाः, वज्रशब्दस्य दीर्घत्वं प्राकृतत्वात्, एवमन्यत्रापि द्रष्टव्यं, रिद्वामया पइट्ठाणा' रिष्ठमया-रिष्ठरत्नमयानि प्रतिष्ठानानि मूलपादाः 'वेरुलियमया खंभा' इति वैडूर्यरत्नमयाः स्तम्भाः 'जायरूवोवचियपवरपंचवण्ण [वर मणिरयणकुट्टिमतला' जातरूपेण-सुवर्णेन उपचितैः-युक्तैः प्रवरैः-प्रधानैः पञ्चवर्णैर्मणिभिः चन्द्रकान्तादिभिः रत्नैः-कर्केतनादिभिः कुट्टिमतलंबद्धभूमितलं येषां ते तथा 'हंसगम्भमया एलुया' हंसगर्भमया:हंसगर्भाख्यरत्नमया एलुका-देहल्यः 'गोमेजमया इंदकीला' इति गोमेजकरत्नमया इन्द्रकीलाः, 'लोहियक्खमईओ' lohi Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #133 -------------------------------------------------------------------------- ________________ ताक्षरत्नमय्यः 'चेडाओ' इति द्वारशाखा 'जोहरसमया उत्तरंगा' इति द्वारस्योपरि तिर्यग्व्यवस्थितमुत्तरङ्ग तानिज्योतीरसमेयानिज्योतीरसास्यरत्नात्मकानि 'लोहियक्खमईओ' लोहिताक्षमय्यो लोहिताक्षरत्नाधिकाः सूचयः-फलकद्वयसम्बन्धविघटनामावहेतुः पादुकास्थानीयाः 'वैरामया संघी वज्रमयाः स. न्धयः सन्धिमेलाः फलकानां, किमुक्तं भवति ? वज्ररत्नपूरिताः फलकानां सन्धयः, 'नाणामणिमया समुग्गया' इति समुद्का इव समुद्गका:-शुचिकागृहाणि तानि नानामणिमयानि 'वयरामया अग्गला अग्गलपासाया' अर्गलाः-प्रतीताः अर्गलाप्रामादा यत्रागला नियम्यन्ते, आह च जीवाभिगममूलटीकाकार:-"अर्गला. प्रासादो यत्रार्गला नियम्यन्ते इति" एते द्वये अपि वज्ररत्नभय्यौ 'रययामयाओ आवत्तणपेढियाओ' इति आवर्तनपीठिका नाम यत्रेन्द्रकीलको भवति, उक्तञ्च विजयद्वारचिन्तायां जीवा. भिगममूलटीकाकारेण-"आवर्तनपीठिका यत्रेन्द्रकीलको bhavatI"ti 'अंकुत्तरपासगा' इति अङ्का-अङ्करत्नमया उत्तरपार्धा येषां द्वाराणां तानि अङ्कात्तरपार्श्वकाणि 'निरंतरियघणकवाडा इति निर्गता अन्तरिका-लध्वन्तररूपा येषां ते निरन्तरिका अत एव घना निरन्तरिका घनाः कपाटा येषां द्वाराणां तानि निरन्तरिकघनकपाटानि 'भित्तिसु चेव भित्तिगुलिया छप्पन्ना तिन्नि होंति' इति तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोः भित्तिषु भित्तिगताः भित्तिगुलिका-पीठकस्थानीयाः तिस्रः षट्पञ्चाशत्प्रमाणा भवन्ति 'गोमाणसिया (सन्जा) तैया' इति गोमनस्यः शय्याः 'तैया' इति तावन्मात्राः षट्पञ्चाशत्रिकसङ्ख्याका इत्यर्थः 'णाणामणिरयणवालरूवगलीलट्ठियसालभंजियागा' इति इदं द्वारविशेषणमेव, नानामणिरत्नानि-नानामणिरत्नमयानि व्यालरूपकाणि लीलास्थितशालभञ्जिकाच-लीलास्थितपुत्तलिका येषु तानि तथा 'वयरामया उस्सेंहा' iti Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #134 -------------------------------------------------------------------------- ________________ 131 कूडो - माडमाग उच्छ्रयः शिखरं आह च जीवाभिगममूलटीकाकृत्- 'कूडो माडभाग उछ्रयः शिखर' मिति, नवरमंत्र शि. खराणि तेषामेव माडभागानां सम्बन्धीनि वेदितव्यानि द्वारशिखराणामुक्तत्वात् वक्ष्यमाणत्वाच्च, 'सत्र्वतवणिज्जमया उल्लोया' उल्लोका - उपरिभागाः सर्वतपनीयमयाः सर्वात्मना तपनीयरूपसुवर्णविशेष मयाः 'नाणामणिरयणजालपंजर मणिवंसगलोहियक्खपडिवंसगरययभोमा' इति मणयो- मणिमया वंशा येषु तानि मणिमयवंशकानि लोहिताख्यानि - लोहिताख्यमयाः प्रतिवंशा येषु तानि लोहिताख्यप्रतिवंशकानि रजता - रजतमयी भूमिर्येषां तानि रजतभूमानि प्राकृतत्वात्समासान्तः मणिवंशकानि लोहिताख्यप्रतिवंशकानि रजतभूमानि नानामणिरत्नानि नानामणिरत्नमयानि जालपञ्जराणि पर्यायाणि येषु तानि तथा, पदानामनन्वयोपनिपातः प्राकृतत्वात, 'अंकामया पक्खा पक्खबाहाओ' इति अङ्को - रत्नविशेषस्तन्मयाः पक्षास्तदेकदेशभूताः पक्षबाहवोऽपि तदेकदेशभूता एवाङ्कमयाः, आह च जीवाभिगममूलटीकाकृत् - "अङ्कमयाः पक्षास्तदेकदेशभूता एवं पक्षबाहवोऽपि द्रष्टव्या" इति, 'जोईरसामया गवाक्षापर वंसकवेल्लुका य' इति ज्योतीरसं नाम रत्नं तन्मयाः वंशाः-महान्तः पृष्ठवंशा 'वंसकवेल्लुया य' इति महतां पृष्ठ - वंशानामुभयतस्तिर्यक् स्थाप्यमाना वंशाः कवेल्लुकानि प्रती - तानि 'रययामईओ पट्टिआओ' इति रजतमय्याः पट्टिकावंशानामुपरि कम्बास्थानीयाः 'जायरूवमईओ ओहाडणीओ' जातरूपं - सुवर्णविशेषस्तन्मय्यः 'ओहाडणीओ' अवघाटिन्यः आच्छादनहेतुकम्बोपरिस्थाप्यमान महाप्रमाणकिलिञ्चस्थानीयाः 'वयरामईओ उवरिं पुञ्छणाओ' इति वज्रमय्यो - वज्ररत्नात्मिका अवघाटनीनामुपरि पुञ्छन्यो- निविडतराच्छादन हेतु श्लक्ष्णतरतृणविशेषस्थानीयाः, उक्तं च jIvAbhigamamUlaTIkAkAreNa'ohADaNAgrahaNaM महत् क्षुल्लकं च पुञ्छना iti" savvaseya - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com 66. - Page #135 -------------------------------------------------------------------------- ________________ रययामयाच्छायणे' इति सर्वश्वेतं रजतमयं पुञ्छनीनामुपरि कवेल्लुकानामध आच्छादनं 'अङ्कमयकणगकूडतवणिजथूभियागा' अङ्कमयानि बाहुल्येनाङ्करत्नमयानि पक्षरवाहादीनामङ्करत्नात्मकत्वात् कनकानि-कनकमयानि फूटानि-महान्ति शिखराणि येषां तानि कनककूटानि तपनीयानि-तपनीयस्तूपिकानि, ततः पदत्रयस्यापि कर्मधारयः, एतेन यत् प्राक् सामान्येन उत्क्षिप्तं 'सेयावरकणगथूभियागा' इति तदेव प्रपञ्चतो भावितमिति, सम्प्रति तदेव श्वेतत्वमुपसंहारव्याजेन भूय उपदर्शयति सेया-श्वेतानि, श्वेतत्वमेवोपमया द्रढयति-संखतलविमलनिम्मलदधिघणगोखीरफेणरययनिगरप्पगासा' इति विगतं मलं विमलं यत् शङ्खतलं-शङ्खस्योपरितनो भागो यश्च निर्मलो दधिधनः-घनीभूतं दधि गोक्षीरफेनो रजतनिकरश्च तद्वत् प्रकाशः-प्रतिभासो येषां तानि तथा 'तिलगरयणद्धचंदचित्ता' इति तिलकरत्नानि-पुण्ड्रविशेषास्तैरर्धचन्द्रश्च चित्राणि-नानारूपाणि तिलकरत्नार्धचन्द्रचित्राणि, क्वचित् 'सङ्घतलविमलनिम्मलदहियणगोखीरफेणरययनियरप्पगासद्धचंदचित्ताई' इति पाठः, तत्र पूर्ववत् पृथक् पृथक् व्युत्पत्तिं कृत्वा पश्चात् पदद्वयस्य 2 कर्मधारयः, 'नाणामणिदामालकिया' इति नानामणयोनानामणिमयानि दामानि-मालास्तैरलकृतानि नानामणिदामा. लतानि अन्तर्बहिश्च श्लक्ष्णपुद्गलस्कन्धनिर्मापितानि 'तव. णिजवालुयापत्थडा' इति तपनीयाः-तपनीयमय्यो या वालुका:सिकतास्तासां प्रस्तटः- प्रस्तरो येषु तानि तथा 'सुहफासा' इति सुखः-सुखहेतुः स्पों येषु तानि सुखस्पर्शानि सश्रीकरूपाणि प्रासादीयानीत्यादि प्राग्वत् । तेसि गं दाराणं उभओ पासे दुहओ निसीहियाए सोलस 2 चंदणकलसपरिवाडीओ पन्नाचाओ । ते णं चंदणकळसा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #136 -------------------------------------------------------------------------- ________________ वरकमलपैटाणा सुरभिवरवारिपडिपुण्णा चंदणकयच्चामा आविद्धकंठेगुणा पउमुप्पलपिहाणा सव्वरयणामया अच्छा जाब पडिरूवा महया 2 इंदकुंभसमाणा पण्णत्ता समणाउसो ! तेसि णं दाराणं उभओ पासे दुहओ णिसीहियाए सोलस 2 णागदंतपरिवाडीओ पण्णत्ताओ । ते णं णागदंता मुत्ताजालंतरुसियहेमजालगवक्खजालखिखिणी (घंटा) जालपरिक्खित्ता अब्भुग्गया अभिणिसिट्ठा तिरियमुसंपग्गहिया अहेपन्नगद्धरूवा पन्न. गद्धसंठाणसंठिया सव्ववयरामया अच्छा जाव पडिरूवा महया महया गयदंतसमाणा पन्नत्ता समणाउसो ! तेसु णं णागदंतएसु बहवे किण्हसुत्तबद्धवट्टवग्धारियमल्लदामकलावा णील. लोहिय0 हालिद्द0 मुकिलमुत्तवट्टवग्यारियमल्लदामकलावा । ते णं दामा तवणिजलंबूसगा मुवण्णपयरमंडियगा जाव कण्णमणणिव्वुइकरेणं सद्देणं ते पएसे सबओ समंता आपूरेमाणा 2 सिरीए अईव 2 उपसोभेमाणा चिटंति । तेसि णं णागदंताणं उवरि अन्नाओ सोलस सोलस नागदंतपरिवाडीओ पण्णत्ताओ, ते णं णागदंता तं चेव जाव महया 2 गयदंतसमाणा पण्णत्ता समणाउसो ! तेसु णं णागदंतरसु बहवे रययामया सिकगा पण्णता । तेसु णं रययामएसु सिक्कएमु बहवे वेरुलियामईओ ध्रुवघडीओ प्न्न्न्न्त्ताओ। ताओणं धूवघडीओ कालागुरुपवरकुंदुरुकतुरुक्कधूवमघमघंतगंधुद्धयाभिरामाओ सुगंधवरगंधियाओ गंधवहिभूयाओ ओरालेणं मणुण्णेणं मणहरेणं घाणमणणिव्वुइकरेणं गंधेणं ते पएसे सन्चओ समंता जाव citttthti.| tesi Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #137 -------------------------------------------------------------------------- ________________ 134 णं वाराणं उभओ पासे दुहओ णिसीहियाए सोलस सोलन सालभंजियापरिवाडीओ पनत्ताओ । वाओ णं सालभंजियाओ लीलहियाओ सुपैडियाओ सुअलंकियाओणाणाविहरागवसमा. ओ णाणामल्लपिणद्धाओ मुहिगिज्झसुमज्झाओ आमेलगजमलजुयलवट्टियाभुण्णयपीणरैयसंठियपीवरपओहराओ रत्तावंगाओ असियकेसीओ मिउविसयपसत्यलक्खणसंवेल्लियग्गसिरयाओ ईसिं असोगवरपायवसमुट्टियाओ वामहत्यम्गहियग्गसालाओ ईसि अद्धच्छिकडक्वचिहिएणं लूसमाणीओ विव चक्खुल्लोयणलेसेहिं अन्नमन्नं खेजमणीओ (विव) पुढविपरिणामाओ सामयभावावगयाओ चन्दाणणाओ चंदविलासिणीओ चंदद्धसमणिडालाओ चंदाहियसोमदंसणाओ उक्का (विव उज्जोवेमाणाओ) विज्जुघणमिरियमूरदिप्पंततेयाहिययरसनिकासाओ सिंगारागारचारुवेसाओ पासाईयाओ 4 चिट्ठति । ( सूत्रम् 27 ) तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेककनषेधिकोमावेन 'दुहओ' इति द्विधातो द्विप्रकारायां नैषेधिक्यां, नैषेधिकीनिषीदनस्थानं, आह च जीवाभिगममूलटीकाकृत्-"नषेधिकी niSIdanasthAna"miti, प्रत्येकं षोडश 2 (कलश) परिपाटयः प्रक्षताः, ते च चन्दनकलशाः 'वरकमलपट्ठाणा' इति वाप्रधानं यत्कमलं तत् प्रतिष्ठानम्-आधारो येषां ते वरकमलप्रतिष्ठानाः, तथा सुरभिवखारिप्रतिपूर्णाश्चन्दनकृतचर्चाका:चन्दनकृतोपरागाः 'आविद्धकण्ठेगुणा' इति आविद्धः-आरोपितः कण्ठे गुणो-रक्तसूत्ररूपो येषां ते आविद्धकण्ठेगुणाः, कण्ठे. कालवत् सतम्या बलु, 'उप्पलपिहाणा' इति पदमुत्पलं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #138 -------------------------------------------------------------------------- ________________ ca यथायोमं पियानं ये ते पद्मोत्पलपिधानाः 'सम्वरय. मामका अच्न सम्हा लण्हा' इत्यादि यावत् 'पडिरूवगा' इति विशेषणकदम्बकं प्राग्वत् 'महया' इति अतिशयेन महान्तः कुम्भानामिन्द्र इन्द्रकुम्भो राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः महाश्चासौ इन्द्रकुम्भश्च तस्य समाना महेन्द्रकुम्भ. समाना:-महाकलशप्रमाणाः प्रक्षता हे श्रमण! हे आयुष्मन् । 'तेसिमं वाराण' मिति तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकीभावेन या विधा नैषेधिकी तस्यां प्रत्येकं षोडश महाषोडश नामदन्तपरिपाट्यः प्रज्ञप्ताः, नागदन्ता-अछुटकाः, तेच नामदन्ता. मुत्ताजालंतरुसियहेमजालगवक्खजालखिखिणि(घंटा) जालपरिक्खित्ता' इति मुक्ताजालानामन्तरेषु यानि : उत्सृतानि-लम्बमानानि हेमजालानि-सुवर्णमयदामसमूहा यानि च गवाक्षजालानि गवाक्षाकृतिरत्नविशेषमालासमूहा यानि च किङ्किणीघंटाजालानि- क्षुद्रघण्टासमूहास्तैः परिक्षिप्ताः-सर्वतो ध्याप्ताः 'अन्भुग्गया' इति अभिमुखमुद्गताः अग्रिमभागे मनाक् उन्नता इति भावः 'अभिनिसिहा' इति अभिमुख-बहिर्भागाभिमुखं निस्पृष्टा निर्गता अभिनिस्पृष्टाः तिरियसुसंपरिग्गहिया' इति तिर्यक् मित्तिप्रदेशैः सुष्टु-अतिशयेन सम्यक्-मनागप्य बलनेन परिगृहीताः सुसम्परिगृहीताः, 'अहेपन्नगद्धरूवा' इति मधः-अधस्तनं यत् पन्नगस्य सर्पस्यार्धं तस्येव रूपमू-A. कारो येषां ते अधःपन्नगारूपाः अधःपन्नगार्धवदतिसरला दीर्घाश्चेति भावः एतदेव व्याचष्टे- पन्नगार्घसंस्थानसंस्थिताः अधःपन्नमार्घसंस्थानाः 'सव्ववयरामया' सर्वात्मना वज्रमयाः 'अच्छा सण्डा' इत्यारभ्य 'जाव पडिरूवा' इति विशेषणजातं प्राग्वत्, 'महया' इति अतिशयेन महान्तो गजदन्तसमानामजदन्ताकाराः प्रक्षता हे श्रमण ! हे आयुष्मन् ! 'तेसु णं जामवंतपसु बहवे किण्हसुचबद्धा' तेषु नागवन्तकेषु बहवा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #139 -------------------------------------------------------------------------- ________________ एवं लालासमूहा बहवा इति अवलम्बित कृष्णसूत्रबद्धा 'वग्धारिय' इति अवलम्बिता माल्यदामकलापा:पुष्पमालासमूहा बहवो. नीलसूत्रावलम्बितमाल्यदामकलापा एवं लोहितहारिद्रशुक्लसूत्रबद्धा अपि वाच्याः। ते णं दामा इत्यादि, तानि दामानि' तवणिजलंबूसगा' इति तपनीयःतपनीयमयो लम्बूसगो-दाम्नामग्रिमभागे मण्डनविशेषो येषां तानि तथा, जाव लंबूसकानि, 'सुवण्णपयरगमंडिया' इति पार्श्वतः सामस्त्येन सुवर्णप्रतरेण-सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरमण्डितानि 'नाणाविहमणिरयणविविहहारौवसोहियसमुदया' इति नानारूपाणां मणीनां रत्नानां च विविधाः विचित्रवर्णा हारा:-अष्टादशसरिका अर्धहारा नवसरिकारतैरुः पशोभितः समुदायो येषां तानि तथा 'जाव सिरीए अईव 2 उवसोमेमाणा चिटुंति' इति अत्र यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः 'ईसिमण्णोण्णमसंपत्ता पुन्वावरदाहिणुत्तरागरहिं वाएहिं मंदायं मंदायं एइजमाणा पैजमाणा पलंबमाणा पझं. झमाणा ओरालेणं मणुण्णेणं मणहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पएसे सव्वओ समंता आपूरेमाणा 2 सिरीए अईव 2 उवसोमेमाणा चिट्ठति' एतञ्च प्रागेव यानविमानवर्णने व्याख्यातमिति न भूयो व्याख्यायते । तेसि णं णागदंताण मित्यादि, तेषां नागदन्तानामुपरि प्रत्येकमन्याः षोडश षोडश नागदन्तपरिपाटयः प्रज्ञप्ताः, ते च नागदन्ता यावत्करणात् ' मुत्ताजालंतरुसियहेमजालगवक्खजालखिखिणिघंटाजालपरिखित्ता' इत्यादि प्रागुक्तं सर्व द्रष्टव्यं यावत् गजदन्तसमानाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! 'तेसु ण णागदंतरसु' / इत्यादि, तेषु नागदन्तकेषु बहूनि रजतमयानि सिककानि प्रक्षतानि, तेषु वररजतमयेषु सिक्केषु बहवो-बह्वयो वैडूर्यमय्यो-वैडूर्यरत्नात्मिका धूपघटिकाः, 'कालागुरुपबरकुंदुरुकतुरुकधूवमघमघतेऽत्यादि प्राग्वत् नवरं 'घाणमणनिव्वुइकरेण मिति घ्राणेन्द्रि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #140 -------------------------------------------------------------------------- ________________ यमनोनिवृतिकरण । 'तेसि ण मित्यादि, तेषां द्वाराणां प्रत्ये. कमुभयोः पार्श्वयोरेकैकनैषेधिकोभावेन द्विधातो-द्विप्रकारायां नषेधिक्यां षोडश षोडश शालभञ्जिकापरिपाट्यः प्रज्ञप्ताः, ताच शालभञ्जिका लीलया-ललिताङ्गनिवेशरूपया स्थिता लीलास्थिताः, 'सुपइट्ठियाओ' इति सुमनोज्ञतया प्रतिष्ठिताः सुप्रतिष्ठिताः 'सुअलंकियाओ' सुष्ठु-अतिशयेन रमणीयतया अलङ्कृताः स्वलङ्कृताः 'णाणाविहरागवसणाओ' इति नानाविधो-नानाप्रकारो रागो येषां तानि नानाविधरागाणि तानि वसनानि-वस्त्राणि यासां तास्तथा 'नानामल्लपिनद्धाओ' इति नानारूपाणि माल्यानि-पुष्पाणि पिनद्धानि-आविद्धानि यासां ता नानामाल्यपिनद्धाः, तान्तस्य परनिपातः सुखादिदर्शनात्, 'मुट्टिगिज्झसुमज्झाओ' इति मुष्टिग्राह्यं सुष्ठु शोभन मध्यं-मध्यभागो यासांतास्तथा, 'आमेलगजमलजुगलवट्टियाब्भुन्नयपीणरैयसंठियपीवरपओहराओ' पीनं-पीवरं रचितं संस्थितं-संस्थानं यकाभ्यां तौ पीनरचितसंस्थानौ आमेलकःआपीडः शेखरक इत्यर्थः तस्य यमलयुगलं-समश्रेणिकं ययुगलं तद्वत् वर्तितौ-बद्धस्वभावावुपचितकठिनभावाविति भावः अभ्युनतौ पीनरचितसंस्थानौ च पयोधरौ यासां तास्तथा 'रत्तावंगाओ' इति रक्तोऽपाङ्गो-नयनोपान्तरूपो यासां तास्तथा, 'असियकेसिओ' इति असिताः-कृष्णाः केशा यासां ता असितकेश्यः, एतदेव सविशेषमाचष्टे-'मिउविसयपसत्थलक्खणसं. वेल्लियग्गसिरयाओं मृदवः-कोमला विशदा-निर्मलाः प्रशस्तानि शोभनानि अस्फुटिताग्रत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः 'संवेल्लितं' संवृतमधे येषां ते संवेल्लितायाः शिरोजाःकेशा यासां ता मृदुविशदप्रशस्तलक्षणसंवेल्लिताप्रशिरोजाः, 'ईसि असोगवरपायवसमुट्ठियाओ' ईषत्-मनाक अशोकवरपादपे समुपस्थिताः-आश्रिता ईषदशोकवरपादपसमुपस्थितास्तथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #141 -------------------------------------------------------------------------- ________________ 138 'वामहत्थग्गहियग्मसालाओ' वामहस्तेन गृहीतम शालायाःशाखायाः अर्थादशोकपादपस्य यकाभिस्ता वामहस्तगृहीता. प्रशालाः ईसिं अद्धच्छिकडक्वचिढिएणं लूसमाणीओ विवे ति ईषत्-मनाक अर्ध-तिर्यक् वलितमक्षि येषु कटाक्षरूपेषु चेष्टितेषु तैर्मुष्णन्त्य इव सुरजनानां मनांसि चक्खुल्लोयणलेसेहिं य अन्नमन्नं बिजमाणीओ विव' 'अन्योऽन्यं परस्परं चक्षुषां लोकनेन-आलोकनेन ये लेशा:-संश्लेषास्तैः विद्यमाना इव, किमुक्तं भवति ? पवनामानस्तिर्यग्वलिताक्षिकटाक्षः परस्परमघलोकमाना अवतिष्ठन्ति यथा नूनं परस्परं सौभाग्यासहनतस्तिर्यग्वलिताक्षिकटाक्षः परस्परं खिद्यन्ति इवेति, 'पुढविपरिणामाओ' इति पृथिवीपरिणामरूपाः शाश्वतभावमु. पगता विमानवत् 'चंदाणणाओ' इति चन्द्र इवाननं-मुखं यासां तास्तथा 'चंदविलासिणीओ' इति चन्द्रवत् मनोहरं विलसन्तीत्येवंशीलाश्चन्द्रविलासिन्यः 'चंदद्धसमनिडालाओ' इति चन्द्रार्धसमम्-अष्टमीचन्द्रसमान ललाटं यासां तास्तथा 'चंदाहियसोमदंसणाओ' इति चन्द्रादपि अधिकं सोम-सुभगकान्तिमत् दर्शनम्-आकारो यासां तास्तथा उल्का इव उद्योतमानाः 'विजुघणमरिचिसूरदिपंततेयहिययरसधिगासाओ' इति विद्युतो ये घना-बहलतरा मरीचयस्तेभ्यो यक्ष सूर्यस्य दीप्यमानं दीप्तं-तेजस्तस्मादपि अधिकतरः सन्निकाशः प्रकाशो यासांतास्तथा, 'सिंगारागारचारुदेसाओ पासाइयाओ परिसणिजाओ पडिरूवाओ अभिरूवामो चिटुंति' इति प्रारबत् ॥ तेसिणं दाराषं उभओ पासे दुहओ मिसीहियाए सोलस 2 जालकडगपरिवाडीओ पण्णत्ता । ते गं जालकर्3अगा सम्बरयणामया अच्छा जाव प्द्दिरूवा। तेसिणं दारामं उमओ पासे दुहओ निसीहियाप सोलसर घंटारिकाडीओ pmpttaa। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #142 -------------------------------------------------------------------------- ________________ नासिणं घंटाणं इमेयारवे वणवासे पण्णत्ने, तंजहा-जंबूणयामईओ घंटाओ वयरामयाओलालाओ नानामणिमया घंटापासा तवणिजामैयाओ संखलाओ रययामयाओ र्ज्जूओ|ताओन्न्ण् घंटाओ ओहस्सराओ मेहस्सराओ सीहस्सराओ दुंदुहिस्सराओ कुंचस्सराओणंदिस्सराओणंदिघोसाओ मंजुस्सराओ मंजुघोसाओ सुस्सराओ सुरसरणिग्घोसाओ उरालेणं मणुन्नेणं मणहरेणं कण्णमपनिव्वुइकरेणं सद्देणं ते पएसे सम्बओ समंता आपूरेमाणीओ 2 जाव चिट्ठति । तेसि णं दाराणं उभओ पासे दुहओ णिसीहियाए सोलस 2 वणमालापरिवाडीओ प्न्न्न्न्त्ताओ। ताओ णं वणमालाओ नानामणिमयदुमलयकिसलयपल्लवसमाउलाओ छप्पयपरिभुज्जमाणा सोहंतसस्सिरीयाओ पासाईयाओ 4 / तेसि णं दाराणं उभओ पासे दुहओ णिसीहियाए सोलस 2 पगंठगा पण्णत्ता । ते णं पगंठगा अडाइज्जाई जोयणसयाइं आयामविक्खंभेणं पणवीसं जोयणसयं बाहल्लेणं सबवयरामया अच्छा जाव पडिरूवा । तेसि णं पगंठगाणं उवरि पत्तेयं 2 पासायवडेंसगा पण्णत्ता । ते णं पासायवडेंसगा अडाइज्जाई जोयणसयाई उई उच्चतेणं पणवीसं जोयणसयं विक्खंभेणं अब्भुग्गयमूसियपहसिया इव विविहमणिरयणभत्तिचित्ता वाउद्ध्यविजय. वेजयंतपडागछत्ताइछत्तकलिया तुंगा गगणयलपणुलिहंतसिहरा जालंतरयणपंजरुम्मिलियब्च मणिकणमथूभियामा वियसियसयवत्तपोडरीया तिलगरयणद्धचंदचिहा नानामणिहामालंकिया अतो बहिं च सम्हा तवणिज्जवालयापत्थडा सुहकासा sasti Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #143 -------------------------------------------------------------------------- ________________ रीयरूवा पासाईया दरिसणिज्जा जाव दामा उवरि पगंठगाणं झया छत्ताइछत्ता । तेसि णं दाराणं उमओ पासे सोलस 2 तोरणा पण्णता, नानामणिमया नानामणिमएसु खंभेसु उवणिविट्ठसनिविट्ठा जाव पौपहत्थगा । तेसि णं तोरणाणं पुरओ दोदो सालभंजियाओ पन्नत्ताओ, जहा हेटा तहेव तेसि णं तोरणाणं पुरओ नागदंता पण्णत्ता जहा हेहा जाव दामा । तेसि णं तोरणाणं पुरओ दो दो हयसंघाडा गयसंघाडा नरसं. घाडा किनरसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधवसंघाडा उसमसंघाडा सबरयणामया अच्छा जाव पडिरूवा, एवं वीही पंतीओ मिहणाई । तेसिणं तोरणाणं परओ दो दो पउमलयाओ जाव सामलयाओ णिचं कुसुमियाओ सव्वरयणामया अच्छा जाव पडिरूवाओ । तेसि गं तोरणाणं पुरओ दो दो अक्खय(दिसा )सोवत्थिया पण्णत्ता सबरयणामया अच्छा जाव पडिरूवा । तेसि गं तोरणाणं पुरओ दो दो चंदणकलसा प्न्न्न्न्त्ता। ते णं चंदणकलसा वरकमलपैहाणा तदेव । तेसि णं तोरणाणं पुरओ दो दो भिंगारा पण्णत्ता, ते णं भिंगारा वरकमलपैहाणा जाव महया मत्तगयमुहागीसमाणा पण्णत्ता समणाउसो । तेसि णं तोरणाणं पुरओ दो दो आयंसा पण्णत्ता । तेसि णं आयंसाणं इमेयारूवे वण्णावासे पण्णत्ते, तंजहा-तवणिज्जमया पगंठगा वेरुलियमया सुरया वैरामया दोवारंगा नानामणिमया मंडला अणुग्घसियनिम्मलाए छयाए समणुबद्धा चंदमंडलपडिणिगासा महया अद्धकायसमाणा पण्णत्ता समणाउसो । तेसि णं तोरणाणे purao do Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #144 -------------------------------------------------------------------------- ________________ 141 I do वरनाभयाला पण्णत्ता अच्छतिच्छडियसालितंदुलणहसंदिट्ठपडिपुण्णा इंव चिट्ठति सव्वजंबूणयमया जाव पडिरूवा महया महया रहचक्कवालसमाणा पण्णत्ता समणाउसो । तेसि णं तोरणाणं पुरओ दो दो पाईओ, ताओ णं पाईओ अच्छोदगपरिहत्थाओ नानामणिपंचवण्णस्स फलहरियगस्स बहुपडि - पुष्णाओ विवचिति सव्वरयणामईओ अच्छा जाव पडिरूबाओ महया महया गोकलिंजरचक्कसमाणीओ पण्णत्ताओ समगाउसो । तेसि णं तोरणाणं पुरओ दो दो सुपरट्ठा पण्णत्ता नानाविरिस्विरइया व चिद्वंति सव्वरयणामया अच्छा जाव पडिरूवा । तेसि णं तोरणाणं पुरओ दो दो मणगुलियाओ पण्णत्ताओ । तासि णं मणगुलियासु बहवे सुवण्णरुष्पमया फलगा पण्णत्ता । तेसुणं सुवण्णरुपमएसु फलगेसु बहवे वयरामया नागदंतया पण्णत्ता, तेसु णं वयरामएसु नागदंत एसु बहवे वयरामया सिक्कगा पण्णत्ता । तेसु णं वयरामएसु सिक्कगेसु किमुत्तसिकग वच्छिया नीलमुत्तसिकगवच्छिया लोहियमुत्तसिकगवच्छिया हालिदसुत्त सिक्कग वच्छिया सुकिल सुत्त सिकगबच्छिया बहवे वायकरगा पन्नत्ता सव्वे वेरुलियमया अच्छा जाव पडिख्वा । तेसि णं तोरणाणं पुरओ दो दो चित्ता रयणकरंडगा पण्णत्ता । से जहाणामए रन्नो चाउरंत चक्क हिस्स चित्ते रयणकरंडए वेरुलियमणिफलिह पडलपच्चोयडे साए पहाए ते पसे सव्वओ समंता ओभासइ उज्जोवेइ तबै भासइ एवमेव तेवि चित्ता रयणकरंडगा साए पभाए ते पएसे सव्वओ समंता ओभासंति उज्जोवेंति तवंति पगासंति । तेसि णं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #145 -------------------------------------------------------------------------- ________________ 142 तोरणानं पुरओ दो दो हथकंठा गयकंठा नरकंठा किन्नरकंठा किंपुरिसकंठा महोरगकंठा गंधव्त्रकंठगां उसभकंठा सव्ववयरामया अच्छा जाव पडिरूवा । तेसु णं हयकंठपसु जाव उसभकंठएस दो दो पुप्फचंगेरीओ (मल्लचंगेरीओ) चुण्णचंगेरीआ (गंधचंगेरीओ) वत्थचंगेरीओ आभरणचंगेरीओ सिद्धत्थचंगेरीओ लोमहत्थचंगेरीओ पण्णत्ताओ सव्वरयणामयाओं अच्छाओ जाव पडिरूवाओ । तासु णं पुष्पचंगेरीआसु जाव लोमहत्थचंगेरी दो दो पुप्फपडलगाई जाव लोमहत्थपडलगाई सव्वरयणामयाईं अच्छाई जाव पडिख्वाइं । तेसि णं तोर - गाणं पुरओ दो दो सीहासणा पण्णत्ता । तेसि णं सीहासणाणं वण्णओ जाव दामा । तेसि णं तोरणाणं पुरओ दो दो रुप्पमया छत्ता पण्णत्ता । ते णं छत्ता वेरुलियविमलदंडा जंबूणयकण्णिया वैरसंधी मुत्ताजालपरिगया अट्ठसहस्सवर कंचणसलागा दद्दरमलयसुगंधी सव्वौयसुरभी सीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा । तेसि णं तोरणाणं पुरओ दो दो चामराओ पण्णत्ताओ । ताओ णं चामराओ (चंदप्पभवेरुलियवरनानामणिरयणख चियचित्तदण्डाओ) नानामणिकणगरयण विमलमहरिहतवणिज्जुज्जलं विचित्तदंडाओ वल्लियाओ संखंककुंददगरयामयमहियफेणपुंजसन्निगासाओ सुहुमरययदीहवालाओ सव्वरयणामयाओ अच्छाओ जाव पडिरूवाओं । तेसि णं तोरणाणं पुरआ दो दो तेल्लसमुरगा कोटसमुग्गा पत्तसमुग्गा चोयगसमुग्गा तगरसमुग्गा एलासमुग्गा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #146 -------------------------------------------------------------------------- ________________ 143 हरियालसमुग्गा हिंगुल से मुग्गा मणोसिलासमुग्गा अंजणसमुग्गा सव्वरयणामया अच्छा जाव पडिरूवा ॥ sU0 28 ॥ 'तेसि ण' मित्यादि तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैषेधिकीभावेन या द्विधा नैषेधिकी तस्यां षोडश षोडश जालकटकाः प्रतप्ताः, जालकटको जालककीर्णो रम्यसंस्थानः प्रदेशविशेषः ते च जालकटकाः 'सव्वरयणामया अच्छा सण्हा जाव पडिरुवा' इति प्राग्वत् । 'तेसि ण' मित्यादि तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोद्विधातो नैषेधिक्यां षोडश घण्टापरिपाटयः प्रज्ञप्ताः, तासां च घण्टानामयमेतद्रूपो वर्णावासो - वर्णक निवेशः प्रज्ञप्तः, तद्यथा - जम्बूनदमय्यो घण्टो वज्रमय्यो लालाः नानामणिमया घण्टापावः तपनीयमय्यः शृङ्खला यासु ता अवलम्बितास्तिष्ठन्ति रजतमय्यो रज्जवः 'ताओ णं घण्टाओ' इत्यादि, ताश्च घण्टा ओघेन प्रवाहेण स्वरो यासां ता ओघस्वरा मेघस्येवातिदीर्घः स्वरो यासां ता मेघस्वराः हंसस्येव मधुरः स्वरो यासां ता हंसस्वराः, एवं क्रौञ्चस्वराः सिंहस्येव च प्रभूतदेशव्यापी स्वरो यासां ताः सिंहस्वराः एवं दुन्दुभिस्वरा द्वादशविधतूर्यसङ्घातो नन्दिः नन्दिस्वराः नन्दिवत् घोषो-हादो यासां ता नन्दिघोषाः मञ्जू:प्रियः स्वरो यासां ता मञ्जुस्वरा, एवं मञ्जुघोषाः, किं बहुना ? सुस्वराः सुस्वरघोषाः, 'उरालेण' मित्यादि प्राग्वत् ॥ 'तेसि ण' मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोः द्विधातो नैषेधिक्यां षोडश 2 वनमालापरिपाटयः प्रज्ञप्ताः, ताश्च वनमाला नानाद्रुमाणां नानालतानां च यानि किसलयानि ये च पल्लवास्तैः समाकुलाः - सम्मिश्राः ' छप्पयपरिभुजमाणा सोभन्तसस्सिरीया' इति षट्पदैः परिभुज्यमानाः सत्यः शोभ मानाः षट्पदपरिभुज्यमानशोभमानाः अत एव सश्रीकाः 'पा साईया' इत्यादि पदचतुष्टयं प्राग्वत् ॥ 'तेसि णं दाराण' mi. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #147 -------------------------------------------------------------------------- ________________ 154 त्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्वयोरेकैकनषेधिकीमा. धेन या द्विधा नैषेधिको तस्यां षोडश 2 प्रकण्ठकाः प्रवताः, प्रकण्ठको नाम पीठविशेषः, आह च जोवाभिगममूलटीकाकार:-'प्रकण्ठौ पीठविशेषाऽविति, ते च प्रकण्ठकाः प्रत्येकमर्धतृतीयानि योजनशतान्यायामविष्कम्भाभ्यां पञ्चविंशं-पञ्चवि. शत्यधिक योजनशतं 'बाहल्येन' पिण्डमावेन. 'सव्ववयरामया' इति सर्वात्मना ते प्रकण्ठकाः वज्रमया-वज्ररत्नमयाः, 'अच्छा सहा' इत्यादि विशेषणजातं प्राग्वत्, 'तेसि णं पगंठगाण' मित्यादि, तेषां प्रकण्ठकानां उपरि प्रत्येकं प्रत्येकं-इह एकं प्रति प्रत्येकमित्याभिमुख्ये वर्तमानः प्रतिशब्दः समस्यते, ततो वोप्साविवक्षायां द्विर्वचनं, प्रासादावतंसकाः प्रज्ञप्ताः, प्रासादावतंसका नाम प्रासादविशेषाः, उक्तं च जीवाभिगममूलटी. कायां-"प्रासादावतंसकौ-prAsAdavizeSA"viti, ते च प्रासादा. वतंसका अर्धतृतीयानि योजनशतानि ऊर्ध्वम् उच्चस्त्वेन पञ्चविशं योजनशतं विष्कम्मेन, अभुग्गयमूसिम्पहसियाविव' अभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गता उत्सृताः-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा नया सिता इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव ते अभ्युद्गता निरालम्बाः तिष्ठन्तीति भावः, 'विविहमणिरयणभत्तिचित्ता' विविधा-अनेकप्रकारा ये मणयः-चन्द्रकान्तादयो यानि च रत्नानि-कर्केतनादोनि तेषां भक्तिभिः-विच्छित्तिविशेषश्चित्रा-नानारूपाः आश्चर्यवन्तो वा नानाविधमणिरत्नभक्तिचित्राः, 'वाउद्भ्यः विजयवेजयंतीपडागछत्ताइछत्तकलिया' वातोता-वायुकम्पिता विजयः-अभ्युदयस्तस्चिका वैजयन्त्यभिधाना याः पताका विजया इति वैजयन्तीनां पार्श्वकणिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः, पताकास्ता एव विजयवजिता छत्रातिच्छत्राणि-उपर्युपरिस्थितान्यातपत्राणि तैः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #148 -------------------------------------------------------------------------- ________________ कलिता वातोद्धतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलिताः, तुङ्गा-उच्चा उच्चैस्त्वेनार्धतृतीययोजनशतप्रमाणत्वात् अत एव 'गगनतलमणुलिहंतसिहरा' इति गगनतलं-अम्बरतलम् अनु. लिखन्ति-अभिलवयन्ति शिखराणि येषां ते तथा, जालानि जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात् , तथा पञ्जरात् उन्मीलिता इव-बहिष्कृता इव पञ्जरोन्मीलिता इव, यथा किल किमपि वस्तु पञ्जरात्-वंशादिमयाच्छादनविशेषात् बहिष्कृतमत्यन्तमा विनष्टच्छायत्वात् शोभते एवं तेऽपि प्रासादावतंसका इति भावः, तथा मणिकनकानि- मणिकनकमय्यः स्तूपिका:-शिख. राणि येषां ते मणिकनकस्तूपिकाः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकरत्नानि-भित्त्यादिषु पुण्डविशेषा अर्धचन्द्राश्च द्वारादिषु तैश्चित्राः- तथा नानारूपा आश्चर्यभूता वा विकसितशतपत्रपुण्डरीकतिलकरत्नार्धचन्द्रचित्राः, तथा नाना-अनेकरूपाणि यानि मणिदामानि-मणिमयपुष्पमालास्तैरलङ्कृतानि-शोभिः तानि नानामणिदामालकृतानि तथा अन्तर्बहिश्च श्लक्ष्णामसृणाः, तथा तपनीयं-सुवर्णविशेषस्तन्मय्या वालुकायाः प्रस्तटः-प्रस्तारो येषु ते तपनीयवालुकाप्रस्तटाः 'सुहफासा सस्सिरीयरूवा पासाईया' इत्यादि प्राग्वत्तेषां च प्रासादावतं. सकानामन्तभूमिवर्णनमुपर्युल्लोकवर्णनं सिंहासनवर्णनमुपरि विजयदृष्यवर्णनं वज्राङ्कुशवर्णनं मुक्तादामवर्णनं च यथा प्राक् यानविमाने भावितं तथा भावनीयम् । 'तेसिं ण 'मित्यादि, तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकीभावेन या द्विधा नैषेधिकी तस्यां षाडेश षोडश तोरणानि प्रज्ञप्तानि, तानि च तोरणानि नानामणिमयानीत्यादि तोरणवर्णनं यान Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #149 -------------------------------------------------------------------------- ________________ 146 " eka विमानमिव निरवशेषं भावनीयं, ' तेसि णं तोरणाणं पुरओ' इत्यादि, तेषां तोरणानां पुरतः प्रत्येकं द्वे द्वे शालभञ्जिके, शालभञ्जिकावर्णनं प्राग्वत्, ' तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ नागदन्तकौ प्रशप्तौ तेषां च नागदन्तकानां वर्णनं यथाधस्तादनन्तरमुक्तं तथा वक्तव्यं, नवरमत्रोपरि नागदन्तका न वक्तव्या अभावात्, ' तेसि ण 'मित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ हयसङ्घाटो, सङ्घाटशब्दो युग्मवाची यथा साधुसङ्घाट इत्यत्र ततो द्वे द्वे हययुग्मे इत्यर्थः, एवं गजनर किन्नर किंपुरुष महोरगगन्धर्ववृषभसङ्घाटा अपि वाच्याः, एते च कथम्भूताः ? इत्याह- ' सव्वरयणा मया अच्छा सहा इत्यादि प्राग्वत्, यथा चामीषां हयादीनामष्टानां सङ्घाटा उक्तास्तथा पङ्कयोऽपि वीथयोऽपि मिथुनकानि च वाच्यानि, तत्र सङ्घाटाः - समानलिङ्गयुग्मरूपा पुष्पावकीर्णकाश्च दिव्यवस्थिताः श्रेणिः - पङ्क्तिरुभयोः पार्श्वयोरेकैक श्रेणिभावेन यत् श्रेणिद्वयं सा वीथिः स्त्रीपुरुषयुग्मं मिथुनकं ' तेसि ण मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे पद्मलते यावत्करणात् द्वे द्वे नागलते द्वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वे द्वे चूतलते द्वे द्वे वासन्तीलते द्वे द्वे कुन्दलते द्वे द्वे अतिमुक्तलते इति परिगृह्यते, द्वे द्वे श्यामलते, ताश्च कथम्भूता इत्याह' णिच्चं कुसुमियाओ' इत्यादि यावत्करणात् 'निच्चं मौलियाओ निच्चं लवैयाओ निचं थवैयाओ निचं गुच्छियाओ निच्च जमलियाओ निचं जुयलियाओ निचं विनमियाओ निश् पणमियाओ निचं सुविभत्तपिण्डमञ्जरिवर्डिसगधराओ निचं कुसुमियमौलियलवैयथवैयगुलैयगोच्छियविणमियपणमियसुविभत्तपडिमञ्जरित्र डिसगधरीओ' इति परिगृह्यते, अस्य व्याख्यानं प्राग्वत्, पुनः कथम्भूता इत्याह-' सव्वरयणामया जाव पडिरूवा ' इति, अत्रापि यावत्करणात् 'अच्छा सण्हा ' , Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com , Page #150 -------------------------------------------------------------------------- ________________ 147 इत्यादिविशेषणसमूहपरिग्रहः, स च प्राग्वद्भावनीयः, 'तेसि Na'mityAdi, तेषां तोरणानां पुरतः प्रत्येकं द्वौ द्वौ दिक्सौवस्तिकौ-दिक्प्रोक्षको ते च सर्वे जाम्बूनदमयाः, क्वचित्पाठः 'सव्वरयणामया अच्छा 'इत्यादि, प्राग्वत् 'तेसि ण 'मित्यादि द्वौ द्वौ चन्दनकलशौ प्रज्ञप्तौ, वर्णकः चन्दनकलशानां 'वर. कमलपइट्ठाणा' इत्यादिरूपः सर्वः प्राक्तनो वक्तव्यः, 'तेसि Na'mityAdi द्वौ द्वौ भृङ्गारो, तेषामपि कलशानामिव वर्णको वक्तव्यो, नवरं पर्यन्ते ' महयामत्तगयमहामुहागीसमाणा पन्नत्ता समणाउसो!' इति वक्तव्यं 'मत्तगयमहामुहागीसमाणा' इति मत्तो यो गजस्तस्य महत्-अतिविशालं यत् मुखं तस्याकृतिः-आकारस्तत्समानाः-तत्सदृशाः प्रज्ञप्ताः, 'तेसि ण' मित्यादि तेषां तोरणानां पुरतो द्वौ द्वावादर्शको प्रज्ञप्तौ, तेषां चादर्शकानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा तपनीयमयाः प्रकण्ठकाः-पीठविशेषा, अङ्कमयानि-अङ्करत्नमयानि मंडलानि यत्र प्रतिबिंबसम्भूतिः 'अणोग्धसियनिम्मलाए' इति अवघर्षणमवधर्षितं भावे क्तप्रत्ययः तस्य निर्मलता अवघर्षितनिर्मलता भूत्यादिना निर्मार्जनमित्यर्थः अवधर्षितस्याभावोऽनवघर्षिता तेन निर्मला अनवघर्षितनिर्मला अनवर्षितनिर्मलया छायया समनुबद्धा-युक्ताः 'चन्दमण्डलपडिनिकासा' इति चन्द्रमण्डलसदृशाः 'महया महया' अतिशयेन महान्तोऽर्धकायसमानाः-कायाप्रमाणाः प्रज्ञप्ता हे श्रमण हे आयुष्मन् ! 'तेसि ण 'मित्यादि तेषां तोरणानां पुरतो वे वे वज्रनाभे-वज्रमयो नाभिर्ययोस्ते वज्रनामे स्थाले प्रज्ञप्ते तानि चस्थालानि तिष्ठन्ति, 'अच्छत्तिच्छडियतंदुलनहसंदट्टपडिपुण्णा इव चिटुंति' 'अच्छा' निर्मलाः शुद्धाः स्फटिकवत् त्रिच्छटिताः-त्रीन् वारान् छटिताः अत एव 'नखसन्दष्टाः' नखाःनखिकाः सन्दष्टा मुशलादिभिः छटिता येषां ते तथा sukhAdiShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #151 -------------------------------------------------------------------------- ________________ 148 दर्शनात् क्तान्तस्य परनिपातः अच्छस्त्रिच्छटितैः शालितण्डलैर्नखसन्दष्टैः परिपूर्णाः, पृथ्वीपरिणामरूपाणि तानि तथा केवलमेवमाकाराणीत्युपमा, तथा चाह-सव्वजम्बूणयमया' सर्वात्मना जम्बूनदमयानि 'अच्छा सण्हा' इत्यादि प्राग्वत् "महया महया' इति अतिशयेन महान्ति रथचक्रसमानानि प्रज्ञप्तानि हे श्रमण ! हे आयुष्मन् ! 'तेसि 'मित्यादि तेषां तोरणानां पुरतो द्वे द्वे 'पाईओ' इति पायौ प्रक्षप्ते, ताश्च पाध्यः 'सच्छोदगपडिहत्थाओ' इति स्वच्छपानीय. परिपूर्णाः 'नाणाविहस्स फलहरियस्स बहुपडिपुण्णाविवे' ति अत्र षष्ठी तृतीयार्थे ' बहु पडिपुण्णे ति चैकवचनं प्राकृतत्वात् , नानाविधैः फलहरितैर्हरितफलेबहु-प्रभूतं प्रतिपूर्णा इव तिष्ठन्ति न खलु तानि फलानि किं तु तथारूपाः शाश्वतभावमुपागताः पृथ्वीपरिणामास्ततः उपमानमिति, 'सव्वरयणामईओ' इत्यादि प्राग्वत्, 'महये ऽति अतिशयेन महत्यो गोकलिञ्जगचक्रसमानाः प्रज्ञताः हे श्रमण हे आयुष्मन् ! 'तेसि ण 'मित्यादि तेषां तोरणानां पुरतो द्वौ सुप्रतिष्टको-आधारविशेषौ प्रज्ञप्ती, ते च सुप्रतिष्ठकाः सुसौषधिप्रतिपूर्णा नानाविधः पञ्चवर्णैः प्रसा. धनभाण्डैश्च बहुपरिपूर्णा इव तिष्टन्ति, उपमाभावना प्राग्वत् , 'सबरयणामइओ' इत्यादि तथैव, ' तेसि ण' मित्यादि तेषां तोरणानां पुरतो द्वे द्वे मनोगुलिका नाम पीठिका, उक्तं च जीवाभिगममूलटीकायां-" मनोगुलिका नाम पीठिके "ति, ताश्च मनोगुलिकाः सर्वात्मना वैडूर्यमय्यः 'अच्छा' इत्यादि प्राग्वत् । तासु णं मणोगुलियासु बहवे' इत्यादि तासु मनोगुलिकासु सुवर्णमयानि रूप्यमयानि च फलकानि प्रज्ञप्तानि, तेषु सुवर्णरूप्यमयेषु फलकेषु बहवो वज्रमया नागदन्तकाःअङ्कुटकाः [ सिवकेषु] तेषु च नागदन्तकेषु बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि, तेषु च रजतमयेषु बहवो vAtakarakAShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #152 -------------------------------------------------------------------------- ________________ . 149 जलशून्याः करकाः प्रज्ञप्ताः, तद्यथा-' किण्हसुत्ते ऽत्यादि गवच्छंआच्छादनं गवच्छा सञ्जाता एष्विति गवच्छिकाः (ताः) कृष्णसूत्रैः- कृष्णसूत्रमयैर्गवच्छिकै (तै) रिति गम्यते, सिक्ककेषु गवच्छिताः कृष्णसूत्रसिक्कगगवच्छिता एवं नीलसूत्र सिक्कगगवच्छिता इत्याद्यपि भावनीयं, ते च वातकरकाः सर्वात्मना वैडूर्यमया 'अच्छा' इत्यादि प्राग्वत् । ' तेसि ण ' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ चित्रौ आश्चर्यभूतौ रत्नकरण्डकौ प्रज्ञप्तौ ' से जहानामए ' इत्यादि, स यथा नाम राज्ञश्चतुरन्तचक्रवर्तिनः - चतुषु पूर्वापरदक्षिणोत्तररूपेषु अन्तेषु - पृथिवीपर्यन्तेषु चक्रेण वर्तितुं शीलं यस्य तस्यैव चित्रः - आश्चर्यभूतो नानामणिमयत्वेन नानावर्णो वा ' वेरुलियनानामणिफलियपडलपञ्चोपडे ' इति बाहुल्येन वैडूर्यमणिमयः 'फलिहपडलपञ्चोयडे' इति स्फटिकपटलावच्छादितः 'साए पभाए ' इत्यादि स यथा राज्ञश्चतुरन्तचक्रवर्तिनः प्रत्यासन्नान् प्रदेशान् सर्वतः सर्वासु दिक्षु समन्ततः - सामस्त्येन अवभासयति एतदेव पर्यायत्रयेण व्याचष्टे - उद्योतयति तापयति प्रभासयति 'एवमेवे ऽत्यादि सुगमं ' तेसि णं तोरणाण 'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ हयकण्ठप्रमाणौ रत्नविशेषौ एवं गजनरकिन्नरकिंपुरुषमहोरगगन्धर्व वृषभकण्ठा अपि वाच्याः, उक्तं च जीवाभिगममूल टीकाकारेण - " हथकण्ठौ - हयकण्ठप्रमाणौ रत्नविशेषौ एवं सर्वेऽपि कण्ठा वाच्या " इति, तथा चाह' सव्वरयणामया' इति सर्वे रत्नमया - रत्नविशेषरूपा 'अच्छा' इत्यादि प्राग्वत् । ' तेसि ण ' मित्यादि तेषां तोरणानां पुरतो द्वौ द्वौ पुष्पच प्रज्ञते एवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थकलोमहस्तकचङ्गेर्योऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वारमना रत्नमया 'अच्छा 'इत्यादि प्राग्वत्, एवं पुष्पादीनामष्टानां पटलकान्यपि द्विद्विसङ्ख्याकानि वाच्यानि, ' तेसि णं tora Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #153 -------------------------------------------------------------------------- ________________ . 150 मङ्गलानां भक्त्या मंगलभत्तिय सुरभिः शीतला सुगन्ध णाण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे सिंहासने प्रशते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यः, 'तेसि ण 'मित्यादि, तेषां तोरणानां पुरतो वे द्वे छत्रे रूप्यमये प्रहते, तानि च छत्राणि वैडूर्यरत्नमयविमलदण्डानि जाम्बूनद. कर्णिकानि वज्रसन्धीनि-वज्ररत्नापूरितदण्डशलाकासन्धीनि मुक्ताजालपरिगतानि अष्टौ सहस्राणि-अष्टसहस्रसङ्ख या वर. काञ्चनशलाका-वरकाञ्चनमय्यः शलाका येषु तानि, तथा 'दहरमलयसुगंधिसम्वौयसुरभिसीयलच्छाया' इति दर्दरःचीवरावनद्ध-कुण्डिकादिभाजनमुख तेन गालितास्तत्र पक्वा वा ये मलय इति-मलयोद्भवं श्रीखण्डं तत्सम्बधिनः सुगन्धा ये गन्धवासास्तद्वत् सर्वेषु ऋतुषु सुरभिः शीतला च छाया येषां तानि तथा, 'मंगलभत्तिचित्ता' अष्टानां स्वस्तिकादीनां मङ्गलानां भक्त्या-विच्छित्त्या चित्रम्-आलेखो येषां तानि तथा 'चंदागारोवमा' चन्द्राकार:-चन्द्राकृतिः सा उपमा येषां तानि तथा, चन्द्रमण्डलवत् वृत्तानीति भावः, 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे चामरे प्रज्ञप्ते, तानि च चामराणि 'चंदप्पभवेरुलियवयरनाणामणिरयणखचियचित्तदंडाओ' इति चन्द्रप्रभ:-चन्द्रकान्तो वज्र वैडूर्य च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचिंतानि येषु ते तथा एवंरूपाश्चित्रा-नानाकारा दण्डा येषां चामराणां तानि तथा, 'सुहुमरययदीहवालाओ' इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा, 'संखंककुंददगरयामयमहिय. फेणपुंजसन्निकासाओ' इति 'शङ्खः' प्रतीतः अङ्को-रत्नविशेषः 'कुंदे ऽति कुन्दपुष्पं दकरज-उदककणाः अमृतमथितफेनपुञ्जःक्षीरोदजलमथनसमुत्थः फेनपुञ्जस्तेषामिव सन्निकाशः-प्रभा येषां तानि तथा, 'अच्छा' इत्यादि प्राग्वत् । 'तेसि णं तारणाण' मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ tailaShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #154 -------------------------------------------------------------------------- ________________ samudko-सुगन्धितैलाधारविशेषौ, उक्तं च जीवाभिगममूलटीकाकारेण-"तैलसमुद्को-सुगन्धितैलाधारौ" एवं कोष्ठादिसमुद्का अपि वाच्याः, अत्र सङ्ग्रहणिगाथा-तिल्ले कोह समुग्गे पत्ते चोए य तगर एला य । हरियाले हिंगुलए मणोसिला अंजणसमुग्गा ॥ 1 ॥ 'सव्वरयणामया' इति एते सर्वेऽपि सर्वात्मना रत्नमया 'अच्छा' इत्यादि प्राग्वत् । सूरियाभे णं विमाणे एगमेगे दारे अट्ठसयं चक्कज्झयाणं अट्ठसयं मिगज्झयाणं गरुडज्झयाणं छत्तज्झयाणं पिच्छज्झयाणं सौणिज्झयाणं सीहज्झयाणं उसभज्झयाणं अट्ठसयं सेयाणं चउविसाणाणं नागवरकेऊणं एवमेव सपुवावरेणं । सूरियामे विमाणे एगमेगे दारे असीयं केउसहस्सं भवईइमक्खायं । सरियाभे विमाणे पण्णढेइ पण्णहि~ भोमा पण्णत्ता । तेसि णं भोमाणं भूमिभागा उल्लोया य भाणियव्या । तेसि णं भोमाणं च बहुपज्झदेसभागे पत्तेयं पत्तेयं सीहासणे; सीहासणवण्णओ सपरिवारो, अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा प्न्न्न्न्त्ता। तेसिणं दाराणं उत्तमागारा सोलसविहेहिं रयणेहिं उपसोभिया, तंजहा-रयणेहिं जाब रिटेहिं । तेसि णं दाराणं उप्पि अट्ठमंगलगा सझया जाव छत्ताइच्छत्ता । एवमेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवंतीतिमक्खायं, असोगवणे सत्तिवणे चंपगवणे चूयगवणे । सूरियाभस्स वि. माणस्स चउदिसि पंच जोयणसयाई अबाहाए चत्तारि वणसंडा पण्णत्ता, तंजहा-पुरस्थिमेणं असोगवणे दाहिणेणं सत्तवण्णवणे पञ्चत्थिमेणं चंपगवणे उत्तरेणं चूयगवणे । ते णं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #155 -------------------------------------------------------------------------- ________________ 152 वणसंडा साइरेगाई अद्धतेरस जोयणसयसहस्साई आयामेणं पंच जोयणसयाई विक्खंभेणं पत्तेयं पत्तेयं पागारपरिक्खित्ता किण्हा किण्होभासा वणसंडवण्णओ ॥ sU0 29 ॥ 'सूरियामे णं विमाणे एगमेगे दारे अट्ठसयं चकज्झयाण' मित्यादि, तस्मिन् सूर्यामे विमाने एकैकस्मिन् द्वारे अष्टाधिकं शतं चक्रध्वजानां-चक्रलेखरूपचिह्नोपेतानां ध्वजानामेवं मृगगरुडरुद्धछत्रपिच्छशकुनिसिंहवृषभचतुर्दन्तहस्तिध्वजानामपि प्रत्येकमष्टशतमष्टशतं वक्तव्यं 'एवमेव सपुवावरेण' एवमेवानेनैव प्रकारेण सपूर्वापरेण-सह पूर्वैः अपरैश्च वर्तते इति सपूर्वापरं-सङ्ख्यानं तेन सूर्याभे विमाने एकैकस्मिन् द्वारे अशीतमशीतं-अशोत्यधिकं 2 केतुसहस्रं भवतीत्याख्यातं मया अन्यैश्च तीर्थकृद्भिः, 'तेसि ण' मित्यादि, तेषां द्वाराणां संब न्धीनि प्रत्येक पश्चषष्टिः 2 भौमानि-विशिष्टानि स्थानानि प्रज्ञप्तानि, तेषां च भौमानां भूमिभागा उल्लोकाश्च यानविमानवद्वक्तव्याः, तेषां च भौमानां बहुमध्यदेशभागे यानि त्रयस्त्रिंशत्तमानि भौमानि तेषां बहुमध्यदेशभागे प्रत्येकं प्रत्येक सूर्याभदेवयोग्यं सिंहासनं तेषां च सिंहासनानां वर्णकोऽपरोत्तरोत्तरपूर्वादिषु सामानिकादिदेवयोग्यानि भद्रासनानि च क्रमेण यानविमानवद्वक्तव्यानि शेषेषु च भौमेषु प्रत्येकमेकैकं सिंहासनं परिवाररहितं । 'तेसि ण मित्यादि, तेषां द्वाराणां उत्तमा आकारा-उपरितना आकारा उत्तरंगादिरूपाः कचित् 'उपरिमागारा' इत्येव पाठः, षोडशविधै रत्नरुपशोभितास्तद्यथा-'रयणेहिं जाव रिटेहि' इति रत्नैः-सामान्यतः कर्केतनादिभिर्यावत्करणात् वज्रः 2 वैडूर्यः लोहिताः 4 मसारगल्लैः 5 हंसगर्भः 6 पुलकः 7 सौगन्धिकैः 8 ज्योतीरसैः 9 अङ्कः 10 अञ्जनैः 11 रजतैः 12 अञ्जनपुलकैः 13 जात Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #156 -------------------------------------------------------------------------- ________________ 153 रूपैः 14 स्फटिकैरिति परिग्रहः 15 षोडशे रिहैः 16 'तेसि ण' मित्यादि तेषां द्वाराणां प्रत्येकमुपरि अष्टौ अष्टौ स्वस्तिकादीनि मङ्गलकानि इत्यादि यानविमानतोरणवत्तावद्वाच्यं यावद् बहवः सहस्रपत्रहस्तका इति, अत ऊर्ध्वं केषुचित् पुस्तकान्तरेष्वेवं पाठः 'एवमेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवतीति मक्खाय' मिति सुगमं 'सूरियास्स ण' मित्यादि सूरियाभस्स विमानस्य चतुर्दिशं चतस्रो दिशः समाहृताश्चतुर्दिक् तस्मिन् चतुर्दिशि चतसृषु दिक्षु पञ्च पञ्च योजनशतानि 'अबाहाए' इति बाधनं बाधा आकमणमित्यर्थः न बाधा अबाधा - अनाक्रमणं तस्यामबाधायां कृवेति गम्यते, अपान्तरालं मुक्त्वक्तेति भावः, चत्वारो वनखण्डाः प्रज्ञप्ताः, अनेकजातीयानामुत्तमानां महीरुहाणां समूहो वनखण्डः, उक्तञ्च जीवाभिगमचूर्णो 'अणेगजाईहिं उत्तमेहिं रुक्खेहिं वणसंडे' इति, 'तद्यथे' त्यादिना तानेव वनखण्डान् नामतो दिग्भेदतश्च दर्शयति, अशोकवृक्षप्रधानं वनमशोकवनमेवं सप्तपर्णवनं चम्पकवनं चतवनमपि भावनीयं, 'पुरत्थिमेण' मित्यादि पाठसिद्धं, अत्र संग्रहणिगाथा - 'पुव्वेण असोगवणं दाहिणओ होइ सत्तिवण्णवणं । अवरेणं चंपकवणं चयवणं उत्तरे पासे ॥ 1 ॥ ' 'ते' मित्यादि, ते च वनखण्डाः सातिरेकानि अर्धत्रयोदशानिसार्धानि द्वादश योजनशतसहस्राणि ( आयमतः ) पञ्च योजनशतानि विष्कम्भतः प्रत्येकं 2 प्राकारपरिक्षिप्ताः पुनः कथंभूतास्ते वनखण्डा ? इत्याह- किण्हा किण्होभासा जाव पडिमोयणा सुरम्मा' इति यावत्करणादेवं परिपूर्णः पाठः सूचितोनीला नीलोभासा हरिया हरियो भासा सोया सीयो भासा निद्वा निद्धभासा तिव्वा तिव्वोभासा किण्हा किण्हच्छाया नीला नीलच्छाया हरिया हरियच्छाया सीया सीयच्छाया निद्धा निद्धच्छाया घणकडियकडिगच्छाया रम्मा महामेह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com .. , Page #157 -------------------------------------------------------------------------- ________________ - 154 निकुरुंबभूया, ते णं पायवा मूलमंतो कंदमंतो खंदमंतो तयमंतो पवालमंतो पत्तमंतो पुप्फमंतो बीयमतो फलमंतो अणुपुव्वसु. जायरुइलवट्टपरिणया एगखंधा अणेगसाहप्पसाहविडिमा अणे. गनरवामप्पसारियागेज्झघणविपुलवट्टखंधी अच्छिद्दपत्ता a. विरलपत्ता अवाइणपत्ता अणीइयपत्ता निद्धयजरढपंडुपत्ता नवहरियभिसंतपत्तभारंधयारगंभीरदरिसणिजा उवणिग्गयवरतरुः णपत्तपल्लवकोमलौजलचलंतकिसलयकुसुमपवालपल्लवंकुरग्गसिहरा निञ्च कुसुमिया निच्चं मौलिया निच्चं लवैया निञ्चं थवैया निच्चं गुलैया निच्चं गोच्छिया निच्चं जमलिया निश्चं जुलिया निचं विणमिया निच्चं पणमिया निच्चं कुसुमियमौलियलवैयथवैयगुलैयगोच्छियजमलियजुवलियविणमियपण. मियसुविभत्तपडिमंजरिवडंसयधरा सुयबरहिणमयणसलागा. कोइलकोरकभिंगारककोंडलजीवंजीवकनंदीमुखकविंजलपिंगलक्खगकारंडचक्कवागकलहंससारसाणेगसौणमिहुणवियरियसदैयमहुरसरनाइयसंपिडियदरियभमरमहुयरिपहकरपरिलेंतछप्पयकुसुमासवलोलमहुरगुमगुमंतगुंजंतदेसभागा अभितरपुष्फफलबाहिरपत्तोच्छन्ना पुत्तेहि य पुप्फेहि य उवच्छन्नपलिच्छन्ना नीरोगका मौफासा अकंटगा नानाविहगुच्छगुम्ममंडवगोवसहिया विचित्तसुहके उभूया वाविपुक्खरणिदीहियासु य सुनिवेसियरम्मजालघरगा पिंडिमनीहारिमसुगंधिसुसुरभिमणहरं च गंधद्धणि मुयंता सुहकेऊ केउबहुला अणेगसगडरहजाणजुग्गगिल्लिथिल्लिसीयसंदमाणीपडिमोयणा सुरम्मा इति । अस्य व्याख्या-इह प्रायो वृक्षाणां मध्यमे वयसि वर्तमानानि पत्राणि कृष्णानि भवन्ति ततस्तद्योगात् वनखण्डा अपि कृष्णाः, न चोप-. चारमात्रात्ते कृष्णा इति व्यपदिश्यन्ते किन्तु तथा प्रतिभासनात्, तथा चाह-कृष्णावभासा' यावति भागे कृष्णावभास. पत्राणि सन्ति तावति भागे ते वनखण्डाः कृष्णा अवमासन्ते, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #158 -------------------------------------------------------------------------- ________________ 155 ततः कृष्णोऽवभासो येषां ते कृष्णावभासा इति, तथा हरितत्वमतिक्रान्तानि कृष्णत्वमसंप्राप्तानि पत्राणि नीलानि तद्योगाद्वनखण्डा अपि नीलाः, न चैतदुपचारमात्रेणोच्यते किन्तु तथावभासात्, तथा चाह नीलावभासाः, समासः प्राग्वत्, यौवने तान्येव पत्राणि किसलयत्वं रक्तत्वं चातिक्रान्तानि ईषत् हरितालाभानि पाण्डूनि सन्ति हरितानीति व्यपदिश्यन्ते, ततस्तद्योगात् वनखण्डा अपि हरिताः, न चैतदुपचारमात्रादुच्यते, किन्तु तथाप्रतिभासात्, तथा चाह-हरितावभासाः, तथा बाल्यादतिक्रान्तानि वृक्षाणां पत्राणि शीतानि भवन्ति ततस्तद्योगाद्वनखण्डा अपि शीता इत्युक्ताः, न च न ते गुणतस्तथा किन्तु तथैव, तथा चाह-शोतावभासाः, अधोभागवतिनां वैमानिकदेवानां देवीनां तद्योगशीतवातसंस्पर्शतः ते शीता वनखण्डा अवभासन्ते इति, तथा एते कृष्णनीलहरितवर्णा यथा स्वस्मिन् स्वरूपे अत्यक्ते स्निग्धा भण्यन्ते तीव्राश्च ततः तद्योगात् वनखण्डा अपि स्निग्धाः तीव्राश्च इत्युक्ताः, न चैतदुपचारमात्रं किन्तु तथावभासोऽप्यस्ति तत उक्तंस्निग्धावभासास्तीवावभासा इति, इहावभासो भ्रान्तोऽपि भवति यथा मरुमरीचिकासु जलावभासस्ततो नावभासमात्रो. पदर्शनेन यथावस्थितं वस्तुस्वरूपं वर्णितं भवति किन्तु तथास्वरूपप्रतिपादनेन, ततः कृष्णत्वादीनां तथास्वरूपप्रतिपादनार्थमनुवादपुरस्सरं विशेषणान्तरमाह-'किण्हो किण्हच्छाया' इत्यादि, कृष्णा वनखण्डाः, कुत इत्याह-कृष्णच्छायाः 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मिति वचनात् हेतौ प्रथमा, ततोऽयमर्थः-यस्मात् कृष्णा छाया-आकारः सर्वाविसंवादितया तेषां तस्मात् कृष्णाः, एतदुक्तं भवतिसर्वाविसंवादितया तत्र कृष्ण आकार उपलभ्यते, न च भ्रा. न्तावभाससंपादितसत्ताकः सर्वाविसंवादी bhavati, tatastattva. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #159 -------------------------------------------------------------------------- ________________ 156 वृत्त्या ते कृष्णा न भ्रान्तावभासमात्रव्यवस्थापिता इति, एवं नीला नीलच्छाया इत्याद्यपि भावनीयं, नवरं शीताः शीतच्छाया इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः, 'घनकडितडियच्छाया' इति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यते, कटिस्तटमित्र कटितटं घना - अन्योऽन्यशाखाप्रशाखानुप्रवेशतो निबिडा कडि तटे - मध्यभागे छाया येषां ते तथा, मध्यभागे निबिडतरच्छाया इत्यर्थः, अत एव रम्यो- रमणीयः तथा महान् जलभारावनतप्रावृट्कालभावी यो मेघनिकुरुम्बो मेघसमूहस्तं भूता-गुणैः प्राप्ता महामेघनिरुंबभूताः महामेघवृन्दोपमा इत्यर्थः । ते णं पायवा' इत्यादि, अशोकवर पादपपरिवारभूतप्रागुक्ततिलकादिवृक्षवर्णनवत् परिभावनीयं, नवरं 'सुयबरहिणमयणस लागा' इत्यादि विशेषणमत्रोपमया भावनीयं, अणेगसगडरहजाणे' त्यादि तदाकारभावतः ॥ ( sU0 30 ) ॥ 1 तेसि णं वणसंडाणं अंतो बहुसमरमणिज्जा भूमिभागा, से जहानामए आलिंगपुक्खरे इ वा जाव नानाविहपंचवण्णेहिं मणीहि य तणेहि य उवसोभिया । तेसिं णं गंधो फासो hroat reai । tesi णं भंते ! तणाण य मणीण य पुव्वावरदाहिणुत्तराएहिं वाहिं मंदाणं एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभियाणं उदीरियाणं केरिसए सद्दे भवै ? गोयमा ! से जहानामए सीयाए वा संदमा - णीए वा रहस्स वा सच्छत्तस्स सज्झयस्स सर्वटस्स सपडागस्स सतोरणवरस्स सनंदिघोसस्स सखिखिणिहेमजालपरिक्खित्तस्स हेमवयचित्ततिणिसकणगणिज्जुत्तदाख्यायस्स संपिनद्धचक मंडल Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #160 -------------------------------------------------------------------------- ________________ धुरागस्स कालायससुकयणेमिजंतकम्मस्स आइण्णवरतुरगसुसंपउत्तस कुसलणरच्छेयसारहिसुसंपग्गहियस्स सरसयबत्तीसतोणपरिमंडियस्स सकंकडावयंसगस्स सचावसरपहरणावरणभरियजुज्झसज्झस्स रायंगणंसि वा रायंतेउरंसि वा रम्मंसिवा मणिकुट्टिमतलंसि अभिक्खणं अभिघट्टिज्जमाणस्स वा नियट्टिज्जमाणस्स वा ओरालमणुण्णा कण्णमणनिव्वुइकरा सद्दा सन्चओ समंता अभिणिस्सर्वति । भवेयारूवे सिया ? णो इणढे समढे । से जहाणामए वेयालीयवीणाए उत्तरमंदामुच्छियाए अंके सुपैटियाए कुसलनरनारिसुसंपरिग्गहियाए चंदणकोणपरियट्टियाए पुन्चरत्तावरत्तकालसमयंसि मंदायं वेइयाए पवेइयाए चालियाए घट्टियाए खोभियाए उदीरियाए ओराला मणुण्णा मणहरा कण्णमणनिव्वुइकर सदा सबओ समंता अभिनिस्सर्वति । भवेयारूवे सिया ? णो इण? स्म्। से जहानामए किन्नराण वा किपुरिसाण वा महोरगाण वा गंधव्वाण वा भदसालवणगयाणं वा नंदणवणगयाणं वा सोमणसवणगयाणं वा पंडगवणगयाणं वा हिमवंतगच्छंगयमलयमंदरगिरिगुहासमन्नागयाण वा एगओसनिहियाणं समागयाण सनिसण्णाणं समुवविठ्ठागं पमुइयपक्कीलियाणं गीयरैगंधव्यहसियमणाणं गज पज्जं कत्थं गेयं पयबद्धं पायबद्धं उक्वित्तायपयत्तायं मंदायं रोइयावसाणं सत्तसरसमन्नागयं छदोसविप्पमुकं एकारसालंकारं अद्वगुणोववेयं गुंजंतवंसकुहरोवगूढं रत्तं तिहाणकरणसुद्धं सकुहरगुंजंतवंसतंतीतलताललयगहसुसंपउत्तं महुरं समं sulaliya Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #161 -------------------------------------------------------------------------- ________________ 158 मणोहरं मौयरिभियपयसंचारं सुणई वरचारुरूवं दिव्वं नीं सज्जं गेयं पगीयाणं । भवेयारूवे सिया 1 हंता सिया ॥ ( sU0 31 ) ॥ तेसि णं वणसंडाणं तत्थ तत्थ तहिं देसे देसे बहूओ खुड्डाखुड्डियाओ वावीयाओ पुक्खरिणीओ दीहियाओ गुंजालियाओ सरपंतियाओ बिलपंतियाओ अच्छाओ सण्हाओ रययामयकूलाओ समतीराओ वयरामयपासाणाओ तवणिज्ज - तलाओ सुवण्णसुत्रभरययवालुयाओ वेरुलियमणिफालियपडलपच्चोयडाओ सुओयारसूत्ताराओ नानामणिसुद्धाओ चक्को - णाओ अणुपुव्वसुजायगंभीरसीयलजलाओ संछन्नपत्तभिसमुणालाओ बहूप्पलकुमुयन लिणसुभग सोगंधियपोंडरीयस यवत्तसहस्सपत्तकेसरफुल्लोव चियाओ छप्पयपरिभुज्जमाणकमलाओ अच्छविमलसलिलपुरणाओ अप्पेगैयाओ आसवोयगाओ अप्पेगैयाओ खोरोयगाओ अप्पेगैयाओ घओयगाओ अप्पेगैयाओ खीरोयगाओ अप्पेगैयाओ खारोयगाओ अप्पेगैयाओ उयगरसेण पण्णत्ताओ पासाइयाओ दरिसणिज्जाओ अभिरूत्राओ पडित्राओ । तासि णं वान्रीणं जाव बिलपंतीणं पत्तेयं 2 चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता । तेसि णं तिसोवाणपडिरूवगाणं वण्णओ, तोरणाणं झया छत्ताइछत्ता य णेयव्वा । तासु णं खुड्डाखुड्डियासु वावीसु जाव बिलपतियासु तत्थ 2 देसे बहवे उप्पायपव्वयगा नियैपव्त्रयगा जगैपव्वया दारुइज्जपवयगा दगमंडवा दगणालगा daga Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #162 -------------------------------------------------------------------------- ________________ मंचगा उसड्डा खुड्डखुड्डगा अंदोलगा पक्खंदोलगा सव्वरयणामया अच्छा जाव पडिरूवा । तेसु णं उप्पायपचएसु जाव पक्खंदोलएसु बहूई हंसासणाई कोंचासणाइंगरुलासणाई उण्णयासणाई पणयासणाइ दीहासणाई पक्खासणाई भद्दासणाई उसभासगाई सीहासणाई पउमासणाई दिसासोवत्थियाइं सव्वरयणामयाइं अच्छाई जाव पटिरूवाइं । तेसु णं वणसंडेसु तत्थ तत्य तहिं तहिं देसे देसे बहवे आलियघरगा मालियघरगा कयलिघरगा लयाघरगा अच्छणघरगा पिच्छणघरगा मंडणघरगा पसाहणघरगा गब्भघरगा मोहणघरगा सालघरगा जालघरगा चित्तघरगा कुसुमघरगा गंधघरगा आयंसघरगा सव्वरयणामया अच्छा जाव पडिरूवा । तेसु णं आलियघरगेसु जाव गंधव्वघरगेसु तर्हि 2 घरएसु बहूइं हंसासणाइं जाव दिसासोवत्थियासणाई सबरयणामयाई जाव पडिरूवाइं । तेसु णं वणसंडेसु तत्थ तत्थ देसे 2 तहिं 2 बहवे जाइमंडवगा जूहियमंडवगा नवमालियमंडवगा वासंतिमंडवगा सूरमल्लियमंडवगा दहिवासुयमंडवगा तंबोलिमंडवगा मुद्दियामंडवगा नागलयामंडवगा ऐमुत्तयलयामंडवगा आप्फोगामालुयामंडवगा अच्छा सव्वरयणामया जाव पडिरूवाओ । तेसु णं जालिमंडवएसु जाव मालूयामंडवएमु बहवे पुढविसिलापट्टगां हंसासणसंठिया जाव दिसासोवत्थियासणसंठिया अण्णे य बहवे मंसलघुट्टविसिहसंठाणसंठिया पुढविसिलापट्टगा पण्णत्ता समणाउसो ! आईणगरुयबूरणवणीयतूलफासा सव्वरयणामया अच्छा जाव Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #163 -------------------------------------------------------------------------- ________________ 160 | पडिरुवा । तत्थ णं बहवे वेमाणिया देवा य देवीओ य आसयंति चिद्वंति निसीयंति तुयति हसंति रमंति ललंति कीलंति किहंति मोहेंति पुरापोराणाणं सुचिण्णाण सुपडिकंताण सुभाण कडाण कम्माण कल्लाणाण कल्लाणं फलविवायगं पच्चणुब्भवमाणा विहरंति । ( sU0 32 ) / 'तेसि णं वणसंडाण' मित्यादि, तेषां वनखण्डानामन्तःमध्ये बहुसमरमणीया भूमिभागाः प्रशप्ताः । तेषां च भूमिभागानां 'से जहा नामए 'आलिंगपुक्खरे इ वा' इत्यादि वर्णनं प्रागुक्तं तावद्वाच्यं यावन्मणीनां स्पर्शो नवरमत्र तृणान्यपि वक्तव्यानि तानि चैवं- 'नाणाविहपंचवण्णाहिं मणीहि य तणेहि य उवसोभिया, तंजा - किण्णेहि य नीलेहि य जाव सुक्किले । तत्थ णं जे ते कण्हा तणा य मणी यं तेसि णं अयमेया " वे वण्णावासे पण्णत्ते, से जहानामए जीए इ वा' इत्यादि । सम्प्रति तेषां मणीनां तृणानां च वातेरितानां शब्दस्वरूपप्रतिपादनार्थमाह- 'तेसि णं भंते ! तणाण य मणीण य' इत्यादि, तेषां णमिति पूर्ववत् भदन्त ! परमकल्याणयोगिन् तृणानां पूर्वापरदक्षिणोत्तरगतैवतैर्मन्दायंति- मन्दं मन्दं एजितानां कम्पितानां व्येजितनां विशेषतः कम्पितानां एतदेव पर्यायशब्देन व्याचष्टे कम्पितानां चालितानां इस्तततो मना विक्षिप्तानां, एतदेव पर्यायेण व्याचष्टे स्पन्दितानां तथा घट्टितानां - परस्परं संघर्षयुक्तानां कथं घट्टिता इत्याह-क्षोभितानां स्वस्थानाच्चालनमपि कुत इत्याह- उदोरितानामुत्- प्राबल्येन प्रेरितानां, कोदृशः शब्दः प्रज्ञप्तः ? भगवानाह - 'गोयमे' त्यादि, गौतम । स यथानामकः शिबिकाया वा स्यन्दमानिकाया वा रथस्य वा । तत्र सिबिया जम्पान विशेषरूपा उपरिच्छादिता कोष्ठाकारा, तथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #164 -------------------------------------------------------------------------- ________________ 161 दीर्घो जम्पानविशेषः पुरुषस्वप्रमाणावकाशदा या स्यन्दमानिका, अनयोश्च शब्दः पुरुषोत्पाटितयोः क्षुद्र हेम घण्टिकादिचलनवशतो वेदितव्यः, रथश्वेह संग्रामरथः प्रत्येयोऽग्रे तनविशेषणानामन्यथासंभवात् तस्य च फलक वेदिका यस्मिन् काले ये पुरुषास्तदपेक्षया ततिप्रमाण वसेया, तस्य च रथस्य विशेषणान्यभिधत्ते - 'सछत्तस्स' इत्यादि, सच्छत्रस्य सध्वजस्य सघण्टाकस्य - उभपार्श्वविलम्बिमहाप्रमाणघण्टोपेतस्य सपताकस्य सह तोरणवरं- प्रधानतोरणं यस्य स सतोरणवरस्तस्य सह नन्दीघोषो - द्वादशतूर्यनिनादो यस्य स सनन्दिघोषस्तस्य, तथा सह किङ्किण्यः- क्षुद्रघण्टा येषामिति सकिङ्किणीकानि, हेमजालानियानि हेममयदामसमूहास्तैः सर्वासु दिक्षु पर्यन्तेषु - बहिः प्रदेशेषु परिक्षिप्तो व्याप्तस्तस्य, तथा हैमवतं - हिमवत्पर्वतभावि चित्रंविचित्र मनोहारिविशेषोपेतं तिनिशतरुसंबन्धि कनकविच्छुरितं दारु-काष्टं यस्य स हैमवतचित्रतैनिशकनक निर्युक्त दारुकस्तस्य, सूत्रे च द्वितीयः ककारः स्वार्थिकः पूर्वस्य च दीर्घत्वं प्राकृतत्वात्, तथा सुष्ठु अतिशयेन सम्यक् पिनद्धं - बद्धमरकमण्डलं धृश्च यस्य स सुसंपिनद्धारक मंडल धूकस्तस्य, तथा कालायसेन - लोहेन सुष्ठु - अतिशयेन कृतं नेमेः बाह्यपरिधेर्यन्त्रस्य च अरकोपरिफलकचक्रवालस्य कर्म यस्मिन् स कालायसकृतनेमियन्त्रकर्मा तस्य, तथा आकीर्णा- गुणैर्व्याप्ता ये वराः - प्रधानास्तुरगास्ते सुष्ठु - अतिशयेन सम्यक् प्रयुक्ता - योजिता यस्मिन् स आकीर्णवरतुरगसुसंप्रयुक्तः तस्य, प्राकृतत्वात् बहुव्रीहावपि कान्तस्य परनिपातः, तथा सारथिकर्मणि ये कुशला नरास्तेषां मध्ये अतिशयेन छेको दक्षः सारथिस्तेन सुष्ठु सम्यक् परिगृहीतस्य, तथा 'सरसयवत्तीसतोणपरिमंडियस्स' इति शराणां शतं प्रत्येकं येषु तानि शरशतानि तानि च तानि द्वात्रिंशत् तूणानि तैर्भण्डितः शरशतद्वात्रिंशचूणमण्डितः, 11 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #165 -------------------------------------------------------------------------- ________________ 162 किमुक्तं भवति ? एवं नाम तानि द्वात्रिंशत् शरशतभृतानि तूणानि रथस्य सर्वतः पर्यन्तेष्ववलम्बितानि यथा तानि संग्रामायोपकल्पितस्यातीव मण्डनाय भवन्तीति, तथा कण्टकःकवचं सह कण्टको यस्य स सकण्टकः सकङ्कटोऽवतंसःशेखरो यस्य स सकङ्कटावतंसस्तस्य, तथा सह चापं येषां ते सचापा ये शरा यानि च कुन्तभल्लिमुसण्ढिप्रभृतीनि नानाप्रकाराणि प्रहरणानि यानि च कवचकण्टकप्रमुखानि आवरणानि तैर्भूतः-परिपूर्णः, तथा योधानां युद्धं तनिमित्तं सद्यः-प्रगुणीभूतो यः स योधयुद्धसज्जस्ततः पूर्वपदेन सह विशेषणसमासः तस्य, इत्थंभूतस्य राजाङ्गणे वा अन्तःपुरे वा रम्ये वा मणिकुट्टिम. तले-मणिबद्धभूमितले अभीक्ष्णमभीक्ष्ण कुडिमतलप्रदेशे वा 'अभिघट्टिज्जमाणस्से ति अभिखच्यमानस्य वेगेन गच्छतो ये उदारा मनोज्ञा कर्णमनोनिवृतिकराः सर्वतः समन्तात् जीवाभिगममूलटीकायामपि 'उप्पित्थं' श्वासयुक्तमिति, तथा उत्प्राबल्येन अतितालमस्थानतालं वा उत्तालं, श्लक्ष्णस्वरेण काकस्वरं, सानुनासिकं अनुनासिकाविनिर्गतस्वरानुगतमितिभावः, तथा 'अट्टगुणोववेय' मिति अष्टभिगुणरुपेतमष्टगुणोपेतं, ते चाष्टावमी गुणाः पूर्ण रक्तमलङ्कृतं व्यक्तमविघुष्टं मधुरं समं सललितं च, तथा चोक्तम्-"पुण्णं रत्तं च अलंकियं च वत्तं तहेव अविघुटुं । महुरं समं सललियं अट्टगुणा होंति गेयस्स ॥ 1 ॥ " तत्र यत् स्वरकलाभिः परिपूर्ण गीयते तत्पूर्ण, गेयरागानुरक्तेन यत् गीयते तत् रनं, अन्योऽन्यस्वरविशेषकरणेन यदल कृतमिव गीयते तदलङ्कृतं, अक्षरस्वरस्फुटकरणतो व्यक्तं, विस्वरं क्रोशतीव विघुष्टं न तथा अविघुष्टं, मधुरस्वरेण गीयमानं मधुरं कोकिलारुतवत्, तालवंशस्वरादिसमनुगतं समं, तथा यत् स्वरघोलनाप्रकारेण ललतीव तत् सह ललितेन ललनेन वर्तत इति सललितं, yadi vA yat zrotrendriyasya Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #166 -------------------------------------------------------------------------- ________________ 163 zabdasya स्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत् सललितं । इदानीमेतेषामेवाष्टानां मध्ये कियतो गुणान् अन्यच्च प्रतिपिपादयिषुरिदमाह-रत्तं तिट्टाणकरणं सुद्धं' तत् 'कुहरगुंजंतवंसतंतीतलताललयगहसुसंपउत्तं महुरं समं सललियं मणोहरं मौयरिभियपयसंचारं सुरई सुनर्ति वरचारुरूवं दिव्वं नर्से सज गेयं pagIyANa'miti यथा प्राक् नाट्यविधौ व्याख्यातं तथा भावनीयं 'जारिसए सद्दे हवई' प्रगीतानां-गातुमारब्धवतां यादृशः शब्दोऽतिमनोहरो भवतिस्यात्-कथंचिद्भवेदेतद्रूपस्तेषां तृणानां मणीनां च शब्दः ? एवमुक्त भगवानाह-गौतम ! स्यादेवभूतः शब्दः ॥ ( sU0 31) 'तेसि णं वणसंडाण' मित्यादि, तेषां 'Na'miti वाक्यालङ्कारे वनखण्डानां मध्ये तत्र तत्र देशे ऽतत्र तो ति तस्यैव देशस्य तत्र तत्र एकदेशे 'बहूई' इति बह्वयः 'खुड्डाखुड्डियाओ' इति क्षुल्लिकाक्षुल्लिका लघवो लघवो इत्यर्थः, वाग्यश्चतुरस्राः पुष्करिण्यो वृत्ताकारा अथवा पुष्कराणि विद्युते यासु ताः पुष्करिण्यो दीर्घिका-ऋज्व्यो नद्यः वक्रा नद्यो गुजालिकाः, बहूनि केवलकेवलानि पुष्पावकीर्णकानि सरांसि एकप या व्यवस्थितानि सरःपङिः सललितास्ता वह्वयः सरःपङ्क्तयः तथा येषु सरःसु पस्या व्यवस्थितेषु कूपोदकं प्रणालिकयो संचरति सा सरःपङ्क्तिः ता बहव्यः सरःसर पङ्क्तयः, तथा बिलानीव बिलानि-कूपास्तेषां पङ्क्तयो बिलपङ्क्तयः, एताश्च सर्वा अपि कथंभूता इत्याह अच्छाः स्फटिकवहिनिर्मलप्रदेशाः श्लक्ष्णाः-श्लक्ष्णपुद्गलनिष्पादितबहिःप्रदेशाः श्लक्ष्णदलनिष्पत्रपटवत्, तथा रजतमयं-रूप्यमयं कूलं यासां ता रजतमयकूलाः, तथा समं न गर्ताभावात् विषमं तीरं-तोरवर्तिजलापूरितं स्थानं यासां ताः समतीराः, तथा वनमयाः पाषाणा यासां ता वज्रमयपाषाणाः, तथा तपनीयं-हेमविशेषः तपनीयमयं तलं यासां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #167 -------------------------------------------------------------------------- ________________ 164 तास्तपनीयतलाः, तथा "सुवण्णसुज्झरययवालुयाउ' इति सुवर्ण-पीतकान्ति हेम सुन्भ-रूप्यविशेषः रजत-प्रतीतं तन्मया वालुका यासु ताः सुवर्णसुब्भरजतवालुकाः, 'वेरुलियमणिफलिहपडलपच्चोयडाओ' इति वैडूर्यमणिमयानि स्फटिकपटलम. यानि च प्रत्यवतटानि-तटसमीपवर्तिनः अत्युन्नतप्रदेशा यासांता वैडूर्यमणिस्फटिकपटलप्रत्यवतटाः, 'सुओयारसूत्ताराउ' इति सुखेनावतारो-जलमध्ये प्रवेशनं यासु ताः सुखावताराः तथा सुखेन उत्तारो-जलमध्यावहिनिर्गमनं यासु ताः सुखोत्तारा. स्ततः पूर्वपदेन विशेषणसमासः, 'नानामणितित्थसुबद्धाउ' इति नानामणिभिः-नानाप्रकारैर्मणिभिस्तीर्थानि सुबद्धानि यासां ता नानामणितीर्थसुबद्धाः, अत्र वहुव्रीहावपि क्तान्तस्य परनिपातः सुखादिदर्शनाद् प्राकृतशैलीवशाद्वा 'चौकोणाउ' इति चत्वारः कोणा यासां ताश्चतु:कोणाः, एतच्च विशेषणं वापीः कूपांश्च प्रति द्रष्टव्यं, तेषामेव चतुष्कोणत्वसंभवात् न शेषाणां, तथा आनुपूर्येण-क्रमेण नीचैस्तराभावरूपेण सुष्टुअतिशयेन यो जातवप्रः-केदारो जलस्थानं तत्र गम्भीरं-अलब्धस्ताचं शीतल जलं यासु ता आनुपूर्व्यसुजातवप्रगम्भीरशी. तलजलाः, 'संछन्नपत्तभिसमुणालाउ' इति संछन्नानि-जलेनान्तरितानि पत्रविसमृणालानि यासु ताः संछन्नपत्रबिसमृणालाः, इह विसमृणालसाहचर्यात् पत्राणि पद्मिनीपत्राणि द्रष्टव्यानि, बिसानि-कन्दाः मृणालानि-पद्मनालाः, तथा वहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रैः केसरैःकेसरप्रधान फुल्लैः-विकसितैरुपचिता बहूत्पलकुमुदनलिनसु. भगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रकेसरफुल्लोपचिताः, तथा षट्पदैः भ्रमरैः परिभुज्यमानकमलाः, तथा अच्छेन-स्वरूपतः स्फटिकवत् शुद्धेन विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णाः, तथा पडिहत्था-अतिरेकिता Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #168 -------------------------------------------------------------------------- ________________ 165 अभिप्रभूता इत्यर्थः 'पडिहत्थमुद्धमायं अतिरिययं जाणमाउण्ण' मिति वचनात्, उदाहरणं चात्र-घणपडिहत्थे गयणं सराइ नवसलिलौद्धमायाई । ऐरेइयं मह उण चिंताए मण तुहं विरहे ॥ 1 ॥ ' इति, भ्रमन्तो मत्स्यकच्छपा यत्र ताः परिहत्थभ्रमन्मत्स्यकच्छपाः, तथा अनेकैः शकुनिमिथुनकैः प्रविचरिता इतस्ततो गमनेन सर्वतो व्याप्ताः अनेकशकुनिमिथुनकप्रविचरितास्ततः पूर्वपदेन विशेषणसमासः, एता वाप्यादयः सरस्सरःपङ्क्तिपर्यन्ताः 'प्रत्येकं प्रत्येकं' प्रति प्रत्येकमत्राभिमुख्ये प्रतिशब्दस्ततो वीप्साविवक्षायां पश्चात् प्रत्येकशब्दस्य द्विवचनमिति, पद्मवरवेदिकया परिक्षिताः, प्रत्येकं प्रत्येकं वनखण्डपरिक्षिप्ताः, 'अप्पेगैयाउ' इत्यादि, अपिबढाथै बाढमेककाः-काश्चन वाप्यादय आसवमिव-चन्द्रहासादिपरमासवमिव उदकं यासां ता आसवोदकाः, अप्येकका वारुणस्य-वारुणसमुद्रस्येव उदकं यासां ता वारुणोदकाः, अप्येककाः क्षीरमिव उदकं यासां ताः क्षीरोदकाः, अप्येकका घृतमिव उदकं यासां ता घृतोदकाः, अप्येककाः क्षोद इव-इक्षुरस इव उदकं यासां ताः क्षोदोदकाः अप्येककाः स्वाभाविकेन उदकरसेन प्रज्ञप्ताः, 'पासाइया' इत्यादि विशेषणचतुष्टयं प्राग्वत् । तासि ण' मित्यादि, तासां क्षुल्लिकानां वापीनां यावद्विलपतीनामिति यावत्शब्दात् पुष्करिण्यादिपरिग्रहः, प्रत्येकं चतुर्दिशि चत्वारि एकैकस्यां दिशि एकैकस्य भावात् त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपाणि त्रिसोपानानि, त्रयाणां सोपानानां समाहारस्त्रिसोपानं, तानि प्रज्ञप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणामयं-वक्ष्यमाणः एतद्रूपः-अनन्तरं वक्ष्यमाणस्वरूपो वर्णकनिवेशः प्रज्ञप्तस्तद्यथा वज्ररत्नमया वंगा इत्यादि प्राग्वत् । 'तेमि गं' तेषां त्रिसो. पानप्रतिरूपकाणां प्रत्येकं तोरणानि प्रज्ञप्तानि, तोरणवर्णकस्तु निरवशेषो यानविमानवद्भावनीयो यावत् बहवः sahasrapatrahaShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #169 -------------------------------------------------------------------------- ________________ 166 स्तका इति, 'तासि ण' मित्यादि, तासां क्षुल्लिकाक्षुल्लिकानां यावद् बिलपङ्क्तीनां, अत्रापि यावच्छब्दात् पुष्करिण्यादिपरिग्रहः, तत्र तत्र देशे तस्यैव देशस्य तत्र तत्र एकदेशे बहव उत्पातपर्वता यत्रागत्य बहवः सूर्याभविमानवासिनो वैमानिका देवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयंति, निय. इपव्वया' इति नियत्या-नयत्येन व्यवस्थिताः पर्वता नियतिपर्वताः, क्वचित् 'निययपव्वया' इति पाठः, तत्र नियताः-सदा भोग्यत्वेनावस्थिताः पर्वता नियतपर्वताः, यत्र सूर्याभविमानवासिनो वैमानिका देवा देव्यश्च भवधारणीयेनैव वैक्रियशरी. रेण सदा रममाणा अवतिष्ठन्ते इति भावः, 'जगई पव्वया' इति जगतीपर्वतकाः पर्वतविशेषाः, दारुपर्वतका-दारुनिर्मापिता इव पर्वतकाः, 'दगमंडवा' इति दकमण्डपाः-स्फाटिकाः मंडपाः, उक्तं च जीवाभिगममूलटीकायां-"दगमण्डपाः-स्फाटिका मण्डपा' इति, एवं दकमञ्चकाः दकमालका दकप्रसादाः, एते च दकमण्डपादयः केचित् 'उसड्डा' इति उत्सृता उच्चा इत्यर्थः, केचित् 'खुड्डा khuDDu'tti क्षुल्लकाः क्षुल्लका इति, तथा अन्दोलकाः पक्ष्यन्दोलकाश्च, इह यत्रागत्य मनुष्या आत्मानमन्दोलयन्ति तेऽन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण आगत्यात्मानमन्दोलयंति ते पक्ष्यन्दोलकाः, तत्र अन्दोलकाः पक्ष्यन्दोल. काश्च तेषु वनखण्डेषु तत्र 2 प्रदेशे देवक्रीडायोग्या बहवः सन्ति, एते च उत्पातपर्वतादयः कथंभूता ? इत्याह-सर्वरत्नमयाः' सर्वात्मना रत्नमयाः, अच्छा सण्हा इत्यादि विशेषणकदम्बकं प्राग्वत् । 'तेसु णमित्यादि, तेषु उत्पातपर्वतेषु यावत् पक्ष्यन्दोलकेषु, यावत्करणान्नियतिपर्वतकादिपरिग्रहः, बहूनि हंसासनादीनि आसनानि, तत्र येषामासनानामधोभागे हंसा व्यवस्थिता यथा सिंहासने सिंहाः तानि हंसासनानि, एवं क्रोचासनानि गरुडासनानि च भावनीयानि, unnatAsanAniShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #170 -------------------------------------------------------------------------- ________________ उच्चासनानि प्रणतासनानि-निम्नासनानि दीर्घासनानि-शय्योंरूपाणि भद्रासनानि येषामधोभागे पीठिकाबन्धः पक्ष्यासनानि येषामधोभागे नानास्वरूपाः पक्षिणः, एवं मकरासनानि सिंहासनानि च भावनीयानि, पद्मासनानि-पद्माकाराणि आसनानि, 'दिसासोत्थियासणाणि' येषामधोभागे दिक्सौवस्तिका आलिखिताः सन्ति, अत्र यथाक्रममासनानां संग्रहणिगाथा हंसे कोंचे गरुडे उग्णय पणए य दीह भद्दे य । पक्खे मयरे पउमे सीह दिसासोत्थि बारसमे ॥ 1 ॥ ' इति, तानि सर्वाण्यपि कथंभूतानीत्यत आह-सव्वरयणामयाई' त्यादि प्राग्वत् । 'तेसि ण' मित्यादि. तेषु वनखण्डेषु मध्ये तत्र 2 प्रदेशे तस्यैव तत्र तत्र एकदेशे बहूनि 'आलिगृहकाणि' आलिः-वनस्पतिविशेषः तन्मयानि गृहकाणि आलिगृहकाणि, मालिरपि वनस्पतिविशेषः तन्मयानि गृहकाणि मालिगृहकाणि, कदलीगृहकाणि लतागृहकाणि च प्रतीतानि, 'अच्छणघरकाणि इति अवस्थानगृहकाणि येषु यदा तदा वा आगत्य सुखासिकया अवतिष्ठन्ति, प्रेक्षणकगृहकाणि यत्रागत्य प्रेक्षणकानि विदधति निरीक्षन्ते च, मजनकगृहकाणि यत्रागत्य स्वेच्छया मजनकं कुर्वन्ति, 'प्रसाधनगृहकाणि' यत्रागत्य स्वं परं च मण्डयन्ति 'गर्भगृहकाणि' गर्भगृहाकाराणि 'मोहणघराइन्ति मोहनंमैथुनसेवा 'रमियं मोहणरयाई' इति नाममालावचनात् तत्प्रधानानि गृहकाणि मोहनगृहकाणि, वासभवनानीति भावः, शालागृहकाणि-पट्टशालाप्रधानानि, जालगृहकाणि-गवाक्षयु. कानि गृहकाणि, कुसुमगृहकाणि-कुसुमप्रकरोपचितानि गृहकाणि, चित्रगृहकाणि-चित्रप्रधानानि गृहकाणि गन्धर्वगृहकाणिगीतनृत्ययोग्यानि गृहकाणि आदर्शगृहकाणि-आदर्शमयानीव गृहकाणि, एतानि च कथंभूतानीत्यत आह-'सव्वरयणामया' इत्यादि विशेषणकदम्बकं प्राग्वत् । 'तेसि ण' मित्यादि, तेषु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #171 -------------------------------------------------------------------------- ________________ 168 आलिगृहकेषु यावदादर्शगृहकेषु, अत्र यावत्शब्दात् मालिगृहका. दिपरिग्रहः, 'बद्दनि हंसासनानि' इत्यादि प्राग्वत् । 'तेसि ण' मित्यादि, तेषु वनखण्डेषु तत्र तत्र देशे तस्यैव देशस्य तत्र तत्र एकदेशे बहवो जातिमण्डपका यूथिकामण्डपका मल्लिकामण्डपका नवमालिकामण्डपका वासंतीमण्डपका दधिवासुका. मण्डपकाः, दधिवासुका-वनस्पतिविशेषस्तन्मया मण्डपका दधिवासुकामण्डपकाः, सूरुल्लिरपि वनस्पतिविशेषः तन्मया मण्डपकाः2, ताम्बूली-नागवल्ली तन्मया मण्डपकास्ताम्बूलीमण्डपकाः, नागो-द्रुमविशेषः, स एव लता नागलता, इह यस्य तिर्यक् तथाविधा शाखा प्रशाखा वा न प्रसृता सा लतेत्य. भिधीयते नागलतामया मण्डपकाः, अतिमुक्तमण्डपकाः 'अप्फोया' इति वनस्पतिविशेषस्तन्मया मण्डपका अप्फोयामण्डपकाः, मालुका-एकास्थिकफला वृक्षविशेषस्तद्युक्ता मण्डपका मालुकामण्डपकाः एते च कथंभूता इत्याह-'सव्वरयणामया' इत्यादि प्राग्वत् । 'तेसि ॥'मित्यादि, तेषु जातिमण्डपकेषु यावन्मालुकामण्डपकेषु जावशब्दात् यूथिकामण्डपकादिपरिग्रहः, बहवः शिलापट्टकाः प्रज्ञप्तास्तद्यथा-अप्येकका हंसासनवत् संस्थिता हंसासनसंस्थिता यावदप्येकका दिक्सौवस्तिकासन संस्थिताः, यावत्करणात् 'अप्पेगैया हंसासणसंठिया अप्पेगैया गरुडासणसंठिया अप्पेगैया उण्णयासणसंठिया अप्पेगैया पणयासणसंठिया अप्पेगैया दीहासणसंठिया अप्पेगैया भद्दासणसंठिया अप्पेगैया पक्खासणसंठिया अप्पेगैया आयंसासणसंठिया अप्पेगैया उसभासणसंठिया अप्पेगैया सिहासणसंठिया अप्पेगैया पउमासणसंठिया' इति परिग्रहः, अन्ये च बहवः शिलापट्टका यानि विशिष्टचिह्नानि विशिष्टनामानि च वराणि-प्रधानानि शयनानि आसनानि च तद्वत् संस्थिता वरशयनासनविशिष्टसंस्थानसंस्थिताः कचित् 'mAMsalasughaTTaShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #172 -------------------------------------------------------------------------- ________________ विसिहसंठापसंठिया' इति पाठः, तत्रान्ये च बहवः शिलापट्टकाः मांसलाः अकठिना इत्यर्थः सुघृष्टा अतिशयेन मसृणा इतिभावः विशिष्टसंस्थानसंस्थिताश्चति, 'आईणगरूयबूरनवणीयतूलफासमौया सव्वरयणामया अच्छा जाव पडिरूवा' इति प्राग्वत्, तत्र तेषु उत्पादपर्वतादिगतहंसासनादिषु यावन्नानारूपसंस्थानसंस्थितपृथ्वीशिलापट्टकेषु णमिति पूर्ववत् बहवः सूर्याभविमानवासिनो देवा देव्यश्च यथासुखमासते शेरते-दीर्घकायप्रसारणेन वर्तन्ते न तु निद्रां कुर्वति, तेषां देवयोनिकत्वेन निद्राया अभावात्, तिष्ठन्ति-ऊर्ध्वस्थानेन वर्तन्ते निषीदन्तिउपविशति तुयटृति-त्वग्वर्तनं कुर्वन्ति, वामपार्श्वतः परावृत्य दक्षिणपार्श्वनावतिष्ठन्ति दक्षिणपार्श्वतो वा परावृत्य वामपायनेति भावः, रमन्ते-रतिमाबध्नन्ति ललन्ति-मनई प्मितं यथा भवति तथा वर्तन्त इति भावः, क्रीडन्ति-यथासुखमितस्ततो गमनविनोदेन गीतनृत्यादि विनोदेन वा तिष्ठन्ति मोहन्ति मैथुनसेवां कुर्वन्ति । इत्येवं 'पुरापोराणाण' मित्यादि पुरा-पूर्व प्राग्भवे इति भावः कृतानां कर्मणामिति योगः, अत एव पौराणानां सुचीर्णानां-सुचरितानां, इह सुचरितजनितं कर्मापि कार्य कारणोपचारात् सुचरितं, ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिसुचरितजनितानामिति, तथा सुपराक्रान्तानां, अत्रापि कार्य कारणोपचारात् सुपराकान्तिजनितानि सुपराकान्तानि इत्युक्तं, किमुक्तं भवति ? सकलसत्त्वमैत्रीस. त्यभाषणपरद्रव्यानपहारसुशीलादिरूपसुपराक्रमजनितानामिति, अत एव शुभानां शुभफलानां, इह किंश्चिदशुभफलमपि इंद्रियमतिविपर्यासात् शुभफलं प्रतिभासते ततस्तात्त्विकशुभत्वप्रतिपत्त्यर्थमस्यैव पर्यायशब्दमाह-कल्याणानां, तत्त्ववृत्त्या तथा. विधविशिष्टफलदायिनां, अथवा कल्याणानां anarthopazamakAShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #173 -------------------------------------------------------------------------- ________________ 170 रिणां कल्याणरूपं फलविपाकं 'पञ्चणुब्भवमाणा' प्रत्येकमनुभवन्तो विहरन्ति-आसते ॥ (sU0 32 ) ॥ तेसि णं वणसंडाणं बहुमज्झदेसभाए पत्तेयं2 पासायवडंसगा पण्णत्ता । ते णं पासायवडेंसगा पंचजोयणसयाई उई उच्चत्तेणं अड्राइज्जाइं जोयणसयाई विक्खंभेणं अब्भुग्गयमूसियपहसिया इव तहेव बहुसमरमणिज्जभूमिभागो उल्लोओ सीहासणं सपरिवारं । तत्थ णं चत्तारि देवा महिडिया जाव पलिओमहिईया परिवसंति, तंजहा-असोए सत्तपणे चंपए चूए । सूरियाभस्स णं देवविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णते, तंजहा-वणसंडविहूणे जाव बहवे वेमाणिया देवा देवीओ य आसयंति जाव विहरन्ति । तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमझदेसे एत्य णं महेगे उवगारियालयणे पण्णत्ते, एग जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं सोलस सहस्साइं दोण्णि य सत्तावीसं जोयणसए तिनि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धंगुलं च किंचिविसेमणं, परिक्खेवेणं, जोयणबाहल्लेणं, सबजंबूणयामए अच्छे जाव पडिरूवे ॥ (mu0 33) ॥ _ 'तेसिं ण' मित्यादि, वनखण्डानां बहुमध्यदेशभागे प्रत्येक प्रत्येकं प्रासादावतंसका इति, अवतंसक इव-शेखरक इवावतंसकः प्रासादानामवतंसक इव प्रासादावतंसकः प्रासादविशेष इति भावः, ते च प्रासादावतंसकाः पञ्चयोजनशतान्यर्ध्वमुच्चैस्त्वेन अर्धतृतीयानि योजनशतानि विष्कम्भतः, तेषां च 'अब्भुग्गयमूसियपहसियाविव' इत्यादिविशेषणजातं प्रा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #174 -------------------------------------------------------------------------- ________________ 171 gvat, भूमिवर्णनं उल्लोकवर्णनं सपरिवारं न प्राग्वत्, 'तत्थ ण' मित्यादि, तत्र तेषु वनखण्डेषु प्रत्येकमेकैकदिग्भावेन चत्वारो देवा महर्द्धिका यावत्करणात् ' महज्जुइया महाबला महासुक्खा महाणुभावा' इति परिग्रहः, पल्योपमस्थितिकाः परिवसन्ति, तद्यथा-' असोए ' इत्यादि, अशोकवने अशोकः सप्तपर्णवने सप्तपर्णः चंपकवने चंपकश्चतवने चूतः ' / ' ते ण' मित्यादि, ते अशोकादयो देवाः स्वकीयस्य वनखण्डस्य स्वकीयस्य प्रासादावतंसकस्य, सूत्रे बहुवचनं प्राकृतत्वात्, प्राकृते हि वचनव्यत्ययोऽपि भवतीति, स्वस्वकीयानां सामानिकदेवानां स्वासां स्वासामग्रमहिषीणां सपरिवाराणां स्वासां स्वासां परिषदां स्वेषां स्वेषामनीकानां स्वेषां स्वेषामनीकाधिपतीनां स्वेषां स्वेषामात्मरक्षाणां ' आहेवच्चं पोरेवच्चं ' इत्यादि प्राग्वत्, 'सूरियाभस्स ण ' मित्यादि, सूर्याभस्य विमानस्यान्तः - मध्यभागे बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य ' से जहानामए आलिंगपुक्खरेइ वा ' इत्यादि यानविमान इव वर्णनं तावद्वाच्यं यावन्मणीनां स्पर्शः, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र सुमहत् एकं उपकारिकालयनं प्रज्ञप्तं, विमानाधिपतिसत्कप्रासादावतंसकादीन् उपकरोति - उपष्टनात्युपकारिका, विमानाधिपतिसत्कप्रासादावतंसकादीनां पीठिका, अन्यत्र त्वियमुपकार्योपकारिकेति प्रसिद्धा, उक्तं च- " गृहस्थानं स्मृतं राज्ञामुपकार्योपकारिके "ति, उपकारिकालयनमिव उपकारिकालयनं, तत् एकं योजनशतसहस्रमायामविष्कम्भाभ्यां त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिके अष्टाविंशं धनुः शतं त्रयोदश अङ्गलान्यर्धाङ्गलं परिक्षेपतः, इदं च परिक्षेपप्रमाणं जंबूद्वीपपरिक्षेपप्रमाणवत् क्षेत्रसमासटीकातः परिभावनीयम् ॥ से गाए पमवरवेइयाए एगेण य वणसंडेण ya savva www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat Page #175 -------------------------------------------------------------------------- ________________ 172 o समंता संपरिक्खित्ते । सा णं पउमवरवेइया अद्धजोयणं उर्दू उच्चत्तण पंचधणुसयाई विक्खंभेणं उवकारियलेणसमा परिक्खेवेणं । तीसे णं पउमवरवेइयाए इमेयारूवे वण्णावासे पण्णत्ते, तंजहा-चयरामया जिम्मा रिटामया पइट्ठाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा लोहियक्खमइओ मूईओ नानामणिमया कडेवरा नानामणिमया कडेवरसंघाडगा नानामणिमया रूवा नानामणिमया रूवसंघाडगा अंकामया पक्ववाहाओ जोइरसामया वसा वंसकवेलुगा रइयामइओ पट्टियाओ जायरूवमई ओहाडणी वैरामया उवरिपुच्छणी सव्वरयणामई अच्छायणे । सा णं पउमवरवेइया एगमेगेणं हेमजालेणं गव. क्खजालेणं खिंखिणोजालेणं घंटाजालेणं मुत्ताजालेणं मणिजालेणं कणगजालेणं रयणजालेणं पउमजालेणं सन्यो समंता संपरिक्खित्ता, ते णं दामा तवणिज्जलंबसगा जाव चिटंति । तीसे णं पउमवरवेइयाए तत्थ 2 देसे 2 तहिं 2 बहवे हयसंघाडा जाव उसभसंघाडा सबरयणामया अच्छा जाव पडिरूवा पासादीया 4 जाव वीहीओ पंतीओ मिहुणाणि लयाओ । से केणटेणं भंते ! एवं वुच्चै-पउमवरवेइया 2 ! गोयमा ! पउमवरवेइया णं तत्थ 2 देसे 2 तहिं 2 वेइयासु वेइयाबाहामु य वेइयफलएमु य वेइयपुडंतरेसु य खंभेसु खंभबाहामु खंभसीसेसु खंभपुडंतरेसु मूईसु सईसुमुखेमु मूईफलएसु मुईपुडंतरेसु पक्खेसु पक्खबाहासु पक्खपेरंतेसु पक्रखपुडंतरेसु बहुयाइं उप्प लाई पउमाई कुमुयाई नलिणाई सुभगाई सोगंधियाइं पुंडरीयाई Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #176 -------------------------------------------------------------------------- ________________ 173 महापुंडरीयाणि सयवत्ताइं सहस्सवत्ताइं सबरयणामयाई अच्छाई पडिरूवाई महया वासिक्कयछत्तसमाणाइं पण्णत्ताई स्म्न्नाउसो। से एएणं अटेणं गोयमा ! एवं वुच्चै-पउमवरवेइया 2 / पउमवरवेइया णं भंते ! किं सासया ? गोयमा ! सिय सासया सिय असासया । से केणटेणं भंते ! एवं वुच्चैसिय सासया सिय असासया ? गोयमा ! दवट्ठयाए सासया वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्ज वेहिं फासपज्जवेहिं असासया । से तेणटेणं गोयमा ! एवं बुच्चै-सिय सासया सिय असासया । पउमवरवेइया णं भंते ! कालओ केवचिरं होइ ? गोयमा ! न कयावि नासि न कयावि नत्थि न कयावि न भविस्सइ, भुवि च हवै य भविस्सइ य, धुवा णीया सासया अक्खया अव्वया अवडिया णिचा पउमवरवेइया । से णं वणसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं उवयारियालेणसमे परिक्खेवेणं, वणसंडवण्णओ भाणियबो जाव विहरति । तस्स णं उवयारियालेणस्स चउदिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता वण्णओ, तोरणा झया छत्ताइच्छत्ता, तस्स णं उक्यारियालयणस्स उवरि बहुसमरमणिजे भूमिभागे पण्णत्ते जाव मणीणं फासो ॥ (sU0 34) __तच्च एकया पद्मवरवेदिकया एकेन वनखण्डेन सर्वतःसर्वासु दिक्षु समन्ततः-सामस्त्येन सम्यग् परिक्षिप्तं 'साणं पउमवरवेइया' इत्यादि सा पद्मवरवेदिका अर्ध योजनमूर्ध्वमुच्चैस्त्वेन पञ्च धनुःशतानि विष्कम्भतः परिक्षेपेण 'उपकारिकालयनसमाना' उपकारिकालयनपरिक्षेपपरिमाणा प्रज्ञप्ता, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #177 -------------------------------------------------------------------------- ________________ 174 'तीसे ण' मित्यादि, तस्याः-पद्मवरवेदिकाया अयमेतद्पो 'वर्णावासो' वर्णः-श्लाघा यथावस्थितस्वरूपकीर्तनं तस्यावासो निवासो ग्रन्थपद्धतिरूपो वर्णावासो, वर्णकनिवेश इत्यर्थः, प्रज्ञप्तो मया शेषतीर्थकरैश्च, तद्यथेत्यादिना तमेव दर्शयति, इह सूत्रपुस्तकेष्वन्यथातिदेशबहुलः पाठो दृश्यते ततो मा भून्मतिसंमोह इति विनेयजनानुग्रहाय पाठ upadaya'te-'वयरामया जिम्मा रिद्वामया पइट्ठाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलया लोहियक्खमईओ सूईओ वैरामया संधी नानामणिमया कडेवरा नानामणिमया कलेवरसंघाडा नानामणिमया रूवा नानामणिमया रूवसंघाडा अंकामया पक्खा अंकामया पक्खबाहाओ जोईरसामया वसा वंसकवेल्लुया रईयामइओ पट्टियाओ जायरूवमई ओहाडणी वयरामई उव. रिपुंछणी सव्वरयणामए अच्छायणे' एतत् सर्व द्वारवत् भावनीयं, नवरं कलेवराणि-मनुष्यशरीराणि कलेवरसंघाटामनुष्यशरीरयुग्मानि रूपाणि-रूपकाणि रूपसंघाटा-रूपकयुग्मानि, 'सा णं पउमवरवेइया तत्थ 2 देसे एगमेगेणं हेमजालेणं एगमेगेणं गवक्खजालेणं एगमेगेणं घंटाजालेणं एग मेगेणं खिखिणीजालेणं एगमेगेणं मुत्ताजालेणं एगमेगेणं कणगजालेणं एगमेगेण मणिजालेणं एगमेगेणं रययजालेणं सव्वरयणजालेणं एगमेगेणं पउमजालेणं सबओ समंता संपरिक्खित्ता, ते ण जाला तवणिजलंबूसगा सुवण्णपयरमंडिया नानामणिरयणविविहहारद्धहारौवसोभियसमुद्धयरूवा ईसिमनमन्नमसंपत्ता पुवावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदा. यमेइज्जमाणा एइज्जमाणा पलंबमाणा 2 पझुंझमाणा पझुंझमाणा ओरालेणं मणुन्नेणं मणहरेण कण्णमणणिव्वुइकरेणं सद्देणं ते परसे सव्वओ समंता आपूरेमाणा सिरीए उवसोमेमाणा चिट्ठति, तीसे पउमवरवेइयाए तत्थर देसे तहिं 2 हयसंघाडा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #178 -------------------------------------------------------------------------- ________________ 175 जाव नरसंघार्3A किंनरसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधव्वसंघाडा उसभसंघाडा सव्वरयणामया अच्छा जाव पडिरूवा, एवं पंतीओ वि वीहीओ वि मिहुणाई, तीसे णं पउमवरवेश्याए तत्थ 2 देसे तर्हि 2 बहुयाओ पउमलयाओ णागलयाओ असोगलयाओ चंपगलयाओ वणलयाओ वासंतियलयाओ ऐमुत्तगलयाओ कुंदलयाओ सामलयाओ निचं कुसुमियाओ निच्चं लवैयाओ निच्चं मौलियाओ निच्चं थवैयाओ निचं गुलैयाओ निच्चं गोच्छियाओ निच्चं जमलियाओ निचं जुयलियाओ निच्चं विणमियाओ निचं सुविभत्तपडिमंजरिवडं सगधरीओ निच्चं कुसुमियमौ लियलवैयथवैयगुलैयगोच्छियजमलियजुयलिय विणमियपणमियसुविभत्तपडिमंजरिव डिसगधरीओ सव्वरयणामईओ अच्छा पडिरूवाओ ' इति, अस्य व्याख्या- 'सा' एवं स्वरूपा 'ण' मिति वाक्यालङ्कारे पद्मवरवेदिका तत्र 2 प्रदेशे एकैकेन हेमजालेन - सर्वात्मना हेममयेन लम्बमानेन दामसमूहेन एकैकेन गवाक्षजालेन - गवाक्षाकृतिरत्नविशेषदामसमूहेन एकैकेन किङ्किणीजालेन, किङ्किण्यः - क्षुद्रघण्टिकाः, एकैकेन घण्टाजालेनकिङ्किण्यपेक्षया किंचिन्महत्यो घण्टा घण्टाः, तथा एकैकेन मुक्ताजालेन - मुक्ताफलमयेन दामसमूहेन एकैकेन मणिजालेनमणिमयेन दामसमूहेन एकैकेन कनकजालेन - कनकः- पीतरूपः सुवर्णविशेषः तन्मयेन दामसमूहेन एवमेकैकेन रत्नजालेन एकैकेन पद्मजालेन सर्वरत्नमयपद्मात्मकेन दामसमूहेन सर्वतः सर्वासु दिक्षु समन्ततः- सर्वासु विदिक्षु परिक्षिप्ता-व्याप्ता, एतानि च दामसमूहरूपाणि हेमजालादीनि जालानि लम्बमानानि वेदितव्यानि तथा चाह-' ते णं जाला' इत्यादि तानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् प्राकृते हि लिङ्गमनियतं, मिति वाक्यालङ्कारे, हेमजालादीनि जालानि, कचित् दामा www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat Page #179 -------------------------------------------------------------------------- ________________ 176 iti पाठः, तत्र तावत् हेमजालादिरूपा दामान इति, 'तवणिज्जलंबूसगा' इत्यादि हयसंघाटादिसूत्रं लतासूत्रं च प्राग्वत् । सम्प्रति पद्मवरवेदिकाशब्दप्रवृत्तिनिमित्तं जिज्ञासुः pRcchati'se केणटेणं भंते !' इत्यादि, सेशब्दोऽथशब्दार्थे, केनार्थनकेन कारणेन भदन्त ! एवमुच्यते-पद्मवरवेदिका पद्मवरवेदि. केति. किमुक्तं भवति ? पद्मवरवेदिकेत्येवंरूपस्य शब्दस्य तत्र प्रवृत्तौ किंनिमित्तमिति, एवमुक्ते भगवानाह गौतम ! पद्मवरवेदिकायां तत्र तत्र एकदेशे तस्यैव देशस्य तत्र तत्र एकदेशे वेदिकासु-उपवेशनयोग्यमत्तवारणरूपासु वेदिकाबाहासुवेदिकापार्श्वेषु 'वेइयपुडंतरेसु' इति द्वे वेदिके वेदिकापुटं, तेषामन्तराणि-अपान्तरालानि तानि वेदिकापुटान्तराणि तेषु, तथा स्तम्भेषु सामान्यतः स्तम्भबाहासु-स्तम्भपार्श्वेषु 'खभसीसेसु' इति स्तम्भशीर्षेषु 'स्तम्भपुटंतरेसु' इति द्वौ स्तम्भौ स्तम्भपुटं तेषामन्तराणि स्तम्भपुटान्तराणि तेषु, सूचीषु-फलकसंबन्धविघटनाभावहेतुपादुकास्थानीयासु तासामुपरीति तात्पर्यार्थः, 'सूईमुहेसु' इति यत्र प्रदेशे सूची फलकं भित्त्वा मध्ये प्रविशति तत्प्रत्यासन्नो देशः सूचीमुखं तेषु, तथा सूचीफलकेषु सूचीभिः संबन्धिनो ये फलकप्रदेशास्ते. 'प्युपचारात् सूचिफलकानि तेषु सूचीनामधौपरिवर्तमानेषु, तथा 'सुईपुटंतरेसु' इति द्वे सूच्यौ सूचीपुटौ तदन्तरेषु, पक्षाः पक्षबाहा वेदिकैकदेशविशेषास्तेषु, बहूनि उत्पलानि गर्दभकानि पद्मानि-सूर्यविकासोनि कुमुदानि-चन्द्रविकासीनि नलिनानिईषदरक्तानि पद्मानि सुभगानि-पद्मविशेषरूपाणि सौगन्धिकानिकल्हाराणि पुण्डरीकाणि-सिताम्बुजानि तान्येव महान्ति महापुण्डरीकाणि शतपत्राणि-पत्रशतकलितानि सहस्रपत्राणिपत्रसहस्रोपेतानि, शतपत्रसहस्रपत्रे च पद्मविशेषौ पत्रसंख्याविशेषाञ्च पृथगुपाते, एतानि सर्वरत्नमयानि 'अच्छा' इत्यादि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #180 -------------------------------------------------------------------------- ________________ विशेषणजातं प्राग्वत्, 'महया वासिकछत्तसगामाई' इति महान्ति-महाप्रमाणानि वार्षिकाणि-वर्षाकाले पानीयरक्षार्थ यानि कृतानि वार्षिकाणि तानि च तानि छत्राणि च तत्समानानि प्रज्ञतानि हे श्रमण ! हे आयुष्मन् ! 'से एएणमटेण' मित्यादि, तदेतेन अर्थन-अन्वर्थेन गौतम ! एवमुच्यते-पद्मवरवेदिकेति, तेषु तेषु यथोक्तरूपेषु प्रदेशेषु यथोक्तरूपाणि पद्मानि पद्मवरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमिति भावः, व्युत्पत्तिश्चैवं पद्मवरा-पद्मप्रधाना वेदिका प्द्म्व्र्वेदिकेति। 'पउमवरवेड्या णं भंते ? किं सासया' इत्यादि, पद्मवरवेदिका 'ण' मिति पूर्ववत् किं शाश्वती, उताशाश्वती आबन्ततया सूत्रे निर्देशः प्राकृतत्वातू, किं नित्या उतानित्येतिभावः, भगवानाह-गौतम ! स्यात् शाश्वती स्यादशाश्वती, कथंचिन्नित्या कथञ्चिदनित्या इत्यर्थः, स्याच्छब्दो निपातः कथंचिदित्येतदर्थवाची, 'सेकेणदेण' मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! द्रव्यार्थतया द्रव्यास्तिकनयमतेन शाश्वती, द्रव्यास्तिकनयो हि द्रव्यमेव तात्त्विकमभिमन्यते न पर्यायान्, द्रव्यं चान्वयि परिणामित्वात् अन्वयित्वाच्च सकलकालभावीति भवति द्रव्यार्थतया शाश्वती वर्णपर्यायैस्तत्तदन्यसमुत्पद्यमानवर्णविशेषरूपैः, एवं गन्धपर्यायः रसपर्यायैः स्पर्शपर्यायैः उपलक्षणमेतत् तत्तदन्यपुद्गलविचटनोच्चटनैश्च अशाश्वती, किमुक्तं भवति ? पर्यायास्तिकनयमतेन पर्यायप्राधान्य विवक्षायामशाश्वती, पर्यायाणां प्रतिक्षणभावितया कियत्कालभावितया विनाशित्वात्, 'से एएणटेण' मित्याधुपसंहारवाक्यं सुगम, इह द्रव्यास्तिकनयवादी स्वमतप्रतिष्ठा. पनार्थमेवमाह-नात्यन्तासत उत्पादो नापि सतो नाशः 'नासतो विद्यते भावो, नाभावो विद्यते सतः' इति वचनात्, यौ तु दृश्येते प्रतिवस्तु उत्पादविनाशौ तदाविर्भावतिरोभावमात्र, यथा सर्पस्य उत्फणत्वविफणत्वे, तस्मात्सर्व vastu nityamiti, 12 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #181 -------------------------------------------------------------------------- ________________ 178 एवं च तन्मतचिन्तायां संशयः-किं घटादिवत् द्रव्यार्थतया शाश्वती उत सकलकालमेकरूपेति, ततः संशयापनोदार्थ भगवन्तं भूयः पृच्छति-पउमवरवेश्या ण' मित्यादि, पद्मवरवेदिका प्राग्वत् भदन्त ! कालतः कियच्चिरं-कियन्तं काल यावद्भवति ? एवंरूपा हि कियन्तं कालमवतिष्ठति इति ? भगवानाह-गौतम ! न कदाचिन्नासीत् सर्वदैवासीदिति भावः अनादित्वात्, तथा न कदाचिन्न भवति, सर्वदैव वर्तमानकालचिन्तायां भवतीति भावः सदैव भावात्, तथा न कदाचिन्न भविष्यति, किंतु भविष्यञ्चिन्तायां सर्वदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात् , तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वं प्रतिपादयति-'भुवि च' इत्यादि, अभूञ्च भवति च भविष्यति चेति, एवं त्रिकालावस्थायित्वात् ध्रुवा मेर्वादिवत् धुवत्वादेव सदैव स्वस्वरूपनियता नियतत्वादेव च शाश्वती-शश्वद्भवनस्वभावा शाश्वतत्वादेव च सततं गङ्गासिन्धुप्रवाहप्रवृत्तावपि पौण्डरीकहद इवानेकपुद्गलविचटनेऽपि तावन्मात्रान्यपुद्गलोच्चटनसं. भवादक्षया, न विद्यते क्षयो-यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः सा अक्षया, अक्षयत्वादेव अव्यया-अव्ययशब्दवाच्या मनागपि स्वरूपचलनस्य जातुचिदप्यभावात् अव्ययत्वादेव सदैव स्वस्वप्रमाणेऽवस्थिता, मानुषोत्तराद्वहिः समुद्रवत्, एवं स्वप्र. माणे सदावस्थानेन चिन्त्यमाना नित्या धर्मास्तिकायादिवत्, 'से ण' मित्यादि, सा 'ण' मिति वाक्यालङ्कारे पद्मवरवेदिका एकेन वनखण्डेन सर्वतः समन्तात् परिक्षिप्ता, स च वन. खण्डो देशोने द्वे योजने चक्रवालविष्कम्भतः उपकारिकालयनपरिक्षेपपरिमाणो, वनखण्डवर्णकः 'किण्हे किण्होभासे' इत्या. दिरूपः समस्तोऽपि प्राग्वत् यावद्विहरन्ति, 'तस्स ण' मित्यादि, : तस्य-उपकारिकालयनस्य 'cauddisaM'ti चतुर्दिशि चतसृषु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #182 -------------------------------------------------------------------------- ________________ 179 दिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपकाणि त्रिसोपानानि प्राप्तानि त्रिसोपानवर्णको यानविमानवत् वक्तव्यः, तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकमेकैकं तोरणं, तोरणवर्णकोऽपि तथैव, 'तस्स ण' मित्यादि, तस्य उपकारिकालयनस्य 'बहुसमरमणिजे भूमिभागे' इत्यादिना भूमिभागवर्णनकं यानविमानवर्णकवत्तावद्वाच्यं यावन्मणीनां sprshH॥ ( सूत्र 34 ) ___ तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महेगे पासायवडेंसए पण्णत्ते । से णं पासायवडिसए पंच जोयणसयाई उडू उच्चत्तेणं अड्डाइजाई जोयणसयाई विक्खंभेणं अब्भुग्गयमूसिय वण्णओ भूमिभागो उल्लोओ सीहासणं सपरिवारं भाणियव्वं, अट्ठमंगलगा झया छ्त्ताइच्छ्त्ता। से णं मूलपासायवडेंसगे अण्णेहिं चौहिं पासायव.सएहिं तयद्भुच्चत्तप्पमाणमेत्तेहिं सवओ समंता संपरिक्खित्ता ते णं पासायवडेंसगा अड्राइज्जाइं जोयणसयाई उडू उच्चत्तेणं पणवीसं जोयणसयं विक्खंभेणं जाव व्न्न्न्नो। तेणं पासायवडिसया अण्णेहिं चाहिं पासायवडिसएहिं तयद्धुञ्चत्तप्पमाणमेत्तेहिं सवओ समंता स्ण्प्रिक्खित्ता। तेणं पासायवडेंसया पणवीसं जोयणसयं उई उच्चत्तेणं बावडिं जोयणाई अद्धजोयणं च विक्खंभेणं अब्भुग्गयमूसिय वण्णओ भूमिभागे उल्लोओ सीहासणं सपरिवार भाणियव्वं, अट्ठमंगलगा झया छ्त्ताइच्छ्त्ता। ते णं पासायवडेंसगा अण्णेहिं चौहिं पासायवडेंसएहिं तदद्धच्चत्तपमाणमेत्तेहिं सबओ समंता स्ण्प्रिक्खित्ता। ते णं पासायवडेसगा बावटि जोयणाई addha Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #183 -------------------------------------------------------------------------- ________________ 180 जोयणं च ur3a उच्चत्तेणं एकतीसं जोयणाई कोसं च विखंभेणं वण्णओ उल्लोओ सीहासणं सपरिवार पासायौवरिं अट्ठमंगलगा झया छत्ताइछत्ता ॥ (mu0 35) ॥ तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महानेको मूलप्रासादावतंसकः प्रज्ञप्तः, स च पञ्च योज. नशतान्यूर्ध्वमुच्चैस्त्वेन अर्धतृतीयानि योजनशतानि विष्कम्भतः 'अब्भुग्गयमूसियपहसियाविवेऽत्यादि तस्य वर्णन मध्ये भूमिभागवर्णनमुल्लोकवर्णनं द्वारबहिःस्थितप्रासादवद्भावनीयं, तस्य च मूलप्रासादावतंसकस्य बहुमध्ये देशभागेऽत्र महतो एका मणिपीठिका प्रज्ञप्ता, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः सर्वात्मना मणिमयी अच्छा इत्यादि विशेषणकदम्बकं प्राग्वत् । 'तीसे ण' मित्यादि, तस्याश्च मणिपीठिकाया उपरि महदेकं सिंहासनं प्रज्ञप्तं, तस्य सिंहासनस्य वर्णनं, परिवारभूतानि शेषाणि भद्रासनानि प्राग्वद्वक्तव्यानि, 'से ण' मित्यादि, स मूलप्रसादावतंसकोऽन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणैः सर्वतः समन्ततः परिक्षिप्तः, तदर्बोच्चत्वप्रमाणमेव दर्शयति-अर्धतृतीयानि योजनशतान्यू र्ध्वमुच्चैस्त्वेन, पञ्चविंशं योजनशतं विष्कम्भेन, तेषामपि 'अब्भुग्गयमूसियपहसियाविवे' त्यादि स्वरूपवर्णनं मध्यभूमिभागवर्णनमुल्लोकवर्णनं च प्राग्वत्, तेषां च प्रासादावतंसकानां बहुमध्यदेशभागे प्रत्येकं 2 सिंहासनं प्रज्ञप्तं, तेषां च सिंहा. सनानां वर्णनं प्राग्वत्, नवरमत्र शेषाणि परिवारभूतानि भद्रासनानि वक्तव्यानि, 'ते णं' पासायवडेंसया' इत्यादि, ते प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैः 'तयद्धच्चत्तपमाणमेत्ताह' तेषां मूलप्रासादावतंसकपरिवारभूतानां prAsAShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #184 -------------------------------------------------------------------------- ________________ दावतंसकानां यदधं तदुञ्चत्वप्रमाणमात्रैः-मूलप्रासादावतंसका. पेक्षया चतुर्भागमात्रप्रमाणैः सर्वतः समन्तात् संपरिक्षिताः, तद?ञ्चत्वप्रमाणमेव दर्शयति-ते ण' मित्यादि, ते प्रासादावतंसकाः पंचविंशं योजनशतमूर्ध्वमुच्चैस्त्वेन द्वाषष्टियोजनानि अर्धयोजनं च विष्कम्भतः, तेषामपि अन्भुग्गयमूसियपहसि* याविवे' त्यादि स्वरूपवर्णनं मध्यभागे भूमिवर्णनमुल्लोकवर्णनं सिंहासनवर्णनं च सर्व प्राग्वत्, केवलमत्रापि सिंहासनं सपरिवारं वक्तव्यं, 'ते ण' मित्यादि, ते च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणैः-अनन्तरोक्त. प्रासादावतंसकार्बोच्चत्वप्रमाणेमलप्रासादावतंसकापेक्षया (अष्ट) भागप्रमाणैः सर्वतः समन्तात् संपरिक्षिप्ताः, तद|ञ्चत्वप्रमा. णमेव दर्शयति-ते ' मित्यादि, ते च प्रासादावतंसका द्वाषष्टिओजनानि अर्धयोजनं च ऊर्ध्वमुच्चस्त्वेन एकत्रिंशतं योजनानि क्रोशं च विष्कम्भतः, एषामपि 'अब्भुग्गयमूसिए' त्यादि स्वरूपवर्णनं मध्यभागे भूमिवर्णनं उल्लोकवर्णनं सिंहासनवर्णन च परिवाररहितं प्राग्वत्, 'ते ण' मित्यादि, तेऽपि प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदर्बोच्चत्वप्रमाणैः-अनन्तरोक्तप्रासादावतंसका?ञ्चत्वप्रमाणैर्मूलप्रासादाववतंसकापेक्षया षोडशभागप्रमाणैः सर्वतः समंतात् संपरिक्षिताः, तद|ञ्चत्वप्रमाणेव दर्शयति-एकत्रिंशद्योजनानि क्रोशं च ऊर्ध्वमुच्चैस्त्वेन पञ्चदश योजनानि अर्थतृतीयांश्चैव क्रोशान् विष्कम्भतः, एतेषामपि स्वरूपादिवर्णनमनन्तरोक्तं, ते ण' मित्यादि, तेऽपि च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणः-अनन्तरोक्तप्रासादावतंसकार्बोच्चत्वप्र. माणैः सर्वतः समन्तात् संपरिक्षिप्ताः, तदर्बोच्चत्वप्रमाणमेव दर्शयति-पंचदश योजनानि अर्धतृतीयांश्च क्रोशान् ऊर्ध्वमु. चैस्त्वेन देशोनान्यष्टौ योजनानि विष्कम्भेन, एषामेव svarUShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #185 -------------------------------------------------------------------------- ________________ पव्यावर्णनं भूमिभागवर्णनं उल्लोकवर्णनं सिंहासनवर्णनं च परिवारवर्जितं प्राग्वत् ॥ ( sU0 35 ) / ___ तस्स णं मूलपासायवडेंसयस्स उत्तरपुरस्थिमेणं एत्य णं सभा सुहम्मा पण्णत्ता, एगं जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उई उच्चत्तेणं अणेगखंभसयसंनिविटा अब्भुग्गयसुकयवयरवेइयातोरणवररैयसालभंजिया जाव अच्छरगणसंघविपकिण्णा पासादीया 4 / सभाए णं सुहम्माए तिदिसि तओ दारा पण्णत्ता, तंजहा-पुरथिमेणं दाहिणेणं उत्त्रेन्न्ण्। ते णं दारा सोलस जोयणाई उडूं उच्चत्तणं अट्ट जोयणाई विक्खंभेणं तावैयं चेव पवेसेणं सेया वरकणगथूभियागा जाव व्न्न्मालाओ। तेसि णं दाराणं उवरिं अट्ठ मंगलगा झया छ्त्ताइछ्त्ता। तेसि णं दाराणं पुरओ पत्तेयं 2 मुहमंडवा पण्णत्ता । ते णं मुहमंडवा एगं जोयणसयं आयामेणं पण्णासं जोयणाइं विक्खंभेणं साइरेगाई सोलस जोयणाई उडूं उच्चत्तेणं वण्णओ सभाए स्रिसो। तेसि णं मुहमंडवाणं तिदिसि तओ दारा पण्णत्ता, तंजहा-पुरथिमेणं दाहिणेणं उत्तरेणं । ते णं दारा सोलस जोयणाई ur3e उच्चत्तेणं अट्ट जोयणाई विक्खंभेणं तावैयं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाओ । तेसि णं मुहमंडवाणं भूमिभागा उल्लोया, तेसि णं मुहमंडवाणं उवरिं अट्ठमंगलगा झया छत्ताइच्छत्ता । तेसि णं महमंडवाणं पुरओ पत्तेयं 2 पेच्छाघरमंडवे पण्णत्ते, महमंडववत्तव्वया जाव दारा भूमिभागा उल्लोया। तेसि णं bahusama Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #186 -------------------------------------------------------------------------- ________________ 183 रमणिजाणं भूमिभागाणं बहुमझदेसभाए पत्तेयं 2 वैरामए अक्खाडए प्न्न्न्न्त्ते। तेसि णं वैरामयाणं अक्खाडगाणं बहुमज्झदेसभागे पत्तेयं2 मणिपेढिया पण्णत्ता । ताओ णं मणिपेढियाओ अट्ट जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सबमणिमईओ अच्छाओ जाव पडिरूवाओ । तासि गं मणिपेढियाणं उवरि पत्तेयं 2 सीहासणे पण्णत्ते, सीहासणवण्णओ स्प्रिवारो। तेसि णं पेच्छाघरमंडवाणं उवरि अट्ठमंगलगा झया छ्त्ताइछ्त्ता। तेसि णं पेच्छाघरमंडवाणं पुरओ पत्तेयं 2 मणिपेढियाओ प्न्न्न्न्त्ताओ। ताओणं मणिपेढियाओ सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ पडिरूवाओ । तेसि णं उवरि पत्तेयं 2 थूभे प्न्न्न्न्त्ते। ते णं थूमा सोलस जोयणाई आयामविक्खंभेणं साइरेगाई सोलस जोयणाई ur3e उच्चत्तेणं, सेया संखंककुंददगरयामयमहियफेणपुंजसंनिगासा सव्वरयणामया अच्छा जाव प्द्दिरूवा। तेसि णं थूभाणं उवरिं अट्ठमंगलगा झया छत्ताइच्छत्ता । तेसि णं थूभाणं चउदिसि पत्तेयं 2 मणिपेढियाओ प्न्न्न्न्त्ताओ|ताओ णं मणिपेठियाओ अट जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सबमणिमईओ अच्छाओ जाव प्द्दिरूवाओ। तेसि णं मणिपेढियाणं उवरिं चत्तारि जिणपडिमाओ जिणुस्सेहपमाणमेत्ताओ संपलियंकनिसण्णाओ थूभाभिमुहीओ सन्निखित्ताओ चिट्ठति, तंजहा-उसभा 1 बद्धमाणा 2 चंदाणणा 3 वारिसेणा 4 / तेसि ण थूभाणं पुरओ पत्तेयं 2 मणिपेढियाओ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #187 -------------------------------------------------------------------------- ________________ 184 पण्णत्ताओ । ताओ णं मणिपेढियाओ सोलस जोयणाई आयामक्खिंभेणं अट्ठ जोयणाई बाहल्लेणं सव्वमणिमईओ जाव पडिरूवाओ । तासि णं मणिपेढियाणं उवरिं पत्तेयं2 चेइयरुक्खे पण्णत्ते । ते णं चेइयरुक्खा अट्ठ जोयणाई उडूं उच्चत्तेणं अटू जोयणाई उब्वेहेणं दो जोयणाई खंधा अद्धजोयणं विक्खंभेणं छ जोयणाई विडिमा बहुमज्झदेसभाए अट्ठ जोयणाई आयामविक्खंभेणं साइरेगाई अटु जोयणाई सव्वग्गेणं पण्णत्ता । तेसि णं चेइयरुक्खाणं इमेयारूवे वण्णावासे पण्णत्ते, तंजहा - वैरा - मया मूला रययसुपट्टिया सुविडिमा रिट्ठामयविउला कंदा वेरुलिया रुइला खंधा सुजायवरजायरूखपढमगा विसालसाला नानामणिमयरयणविविहसाहप्पसाहवेरुलियपत्ततव णिज्जपत्तबिंटा जंबूणयरत्तमज्यसुकुमालपत्रालसोभिया वरंकुरग्गसिहरा विचित्तमणिरयण सुरभिकुसुमफलभरेण नमियसाला अहियं मणनयणनिव्वुइकरा अमयरससमरसफला सच्छाया सप्पभा सस्सिरीया सौज्जोया पासाईया 4 | तेसि णं चेइयरुक्खाणं उवरिं अट्ठट्ठमंगलगा झया छत्ताइच्छत्ता । तेसि णं चेइयरुक्खाणं पुरओ पत्तेयं 2 मणिपेढियाओ पण्णत्ताओ । ताओ णं मणिपेढियाओ अट्ठ जोयणाई आयामविक्रखंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ जान पडिरुवाओं । तासि णं मणिपेढियाणं उवरिं पत्तेयं 2 महिंदज्झया पण्णत्ता । ते णं महिंदज्झया सट्ठि जोयणाई उर्दू उच्चत्तेणं जोयणं उब्वेहेणं जोयणं विक्खंभेणं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #188 -------------------------------------------------------------------------- ________________ वैरामया वट्टलट्ठसुसिलिट्ठपरिघट्टमहसुपैडिया विसिट्टा अणेगवरपंचवष्णकुडभिसहस्सपरिमंडियाभिरामा वाउद्वयविजयवे. जयंतीपडागा छत्ताइच्छत्तकलिया तुंगा गयणतलमभिलंघमाणसिहरा पासादीया 4, अट्ठमंगलगा झया छ्त्ताइच्छ्त्ता। तेसि गं महिंदज्झयाणं पुरओ पत्तेयं 2 नंदा पुक्खरिणीओ प्न्न्न्न्ताओ। ताओ णं पुक्खरिणीओ एगं जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं दस जोयणाई उव्वेहेणं अच्छाओ जाव व्न्न्न्नो। एगैयाओ उदगरसेणं पण्णत्ताओ, पत्तेयं 2 पउमवर* वेड्यापरिक्खित्ताओ पत्तेयं 2 vnnsNddprikkhittaao| तासिणं नंदाणं पुक्खरिणीणं तिदिसिं तिसोवाणपडिरूवगा पण्णत्ता, तिसोवाणपडिरूबगाणं वणओ, तोरणा झया छत्ताइच्छत्ता । सभाए णं सुहम्माए अडयालीसं मणोगुलियासाहस्सीओ पण्णत्ताओ, तंजहा-पुरथिमेणं सोलससाहस्सीओ पचत्थिमेणं सोलससाहस्सीओ दाहिणेणं अट्ठसाहस्सीओ उत्तरेणं अत्त्त्थ्साह्स्सीओ। तासु णं मणोगुलियासु बहवे सुवण्णरुप्पमया फलगा प्न्न्न्न्त्ता। तेसु णं सुवण्णरुप्पमएसु फलगेसु बहवे वैरामया नागदंता प्न्न्न्न्त्ता। तेसु णं वैरामएसु नागदंतएस किण्हसुत्तवट्टवग्धारियमल्लदामकलावा चिटुंति । सभाए णं मुहम्माए अडयालीसं गोमाणसियासाहस्सीओ पन्नत्ताओ, जह मणोगुलिया जाव naagdNtgaa। tesu णं नागदंतएमु बहवे रययामया सिकगा प्न्न्न्न्त्ता। तेसु णं रययामएसु सिक्कगेसु बहवे वेरुलियामइओधूवघडियाओ प्न्न्न्न्त्ताओ|ताओन्न्ण् धूवघडियाओ कालागुरुपवर जाव चिट्ठति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #189 -------------------------------------------------------------------------- ________________ 186 समाए णं मुहम्माए अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते जाव मणीहिं उवसोभिए मणिफासो य उल्लोयओ य । तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढिया पण्णत्ता सोलस जोयणाई आयामविक्खंभेणं अट्ट जोयणाई बाहल्लेणं सबमणिमयी जाव पडिरूवा । तीसे णं मणिपेढियाए उवरिं एत्य णं माणवए चेइयखंभे पण्णत्ते, सहि जोयणाई उई उच्चत्तेणं जोयणं उव्वेहेणं जोयणं विक्खंभेणं अडयालीसं अंसिए अडयालीसं सैकोडीए अडयालीसं सैविग्गहिए सेसं जहा mhiNdjjhyss। माणवगस्स णं चेइयखंभस्स उवरि बारस जोयणाई ओगाहेत्ता हेहावि बारस जोयणाई वज्जेत्ता मज्झे बत्तीसाए जोयणेसु एत्य णं बहवे सुवण्णरुप्पमया फलगा प्न्न्न्न्त्ता। तेसु णं सुवण्णरुप्पामएसु फलएसु बहवे वैरामया नागदंता प्न्न्न्न्त्ता। तेसु णं वैरामएसु नागदंतेसु बहवे रययामया सिकगा पण्णत्ता । तसु णं रययामएसु सिक्कएसु बहवे वैरामया गोलबट्टसमुग्गया प्न्न्न्न्त्ता। तेसु णं वैरामएम गोलवट्टसमुग्गएमु बहवे जिणसकहाओ संनिखित्ताओ चिट्ठति । ताओ णं मूरियाभस्स देवस्स अन्नेसि च बहूणं देवाण य देवीण य अच्चणिजाओ जाव पज्जुवासणिज्जाओ माणगस्स चेइयखंभस्स उवरिं अट्ठ मंगलगा झया छत्ताइच्छत्ता ॥ (mU0 36) ॥ ___तस्स ण' मित्यादि, तस्य मूलप्रासादावतंसकस्य 'उत्तरपुरस्थिमेणं' ति उत्तरपूर्वस्यामीशानकोणे इत्यर्थः, अत्र सभा सुधर्मा प्रक्षप्ता, सुधर्मा नाम विशिष्टच्छन्दकोपेता, sA Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #190 -------------------------------------------------------------------------- ________________ 187 एकं योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतः द्वासप्ततियोजनानि ऊर्ध्वमुच्चस्त्वेन, कथंभूता सा ? ityAha'aNege' त्यादि, अनेकस्तम्भशतसन्निविष्टा 'अन्भुग्गयसुकयव. यरवेइयातोरणवररैयसालिभंजियासुसिलिट्ठविसिट्ठलट्ठसंठियप. सत्थवेरुलियविमलखंभा' इति, अभ्युद्गता-अतिरमणीयतया द्रष्टणां प्रत्यभिमुखं उत् प्राबल्येन स्थिता सुकृतेव सुकता निपुणशिल्पिरचितेति भावः, अभ्युद्गता चासौ सुकृता च अभ्युद्गतसुकृता वज्रवेदिका-द्वारमुण्डिकोपरि वज्ररत्नमया वेदिका तोरणं च अभ्युद्तसुकृतं यत्र सा तथा, वराभिःप्रधानाभिः रचिताभिः रतिदाभिर्वा शालिभञ्जिकाभिः सुश्लि. TAH-संबद्धा विशिष्ट-प्रधानं लष्ट-मनोझं संस्थित-संस्थान येषां ते विशिष्टलष्टसंस्थिताः प्रशस्ताः-प्रशंसास्पदीभूता वैडूर्यस्तम्भा-वैडूर्यरत्नमयाः स्तम्भा यस्यां सा तथा, वररचितशालभञ्जिकासुश्लिष्टविशिष्टसंस्थितप्रशस्तवैडूर्यस्तम्भास्ततः पूर्व पदेन कर्मधारयः समासः, तथा नानामणिकनकरत्नानि खचितानि यत्र स नानामणिकनकरत्नखचितः, क्तान्तस्य परनिपातः सुखादिदर्शनात्, नानामणिकनकरत्नखचित उज्वलोनिर्मलो बहुसमः-अत्यन्तसमः सुविभक्तो निचितो-निविडो रमणीयश्च भूमिभागो यस्यां सा नानामणिकनकखचितरत्नोज्वलबहुसमसुविभक्त( निचित )भूमिभागा, ईहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवेइयाभिरामा विजाहरजमल. जुगलजंतजुत्ताविव अच्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिभिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा कंचणमणिरयणथूभियागा नानाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरा धवला मरीइकवचं विणिम्मुयंती लाउल्लोइयमहिया गोसीससरससुरभिरत्तचंदणददरदिन्न Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #191 -------------------------------------------------------------------------- ________________ 28 पंचंगुलितला उपचियचंदणकलसवंदणघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलावो पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिया कालागुरुपवर. कुंदुरुक्कतुरुक्कधूवडझंतमघमघंतगंधुद्धयाभिरामा सुगंधवरगं. धिया गंधवट्टिभूया अच्छरगणसंघसंविकिण्णा दिव्वतुडियसैसंपणादिया सव्वरयणामया अच्छा जाव पडिरूवा' इति प्राग्वत् । 'सभाए ण' मित्यादि, सभायाश्च सुधर्मायास्त्रिदिशितिसृषु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रशप्तानि, तद्यथा-एक पूर्वस्यामेकं दक्षिणस्थामेकमुत्तरस्यां, तानि च द्वाराणि प्रत्येकं षोडश 2 योजनान्यूर्ध्वमुच्चस्त्वेन अष्टौ योजनानि विष्कम्भतः 'तावैयं चेवेति तावन्त्येवाष्टौ योजनानीतिभावः प्रवेशेन, 'सेया वरकणगथूभिया' इत्यादि प्रागुक्तद्वारवर्णन तदेव तावद्वक्तव्यं यावद्वनमाला इति, तेषां च द्वाराणां पुरतः प्रत्येकं 2 मुखमण्डपः प्रज्ञप्तः, ते च मुखमण्डपा एकं योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतः सातिरेकाणि षोडश योजनानि ऊर्ध्वमुच्चैस्त्वेन, एते षामपि 'अणेगखंभसयसंनिविट्ठा' इत्यादि वर्णनं सुधर्मसभाया इव निरवशेषं द्रष्टव्यं, तेषां च मुखमण्डपानां पुरतः प्रत्येक 2 प्रेक्षागृहमण्डपः प्रज्ञप्तः, ते च प्रेक्षागृहमण्डपा आयामविकम्भोञ्चैस्त्वैः प्राग्वत् तावद्वाच्यं यावन्मणीनां स्पर्शः, तेषां च बहुरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं 2 वज्रमयोऽक्षपाटकः प्रज्ञप्तः, तेषां च वज्रमयानामक्षपाटकानां बहुमध्यदेशभागे प्रत्येकं 2 मणिपीठिका अष्ट योजनान्याया. मविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन-पिण्डभावेन सर्वात्मना मणिमयाः 'अच्छाओ' इत्यादि विशेषणजातं प्रागिव । तासां च मणिपीठिकानामुपरि प्रत्येक 2 सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं परिवारश्च प्राग्वद्वक्तव्यः, तेषां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #192 -------------------------------------------------------------------------- ________________ 189 तेषां च प्रेक्षागृहमण्डपानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वत्, प्रेक्षागृह मण्डपानां पुरतः प्रत्येकं 2 मणिपीठिका प्रज्ञाता, ताश्च मणिपीठिकाः प्रत्येकं षोडश योजनान्यायामविष्कम्भाभ्यामष्टौ योजनानि बाहल्येन सर्वात्मना मणिमयाः अच्छा इत्यादि विशेषण कदम्बकं प्राग्वत् । तासां च मणिपीठिकानामुपरि प्रत्येकं 2 चैत्यस्तूपः प्रज्ञप्तः, ते च चैत्यस्तूपाः षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि षोडश योजनान्यूर्ध्वमुच्चैस्त्वेन 'संखंके' त्यादि तद्वर्णनं सुगमं । तेषां च चैत्यस्तूपानामुपर्यष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि जाव सहस्त पत्तहत्थया' इति यावत्करणात् 'तेसिं चेइयथूभाणं उपि वहवे किण्हचामरज्झया जोव सुक्किलचामरज्झया अच्छा सण्हा रुप्पपट्टवैरदंडा जमलजामलगंधी सुरुवा पासाइया जाव पडिरूवा । तेसिं चेइयथूभाणं उपि बहवे छत्ताइच्छत्ता पडागा घंटाजु , गला उप्पलहत्थगा जाव सयसहरसपत्त हत्थगा सव्वरयणामया जाव पडिरुवा' इति एतच्च समस्तं प्राग्वत् । 'तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां प्रत्येकं 2 ' चउदिसि' ति चतुदिशि चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन चतस्रो मणिपीठिकाः प्रज्ञप्ताः अष्टौ योजना न्यायामविष्कम्भा भ्यां चत्वारि योजनानि बाहल्येन सर्वात्मना मणिमया अच्छा इत्यादि प्राग्वत्, तासां च मणिपीठिकानामुपरि एकैकप्रतिमाभावेन चतस्रो जिनप्रतिमा जिनोत्सेधप्रमाणमात्राः, जिनोत्सेधः उत्कर्षतः : पञ्च धनुःशतानि जघन्यतः सप्त हस्ताः, इह तु पञ्च धनुःशतानि संभाग्यन्ते, 'पलियंकसंनिसण्णाउ' इति पर्यङ्कासनसन्निषण्णाः, स्तूपाभिमुख्यः संनिक्षिप्ताः, तथा जगत्स्थितिस्वाभाव्येन सम्यग्निवेशितास्तिष्ठन्ति तद्यथा ऋषभा वर्धमाना चन्द्रानना वारिषेणा इति, तेसि ण' मित्यादि, तेषां चत्यस्तू Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com " Page #193 -------------------------------------------------------------------------- ________________ पोनां पुरतः प्रत्येकं 2 मणिपीठिकाः प्राप्ताः, ताश्च माणपीठिकाः षोडश योजनान्यायामविष्कभाभ्यामष्टौ योजनानि बाहल्यतः 'सव्वमणिमइओ' इत्यादि प्राग्वत्, तासां च मणिपीठिकानामु. परि प्रत्येकं 2 चैत्यवृक्षा अष्टौ योजनान्यूर्ध्वमुच्चैस्त्वेनार्धयोजनमुद्वधेन-उण्डत्वेन द्वे योजने उच्चस्त्वेन स्कन्धः स एवार्ध योजनं विष्कम्भतया बहुभध्यदेशभागे विडिमा-उर्ध्व विनिर्गता शाखा सा ऊर्ध्वमुच्चस्त्वेन षड् योजनानि अष्टौ योजनानि विष्कम्भेन सर्वाग्रेण सातिरेकेणाष्टौ योजनानि प्रज्ञप्तास्तेषां च चैत्यवृक्षाणामयमेतद्रूपो वर्णावासः प्रज्ञप्तस्तद्यथा-वैरामयमूला रययसुपइट्ठियविडिमा' वज्राणि-वज्रमयानि मूलानि येषां ते वज्रमयमूला रजते सुप्रतिष्ठिता विडिमा-बहुमध्यदेशभागे ऊर्ध्व विनिर्गता शाखा येषां ते रजतसुप्रतिष्ठितविडिमास्ततः पूर्वपदेन कर्मधारयः समासः, 'रिट्ठामयकंदे वेरुलियरुइलखंधे' रिष्ठमयो-रिष्ठरत्नमयः कन्दो येषां ते रिष्ठमयकन्दाः, तथा वैडूर्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा, ततः पूर्वपदेन कर्मधारयः, 'सुजायवरजायरूवपढमगविसालसाला' सुजातंमूलद्रव्यशुद्धं वरं-प्रधानं यत् जातरूपं तदात्मकाः प्रथमकामूलभूता विशालाः शाखा येषां ते सुजातपरजातरूपप्रथमकविशालशालाः 'नानामणिरयणविविहसाहप्पसाहवेरुलियपत्तत. वणिजपत्तबिंटा' इति नानामणिरत्नात्मिका विविधाः शाखाः प्रशाखा येषां ते तथा वैडूर्याणि-वैडूर्यमयानि पत्राणि येषां ते तथा तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत् पदद्वयमीलनेन कर्मधारयः, 'जंबूणयरत्तमौयसुकुमालपवालपल्लववरंकुरधरा' जाम्बूनदा-जाम्बूनदसुवर्णविशेषमया रक्ताःरक्तवर्णा मुदवः-मनोज्ञाः सुकुमाराः-सुकुमारस्पर्शाः प्रवालाईषदुन्मीलितपत्रभावाः पल्लवाः-संजातपरिपूर्णप्रथमपत्रभावरूपा वराङ्कुराः-प्रथममुद्भिद्यमाना अङ्कुरास्तान् धरन्तीति जाम्बूनद. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #194 -------------------------------------------------------------------------- ________________ रक्तमृदुसुकुमारप्रवालपल्लवाकरधराः 'विचित्तमणिरयणसुरभिकुसुमफलभरेण नमियसाला ' इति विचित्रमणिरत्नमयानि यानि सुरभीनि फलानि च तेषां भरेण नमिताः शाला:शाखा येषां ते तथा, तथा सती-शोभना छाया येषां ते सच्छायाः, सती-शोभना प्रभा-कान्तियेषां ते सत्प्रभाः, अत एव सश्रीकाः, तथा सह उद्योतेन वर्तन्ते मणिरत्नानामुद्योतभावात् सोद्योताः, अधिकं नयनमनोनिवृतिकरा अमृतरससमरसानि फलानि येषां ते तथा, 'पासाईया' इत्यादिविशेषणचतुष्टयं प्राग्वत् । एते च चैत्यवृक्षा अन्यैर्वहुभिस्तिलकलवकच्छत्रौपगशिरोषसप्तपर्णदधिपर्णदधिपर्णलुब्धकधवलचन्दननीपकुटजपनसतालतमालप्रियालप्रियङ्गपारापतराजवृक्षनन्दिवृक्षास र्वतः समन्तात् संपरिक्षिप्ताः, ते च तिलका यावन्नन्दिवृक्षा मूलमन्तः कन्दमन्त इत्यादि सर्वमशोकपादपवर्णनायामिव तावद्वक्तव्यं यावत् परिपूर्ण लतावर्णनं । 'तेलि ण 'मित्यादि, तेषां चत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि चैत्यस्तूप इव तावद्वक्तव्यं यावद्बहवः सहस्रपत्रहस्तकाः सर्वरत्नमया यावत् प्रतिरूपका इति, 'तेसि ण' मित्यादि, तेषां च चत्यवृक्षाणां पुरतः प्रत्येक मणिपीठिकाः प्रज्ञप्ताः ताश्च मणिपीठिका अष्टौ योजनान्यायामविष्कम्माभ्यां चत्वारि योजनानि बाहल्यतः 'सव्वरयणामईओ' इत्यादि प्राग्वत् । तासां च मणिपीठिकानामुपरि प्रत्येकं महेन्द्रध्वजाः प्रज्ञप्ताः । ते च महेन्द्रध्वजाः षष्टियोजनान्यूर्ध्वमुच्चैस्त्वेन अर्धक्रोश-अर्धगत्यूतमुद्वेधेन-उण्डत्वेन अर्धक्रोशं विष्कम्भतः 'वारामयवट्टलठ्ठसंठियसुसिलिट्ठपरिघट्टमट्ठसुपइट्ठिया' इति वज्रमया-वज्ररत्नमया तथा वृत्तं-वर्तुलं लष्टं-मनोशं संस्थितंसंस्थानं येषां ते वृत्तलष्टसंस्थितास्तथा सुश्लिष्टा यथा भवन्ति एवं परिघृष्टा इव खरशाणया पाषाणप्रतिमेव सुश्लिष्टपरिघृष्टाः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #195 -------------------------------------------------------------------------- ________________ 192 मृष्टाः सुकुमारशाणया पाषाणप्रतिमावत् सुप्रतिष्ठिता मनागपि चलनासंभवात्, ततो विशेषणसमासः, 'अणेगवरपंचवण्णकुडभीसहस्स परिमंडियाभिरामा वाउद्धूय विजयवेजयंतीपडागा छत्ताइच्छत्तक लिया तुंगा गगनतलमभिलंघमाण सिहरा पासाईया जाव पडिरूवा' इति प्राग्वत । ' तेसि ण' मित्यादि, तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि तोरणवत् सर्वं वक्तव्यं, तेषां च महेन्द्रध्वजानां पुरतः प्रत्येकं नन्दाभिधाना पुष्करिणी प्रज्ञप्ता, एकं योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतः द्वासप्ततियोजनान्युद्वेधेन -उण्डत्वेन, तासां च नन्दापुष्करिणीनां 'अच्छाओ सहाओ रययामयकूलाओ' इत्यादि वर्णनं प्राग्वत् । ताश्च नन्दापुष्करिण्यः प्रत्येकं 2 पद्मवरवेदिकया प्रत्येकं 2 वनखण्डेन परिक्षिप्ताः, तासां च नन्दापुष्करिणीनां प्रत्येकं त्रिदिशि त्रिसोपानप्रतिरूपकतोरणवर्णनं प्रागिव । ' सभाए णं सुहम्माए ' इत्यादि, सभायां सुधर्मायामष्टचत्वारिंशन्मनोगुलिकासहस्राणि पीठिका सहस्राणि प्रज्ञप्तानि तद्यथा - पूर्वस्यां दिशि षोडश मनोगुलिकासहस्राणि, पोडश सहस्राणि पूर्वतः पोडश सहस्राणि पश्चिमायामष्टौ सहस्राणि दक्षिणतोऽष्टौ सहस्राणि उत्तरतः, तेष्वपि फलकनागदन्तकमाल्यदामवर्णनं प्राग्वत्, सिक्कगवर्णनं धूपघटकावर्णनं द्वारवत् । ' सभाए णं सुहम्माप' इत्यादि, सभायां सुधर्मायां अष्टाचत्वारिंशत् गोमानसिकाः शय्यारूपस्थानविशेषास्तेषां सहस्राणि प्रज्ञप्तानि तद्यथा - षोडश सहस्राणि पूर्वतः षोडश सहस्राणि पश्चिमायामष्टौ सहस्राणि दक्षिणतोऽष्टौ उत्तरतः, तास्वपि फलकवर्णनं नागदन्तवर्णनं सिक्कगवर्णनं धूपघटिकावर्णनं च द्वारवत्, 'सभाए णं सुहम्मार ' इत्यादिना भूमिभागवर्णनं ' सभाए णं सुहम्माए ' इत्यादिना उल्लोकवर्णनं च प्राग्वत् । ' तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #196 -------------------------------------------------------------------------- ________________ भूमिभागस्य बहुमध्यदेशभागेऽत्र महती एका मणिपीठिका प्रसता, षोडश योजनान्यायामविष्कम्भाभ्यां अष्टौ योजनानि बाहल्यतःसर्वरत्नमयी इत्यादि प्राग्व्त्। तस्याश्च मणिपीठिकायाः उपरि महानेको माणवकनामा चैत्यस्तम्भः प्रज्ञप्तः, षष्टियोजना. न्यूर्ध्वमुस्त्वेन योजनमुद्वेधेन योजनं विष्कम्मेण अष्टाचत्वारिंशदनिकः 'अडयालीसैकोडीए अडयालीसैविग्गहिए' इत्यादि सम्प्रदायगम्यं, 'वैरामयवट्टलट्ठसंठिए ' इत्यादि महेन्द्रध्वजवत् वर्णनं निरवशेषं तावद्वक्तव्यं यावत् 'सहस्सपत्तहत्थगा सव्वरयणामया जाव पडिरूवा' इति, तस्य च माणवकस्य चैत्यस्तम्भस्य उपरि द्वादश योजनानि अवगाह, उपरितनभागात् द्वादश योजनानि वर्जयित्वेति भावः, अधस्तादपि द्वादश योजनानि वर्जयित्वा मध्ये षट्त्रिंशति योजनेषु बहवे सुवणरुप्पामया फलका' इत्यादि फलकवर्णनं नागदन्तवर्णनं सिककवर्णनं च प्राग्वत्, तेषु च रजतमयेषु सिक्ककेषु बहवो वज्रमयो गोलवृत्ताः समुद्काः प्राप्ताः, तेषु च वज्रमयेषु समु. द्केषु बहूनि जिनसक्थीनि सन्निक्षिप्तानि तिष्ठन्ति, यानि सूर्याभस्य देवस्य अन्येषां च बहूनां वैमानिकानां देवानां देवीनां च अर्चनीयानि चन्दनैः वन्दनीयानि स्तुत्यादिना पूजनीयानि पुष्पादिना माननीयानि बहुमानतः सत्करणीयानि वस्त्रादिना कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्धया पर्युपासनीयानि, 'तस्स णं चेइयखंभस्स उवरि बहवे अट्ठमंगलगा' इत्यादि प्राग्वत् ॥ (sU0 36) ___ तस्स माणवगस्स चेइयखंभस्स पुरत्थिमेणं एत्य णं महेगा मणिपेढिया पण्णत्ता, अट्ट जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमई अच्छा जाव प्द्दिरूवा। तीसे णं मणिपेढियाए उवरि एत्य णं महेगे सीहासण0 वण्णओ sapari 13 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #197 -------------------------------------------------------------------------- ________________ 194 वारो । तस्स णं माणवगस्स चेइयखंभस्स पचत्थिमेणं एत्य णं महेगा मणिपेढिया पण्णत्ता अट्ट जोयणाई आयामविश्वंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमया अच्छा जाव प्द्दिरूवा। तीसे णं मणिपेढियाए उवरि एत्थणं महेगे देवसयणिजे प्न्न्न्न्त्ते। तस्स णं देवसयणिजस्स इमेयारूवे वण्णावासे पण्णत्ते, तंजहानानामणिमया पडिपाया सोवण्णिया पाया नानामणिमयाई पायसीसगाई जंबूणयमयाइं गत्तगाइं नानामणिमए विच्चे रययामया तूली तवणिजमया गंडोवहाणया लोहियक्खमया बिबोय्न्ना। से णं सयणिज्जे उभओ बिब्बोयणं दुहओ उण्णए मज्झे णयगंभीरे सालिंगणवट्टिए गंगापुलिणवालुयाउद्दालसालिसए सुविरइयरयत्ताणे उवचियखोमदुगुल्लपट्टपडिच्छायणे रत्तंसुयसंवुए सुरम्मे आईणगरूयबूरनवणीयतूलफासे मौए ॥ (sU037) ___'तस्स ण' मित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रसप्ता, सा च अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन 'स. व्वमणिमया' इत्यादि प्राग्वत् । तस्याश्च मणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रज्ञप्तं, तस्य च देवशयनीयस्य अयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-नानामणिमयाः प्रतिपादा-मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादाः प्रतिपादाः, सौवर्णिकाः-सुवर्णमयाः पादाः-मूलपादाः, नानामणिमयानि पादशीर्षकाणि जाम्बूनदमयानि गात्राणि-ईषादीनि वज्रमया-वज्ररत्नापूरिताः सन्धयः 'नानामणिमये विच्चे' इति नानामणिमयं व्यूतं-विशिष्टवानं रजतमयी तूली लोहिताक्षमयानि 'बिब्बोयणा' इति उपधानकानि, आह च जीवाभिगम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #198 -------------------------------------------------------------------------- ________________ मूलटीकाकार:-'बिबोयणा-उपधानकान्युच्यन्ते' इति, तपनीयमय्यो गण्डोपधानिकाः, 'से गं देवसयणिज्जे' इत्यादि, तद्देवशयनीयं सालिङ्गनरतिक-सह आलिङ्गनवा-शरीरप्रमाणेनोपधानेन यत् तत्तथा, 'उभओ बिब्बोयणे' इति उभयतः उभौ-शिरोऽन्तपादान्तावाश्रित्य बिब्बोयणे-उपधानं यत्र तत् उभयतो बिब्बोयणं 'दुहओ उन्नए' इति उभयत उन्नतं 'मज्झे णयगंभोरे' मध्ये नतं च तत् निम्नत्वात् गम्भीरं च महत्त्वान्नतगम्भीरं गङ्गापुलिनवालुकाया अवदालो-विदलनं पादादिन्यासे अधोगमनमिति भावः तेन 'सालिसए' इति सहशकं गङ्गापुलिनवालुकावदातसदृशकं, दृश्यते चायं प्रकारो हंसतूल्यादिष्विति, तथा 'उयविय' इति विशिष्ट परिकर्मितं क्षौम-कासिकं दुकूलं-वस्त्रं तदेव पट्टः उयवियक्षौमदूकूलपट्टः स प्रतिच्छदनं-आच्छादनं यस्य तत्तथा ' आईणगरूयबूरनवणीयतूलफासे' इति प्राग्वत् , ' रत्तंसुयसंवुए ' इति रक्तांशुकेन संवृतं रक्तांशुकसंवृतं अत एव सुरम्य 'पासाइय' इत्यादिपदचतुष्टयं प्राग्वत् ॥ (sU0 37) ॥ ___तस्स णं देवसयणिजस्स उत्तरपुरथिमेणं महेगा मणिपेढिया पण्णत्ता, अजोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सबमणिमया जाव प्द्दिरूवा। तीसे णं मणिपेढियाए उवरिं एत्य णं महेगे खुड्डए महिंदज्झए पण्णत्ते, सहि जोयणाई उई उच्चत्तेणं जोयणं विक्खंभेणं वैरामया वट्टल?संठियमुसिलिट्ठ जाव पडिरूवा उवरिं अट्ठमंगलगा झया छत्ताइच्छत्ता । तस्स गं खुड्डागमहिंदज्झयस्स पचत्थिमेणं एत्थ णं मूरियाभस्स देवस्स चोप्पाले नाम पहरणकोसे पन्नत्ते सव्ववैरामए अच्छे जाव पडिरूवे । तत्थ णं मूरियाभस्स devassa Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #199 -------------------------------------------------------------------------- ________________ फलिहरयणखग्गगयाधणुप्पमुहा बहवे पहरणरयणा संनिखित्ता चिट्ठति,उज्जला निसिया सुतिक्खधारा पासादीया 4 / सभाए णं मुहम्माए उवरि अट्ठमंगलगा झया छत्ताइच्छत्ता ॥ (mu0 38) 'तस्स ण' मित्यादि, तस्य देवशयनीयस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा चाष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः 'सव्व. मणिमयी' इत्यादि प्राग्वत्, तस्याश्च मणिपीठिकाया उपरि क्षुल्लको महेन्द्रध्वजः प्रज्ञप्तः, तस्य प्रमाणं वर्णकश्च महेन्द्र. ध्वजवद्वक्तव्यं, 'तस्स ण' मित्यादि तस्य क्षुल्लकमहेन्द्रध्वज. स्य पश्चिमायामत्र सूर्याभस्य देवस्य महानेकः चोप्पालो नाम प्रहरणकोशः-प्रहरणस्थानं प्रज्ञप्तं, किंविशिष्ट ? इत्याह-'सव्व. वैरामए अच्छे जाव पडिरूवे' इति प्राग्वत्, 'तत्थ ण मित्यादि, तत्र चोप्पालकाभिधाने प्रहरणकोशे बहूनि परिघरत्नखड्गगदाधनुःप्रमुखादीनि प्रहरणरत्नानि सन्निक्षिप्तानि तिष्ठन्ति, कथंभूतानीत्यत आह-उज्वलानि-निर्मलानि निशितानि-अतिते. जितानि अत एव तीक्ष्णधाराणि प्रासादीयानीत्यादि प्राग्वत् , तस्याश्च सभायाः सुधर्माया उपरि बहून्यष्टावष्टौ मङ्गलकानी. त्यादि सर्व प्राग्वद्वक्तव्यम् ॥ (sU0 38) सभाए णं मुहम्माए उत्तरपुरस्थिमेणं एत्थ णं महेगे सिद्धाययणे पण्णत्ते, एगं जोयणसयं आयामेणं पन्नास जोयणाई विक्खंभेणं बावत्तरि जोयणाई ur3e उच्चत्तेणं सभागमेणं जाव गोमाणसियाओ भूमिभागा उल्लोया तहेव । तस्स णं सिद्धाययणस्स बहुमज्झदेसभाए एत्य णं महेगा मणिपेढिया पण्णत्ता, सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं । तीसे गं मणिपेढियाए उवरि एत्थ णं महेगे देवच्छंदए पण्णत्ते, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #200 -------------------------------------------------------------------------- ________________ solasa जोयणाई आयामविखंभेणं साइरेगाई सोलस जोयणाई ur3e उच्चत्तेणं सबरयणामए जाव पडिरूवे । एत्थ णं अट्ठसयं जिणपडिमाणं निणुस्सेहप्पमागमित्ताणं संनिखितं स्ण्चित्ति। तासि णं जिणपडिमाणं इमेयारूवे वण्णावासे पण्णत्ते, तंजहा-तवणिजमया हत्थतलपायतला अंकामयाइं नक्वाइं अंतोलोहियक्खपडिसेगाई कणगामईओ जंघाओ कणगामया जाणू कणगामया ऊरु कणगामईओ गायलट्ठीओ तवणिज्जमयाओ नाभीओ रिटामइओ रोमराइओ तवणिज्जमया चुचूया तवणिज्जमया सिविच्छा सिलप्पवालमया ओट्ठा फालियामया दंता तवणिज्जमईओ जीहाओ तवणिज्जमया तालुया कणगामईओ नासिगाओ अंतोलोहियक्खपडिसेगाओ अंकामयाणि अच्छीणि अंतोलोहियक्खपडिसेगाणि रिट्ठामईओ ताराओ रिटामयाणि अच्छिपत्ताणि रिहामईओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगामईओ निडालपट्टियाओ वैरामईओ सीसघडीओ तवणिजमईआ केसंतकेसभूमीओ रिट्ठामया उवरि मुदया । तासि णं जिणपडिमाणं पिट्ठी पत्तेयं 2 छत्तधारगपडिमाओ प्प्न्न्त्ताओ। ताओ णं छत्तधारगपडिमाओ हिमरययकुंदेंदुप्पगासाई सकोरेंटमल्लदामाइं धवलाई आयवत्ताई सलील धारेमाणीओ 2 चित्त्त्थ्ति। तासि णं जिणपडिमाणं उभओ पासे पत्तेयं 2 चामरधारपडिमाओ प्न्न्न्न्ताओ। ताओ णं चामरधारपडिमाओ नानामणिकणगरयणविमलमहरिह जाव सलीलं धारेमाणीओ 2 चिट्ठति । तासि णं जिणपडिमाणं purao do do Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #201 -------------------------------------------------------------------------- ________________ 198 नागपडिमाओ भूयपडिमाओ जक्खपडिमाओ कुंडधारपडिमाओ सव्वरयणामईओ अच्छाओ जाव चिट्ठति । तासि णं जिणपडिमाणं पुरआ अट्ठसय घंटाणं अट्ठसयं कलसाणं अट्ठसयं भिंगाराणं एवं आयंसाणं थालाणं पाईणं सुपइट्ठाणं मणोगुलियाणं वायकरगाणं चित्तगराणं रयणकरंडगाणं हयकंठाणं जाव उसमकंठाणं पुष्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं तेल्लसमुग्गाणं जाव अंजणसमुग्गाणं अट्ठसयं धूवकडच्छुयाणं संनिखित्तं चित्त्त्थ्ति। सिद्धाययणस्स गं उवरिं अट्ठमंगलगा झया छत्ताइच्छत्ता ॥ (mU0 39) ॥ 'सभाए ण' मित्यादि, सभायाः सुधर्मायाः 'उत्तरपुर. थिमेण' मिति उत्तरपूर्वस्यां दिशि महदेकं सिद्धायतनं प्रज्ञप्तम्, एकं योजनशतमायामतः पश्चाशत् विष्कम्भतो द्वासप्ततिर्योजनान्यूर्ध्वमुस्त्वेनेत्यादि सर्व सुधर्मावत् वक्तव्यं यावत् गोमानसीवक्तव्यता, तथा चाह-'सभागमएण जाव गोमाणसियाओ' इति, किमुक्तं भवति ? यथा सुधर्मायाः सभायाः पूर्वदक्षिणोत्तरवर्तीनि त्रीणि द्वाराणि तेषां च द्वाराणां पुरतो मुखमण्डपाः तेषां च मुखमण्डपानां पुरतः प्रेक्षागृहम. ण्डपाः तेषां च प्रेक्षागृहमण्डपानां पुरतश्चैत्यस्तूपाः सप्रतिमाः तेषां च चैत्यस्तूपानां पुरतः चैत्यवृक्षाः तेषां च चैत्यवृक्षाणां पुरतो महेन्द्रध्वजाः तेषामपि पुरतो नन्दापुष्करिण्यस्तदनन्तरं गुलिका गोमानस्यश्चोक्ताः तथात्रापि सर्वमनेनैव क्रमेण निरवशेषं वक्तव्यं, उल्लोकवर्णनं भूमिभागवर्णनं च प्राग्वत् , 'तस्स ण' मित्यादि, तस्य सिद्धायतनस्यान्तर्बहुमध्यदेशभागेऽत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा षोडश योजनान्यायामवि. कम्भाभ्यामष्टौ योजनानि बाहल्यतः 'सवमणिमयी' त्यादि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #202 -------------------------------------------------------------------------- ________________ प्राग्वत् । 'तीसे ण' मित्यादि, तस्याश्च मणिपीठिकाया उपरि अत्र महानेको देवच्छन्दकः प्रज्ञप्तः, स च षोडश योजनान्यायामविष्कम्भाभ्यां सातिरेकाणि षोडश योजनान्यर्ध्वमुच्चैस्त्वेन 'सव्वरयणामए' इत्यादि प्राग्वत्, तत्र च देवच्छन्दके 'अष्ट. शतं' अष्टाधिकं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां, पञ्चधनुःशतप्रमाणानामिति भावः, सन्निक्षिप्तं तिष्ठति । 'तासि णं जिणपडिमाण' मित्यादि, तासां जिनप्रतिमानामयमेतद्रूपो 'वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, तपनीयमयानि हस्ततल. पादतलानि अङ्करत्नमया अन्तः-मध्ये लोहिताक्षरत्नप्रतिसेका नखाः कनकमया जङ्घाः कनकमयानि जानूनि कनकमया ऊरवः कनकमय्यो गात्रयष्टयः तपनीयमया नाभंयो रिष्टमय्यो रोमराजयः तपनीयमयाः चुचुकाः-स्तनाग्रभागाः तपनीयमयाः श्रीवत्साः शिलाप्रवालमया-विद्रुममया ओष्टाः स्फटिकमया दन्ताः तपनीयमया जिह्वाः तपनीयमयानि तालुकानि कनकमय्यो नासिकाः अन्तर्लोहिताक्षप्रतिसेकाः अङ्कमयान्यक्षीणि अन्तलौंहिताक्षप्रतिसेकानि रिष्ठरत्नमयानि अक्षिपत्राणि रिष्ठरत्नमय्यो ध्रुवः कनकमयाः कपोलाः कनकमयाः श्रवणाः कनकमय्यो ललाटपट्टिकाः वज्रमय्यः शीर्षघटिकाः तपनीयमय्यः केशान्तकेशभूमयः, केशान्तभूमयः केशभूमयश्चेति भावः, रिष्ठमया उपरि मूर्द्धजाः-केशाः, तासां जिनप्रतिमानां पृष्ठत एकैका छत्रधारप्रतिमा हिमरजतकुन्देन्दुप्रकाशं सकोरेण्टमाल्यादिधवलमातपत्रं गृहीत्वा सलीलं धरन्ती तिष्ठति, तथा तासांजिनप्रतिमानां प्रत्येकमुभयोः पार्श्वयोर्द्वद्वे चामरधारप्रतिमे प्रज्ञप्ते ते च 'चंदप्पभवयरवेरुलियनानामणिरयणखचियचित्तदंडाओ' इति चन्द्रप्रभ:-चन्द्रकान्तो वज्रं वैडूर्य च प्रतीतं चन्द्रप्रभवज्र. वडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्रा-नानाप्रकारा दण्डा येषां तानि तथा, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #203 -------------------------------------------------------------------------- ________________ 200 सूत्रे स्त्रीत्वं प्राकृतत्वात् , 'सुहुमरययदीहवालाउ' इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा 'संखंककुंददगरया. मयमहियफेणपुंजसन्निकासाओ धवलाओ' इति प्रतीतं, चामराणि गृहीत्वा सलीलं वीजयन्त्यस्तिष्ठन्ति, ताश्च 'सघरयणामईओ अच्छाओ इत्यादि प्राग्वत्, 'तासि ण' मित्यादि, तासां जिनप्रतिमानां पुरतो वे द्वे नागप्रतिमे द्वे द्वे यक्षप्रतिमे द्वे द्वे भूतप्रतिमे द्वे द्वे कुण्डधारप्रतिमे सन्निक्षिप्ते तिष्टतः, tasmi~zca देवच्छन्दके तासां जिनप्रतिमानां पुरतः अष्टशतं घण्टानामष्टशतं चन्दनकलशानामष्टशतं मङ्गलफलकानामष्टशतं भृङ्गाराणामष्टशतमादर्शानामष्टशतं स्थालानामष्टशतं पात्रीणामटशतं सुप्रतिष्ठानामष्टशतं मनोगुलिकानां-पीठिकाविशेषाणामष्टशतं वातकरकाणामष्टशतं चित्राणां रत्नकरण्डकाणामष्टशतं हयकण्ठानामष्टशतं गजकण्ठानां अष्टशतं नरकण्ठानामष्टशतं किन्नरकण्ठानामष्टशतं किंपुरुषकण्ठानामष्टशतं महोरगकण्ठानामष्टशतं वृषभकण्ठानामष्टशतं पुष्पचङ्गेरीणामष्टशतं माल्यचङ्गेरीणां, मुकुलानि पुष्पाणि ग्रथितानि माल्यानि, अष्टशतं चूर्ण चङ्गेरीणामष्टशतं गन्धचङ्गेरीणामष्टशतं वस्त्रचङ्गेरीणामष्टशतमाभरणचङ्गेरीणामशतं सिद्धार्थचङ्गेरीणामष्टशतं लोमहस्तचङ्गेरी. NAM, अष्टशतं लोमहस्तकानां, लोमहस्तकं च मयूरपुच्छपुजनिका, अष्टशतं पुष्पपटलकानामेवं माल्यचूर्णगन्धवस्त्राभरण. सिद्धार्थकलोमहस्तकपटलकानामपि प्रत्येकं 2 अष्टशतं वक्तव्यं, अष्टशतं सिंहासनानामष्टशतं छत्राणामष्टशतं चामराणामष्टशतं तेलसमुद्गकानामष्टशतं कोष्ठसमुद्कानामष्टशतं पत्रसमु. द्गाकानामष्टशतं चोयकसमुद्कानामष्टशतं तगरसमुदकानामष्टशतमेलासमुद्कानामष्टशतं हरितालसमुद्रकाना* मष्टशतं हिङ्गुलसकमुद्गकानामष्टशतं मनःशिलासमुद्कानामष्टशतमञ्जनसमुद्कानां सर्वाण्यपि अनि वैलादीनि parama Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #204 -------------------------------------------------------------------------- ________________ 201 सुरभिगन्धोपेतानि, अष्टशतं ध्वजानाम् , अत्र saGgrahaNigAthA"caMdaNakalasA भिंगारगा य आयंसया य थाला य । पातीई सुपइट्ठा मणगुलिका वायकरगा य ॥ 1 ॥ चित्ता रयणकरंडा हयगयनरकंठगा य च्ण्गेरी। पडलगसीहासणछत्त चामरा स. मुग्गक झया य ॥ 2 ॥ अष्टशतं धूपकडुच्छुकानां संनिक्षिप्तं तिष्ठति, तस्य च सिद्धायतनस्य उपरि अष्टावष्टौ मङ्गलकानि ध्वजच्छनातिच्छत्रादीनि तु प्राग्वत् ॥ (sU039) तस्स णं सिद्धाययणस्स उत्तरपुरत्थिमेणं एत्य णं महेगा उववायसभा पण्णत्ता, जहा सभाए सुहम्माए तहेव जाव मणिपेढिया अट्ट जोयणाई देवसयणिजं तहेव सयणिज्जवण्णओ अट्ठमंगलगा झया छत्ताइच्छत्ता । तीसे गं उववायसभाए उत्तरपुरस्थिमेणं एत्य णं महेगे हरए पण्णत्ते एगं जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं दस जोयणाई उव्वेहेणं तहेव । तस्स णं हरयस्स उत्तरपुरथिमेणं एत्थ णं महेगा अभिसेगसभा पण्णत्ता, मुहम्मागमएणं जाव गोमाणसियाओ मणिपेढिया सीहासणं सपरिवारं जाव दामा चिट्ठति । तत्थ णं सूरियाभस्स देवस्स बहुअभिसेयभंडे संनिखित्ते चिट्ठइ, अट्ठमंगलगा तहेव । तीसे गं अभिसेगसमाए उत्तरपुरस्थिमेणं एत्य णं अलंकारियसभा पण्णत्ता, जहा सभा सुधम्मा मणिपेढिया अट्ठ जोयणाई सीहासणं सपरिवारं । तत्थ णं सूरियाभस्स देवस्स सुबहुअलंकारियभंडे संनिखित्ते चिट्ठइ, सेसं तहेव । तीसे गं अलंकारियसभाए उत्तरपुरथिमेणं एत्य णं महेगा ववसायसभा पण्णत्ता, जहा उपवायसभाजाव सीहासणं सपरिवारमणिपेढिया Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #205 -------------------------------------------------------------------------- ________________ 202 अट्ठमंगलगा0 / तत्थ णं मूरियाभस्स देवस्स एत्थ णं महेगे पोत्थयरयणे सन्निखित्ते चिट्ठइ । तस्स णं पोत्थयरयणस्स इमेयारूवे वण्णावासे पण्णत्ते, तंजहा-रयणामयाइ पत्तगाई रिहामइओ कंबिआओ तवणिजमए दोरे नानामणिमए गंठी वेरुलियमए लिप्पासणे रिट्ठामए छंदणे तवणिजमई संकला रिहामई मसी वैरामई लेहणी रिट्ठामयाइं अक्खराई धम्मिए सत्थे । ववसायसभाए णं उवरिं अत्त्त्थ्म्ण्ग्ल्गा। तीसे गं ववसायसभाए उत्तरपुरथिमेणं एत्थ णं नंदापुक्खरिणी पप्णत्ता हरयः सरिसा । तीसे णं नंदाए पुक्खरणीए उत्तरपुरस्थिमेणं महेगे बलिपीढे पण्णत्ते सव्वरयणामए अच्छे जाव पडिरूवे ॥ (sU040) तस्य च सिद्धायतनस्य उत्तरपूर्वस्यामत्र महत्येका उपपातसभा प्रज्ञप्ता, तस्याश्च सुधर्मागमेन स्वरूपवर्णनपूर्वादिद्वारत्रयवर्णनमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनादिप्रकाररूपेण ताव. द्वक्तव्यं यावदुल्लोकवर्णनं, तस्याश्च बहुसमरमणीयभूमिभागस्य बहुमध्यदेशभागेऽत्र महत्येका मणिपीठिका प्रज्ञप्ता, सा चाष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन 'स. व्वमणिमयी' इत्यादि प्राग्व्त्। तस्याश्च मणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रज्ञप्तं, तस्य स्वरूपं यथा सुधर्मायां सभायां देवशयनीयस्य, तस्या अप्युपपातसभाया उपरि अष्टाटमङ्गलकादीनि प्राग्वत् । 'तीसे ण' मित्यादि, तस्या उपपातसभाया उत्तरपूर्वस्यां दिशि महानेको हृदः प्रक्षप्तः, स चैकं योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतो दशा योजनान्युद्वेधेन 'अच्छे रययामयकूले' इत्यादि नन्दापुष्करिण्या इव वर्णनं निरवशेषं वक्तव्यं, 'से ऽमित्यादि, स हद एकया पद्मवरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तात् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #206 -------------------------------------------------------------------------- ________________ 203 . संपरिक्षिप्तः, पद्मवरवेदिकावर्णनं वनखण्डवर्णनं च प्राग्वत्, तस्य हृदस्य त्रिदिशि-तिसृषु दिक्षु त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणां तोरणानां च वर्णनं प्राग्व्त्|त्स्य् च हृदस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका अभिषेकसभा प्रज्ञप्ता,सा च सुधर्मसभावत् प्रमाणस्वरूपद्वारत्रयमुख मण्डपादिप्रकारेण तावद्वक्तव्या यावद् गोमानसीवक्तव्यता, तदनन्तरं तथैव उल्लोकवर्णनं भूमिभागवर्णनं च तावत् यावन्मणीनां स्पर्शः । तस्या अभिषेकसभाया बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे महत्येका मणिपीठिका प्रज्ञप्ता, साप्यष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः 'सव्वरयणामयी' इत्यादि प्राग्वत् , तस्या मणि. पीठिकाया उपरि अत्र महदेकं सिंहासनं, सिंहासनवर्णकः प्राग्वत् , नवरमत्र परिवारभूतानि भद्रासनानि च वक्तव्यानि, tasmi~zca सिंहासने सूर्याभस्य देवस्य सुबहु अभिषेकभाण्डमभिषेकयोग्य उपस्कारः सन्निक्षिप्तः तिष्ठति, 'तीसे णं अभिसेयसभाए अट्ठमंगलका' इत्यादि प्राग्वत्, तस्याश्च अभिषेकसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका अलङ्कारसभा प्रज्ञप्ता, सा चाभिषेकसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनप्रकारेण तावद्वक्तव्या यावद् परिवारसिंहासनं, तत्र सूर्याभस्य देवस्य अलङ्कारिकं-अलङ्कारयोग्यं भाण्डं संनिक्षिप्तमस्ति, शेषं प्राग्वत् । तस्याश्च अलङ्कारसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका व्यवसायसभा प्रज्ञप्ता, सा च अभिषेकसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिवर्णनप्रकारेण तावद्वक्तव्या यावत् सिंहासनं सपरिवारं, तत्र महदेकं पुस्तकरत्नं सन्निक्षिप्तमस्ति, तस्य च पुस्तकरत्नस्य अय. मेतद्रपो 'वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, रिष्टमय्यौ-रिष्ठरत्नमय्यौ कम्बिके पृष्ठके इति भावः, ratnamayo davarako yatra Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #207 -------------------------------------------------------------------------- ________________ 204 1 पत्राणि प्रोतानि सन्ति, नानामणिमयो ग्रन्थिः दवरकस्थादौ येन पत्राणि न निर्गच्छन्ति, अङ्करत्नमयानि पत्राणि, नानामणिमयं लिव्यासनं, मषीभाजनमित्यर्थः, तपनीयमयी शृङ्खला मषी भाजनसत्का, रिष्ठरत्नमयं उपरितनं तस्य छादनं, रिष्ठमयीरिष्ठरत्नमयी मषी, वज्रमयी लेखनी, रिष्ठमयान्यक्षराणि, धार्मिकं लेख्यं, क्वचित्- ' धम्मिए सत्थे' इति पाठः, तत्र धार्मिकं शास्त्रमिति व्याख्येयं तस्याश्च उपपातसभाया उत्तरपूर्वस्यां दिशि महदेकं बलिपीठं प्रज्ञप्तं तच्चाष्टौ योजनानि आयामविष्कम्भतः चत्वारि योजनानि बाहल्यतः सर्वरत्नमयं ( अच्छ' मित्यादि प्राग्वत् । तस्य च बलिपीठस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका नन्दापुष्करिणी प्रज्ञप्ता, सा च हृदप्रमाणा, हृदस्येव च तस्या अपि त्रिसोपानवर्णनं तोरणवर्णनं च प्राग्वत् ( sU0 40 ) ॥ तदेवं यत्र याहगुरूपं च सूर्याभस्य देवस्य विमानं तत्र तादृग्रूपं चोपवर्णितं, सम्प्रति सूर्याभो देव उत्पन्नः सन् यदकरोत् यथा च तस्याभिषेकोऽभवत् तदुपदर्शयति तेणं कालेणं तेणं समएणं सूरियाभे देवे अहुणोववण्णमित्त चैव समाणे पंचविहार पज्जत्तीए पज्जत्तीभावं गच्छइ, तं जहा - आहारपज्जतीए सरीरपज्जत्तीए इंदियपज्जत्तीए आमपाणपज्जत्तीए भासामणपज्जत्तीए । तए णं तस्स सूरियाभस्स देवस्स पंचविहार पज्जत्तीए पज्जत्तीभावं गयस्स समाणस्स इमेयावे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था - किं मे पुव्वि करणिज्जं ? किं मे पच्छा करणिज्जं ? किं मे पुत्रि सेयं ? किं मे पच्छा सेयं ? किं मे पुव्विपि पच्छावि हियाए सुयाए खमाए निस्सेसार आणुगामियत्ताए bhavissara ? Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #208 -------------------------------------------------------------------------- ________________ 205 tara णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा सूरियाभस्स देवरस इमेयारुवमज्झत्थियं जाव समुप्पण्णं समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति, सुरियाभं देवं करयल परिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु जपणं जिणं वद्धाविन्ति 2 एवं वयासी - एवं खलु देवाणुप्पियाणं सूरिया विमाणे सिद्धाययणंसि जिणपडिमाणं जिणुस्सेहपमाणमित्तानं अट्ठसयं संनिखित्तं चित्त्त्था। सभाए णं सुहम्माए माणरे अरे खंभे व रामएस गोलवट्टसमुग्गएसु बहूओ जिणसक हाओ संनिखित्ताओ चिट्ठति । ताओ णं देवाणुपियाणं अण्णेसिं च बहूणं वेमाणियाणं देवाण य देवीण य अच्चणिजाओ जाव पज्जुवासणिज्जाओ । तं एयं णं देवाणुप्पियाणं पुव्वि करणिज्जं, तं एयं णं देवाणुप्पियाणं पच्छा करणिज्जं तं एयं णं देवाणुपियाणं पुव्वि सेयं, तं एयं णं देवाणुप्पियाणं पच्छा सेयं, तं एयं णं देवाणुप्पियाणं पुव्विपि पच्छावि हियाए सुहाए खमाए निस्साए आणुगामियत्ताए भविस्स ॥ (sU0 41) ॥ 1 तणं से सुरिया देवे तेसिं सामाणियपरिसोवचन्नगाणं देवानं अंतिए एयम सोच्चा निसम्म हट्ट जाव हियए सयणिज्जाओ अब्भुट्टे 2 त्ता उववायसभाओ पुरत्थिमिल्लेणं दारेणं निग्गच्छर, जेणेव हरए तेणेव उवागच्छइ 2 ता हरयं अणुपया हिणीकरेमाणे0 2 पुरत्थिमिल्लेणं तोरणेणं अणुपविसइ 2 चा पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पचोरुह 2 चा जलावगाईं जलमज्जणं करेइ 2 जलकिडुं करेइ 2 जला Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #209 -------------------------------------------------------------------------- ________________ 206 भिसेयं करेइ 2 आयंते चोक्खे परमसुईभूए हरयाओ पञ्चोत्तरै 2 जेणेव अभिसेयसभा तेणेव उवागच्छइ 2 ता अभिसेयसभं अणुपयाहिणीकरेमाणे0 2 पुरथिमिल्लेणं दारेणं अणुपविसइ 2 जेणेव सीहासणे तेणेव उवागच्छइ 2 सीहासणवरगए पुरत्थाभिमुहे सनिसणे । तए णं रियाभस्स देवस्स सामाणियपरिसोववनगा देवा आभिओगिए देवे सद्दावेंति 2 त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! मूरियाभस्स देवस्स महत्थं महग्धं महरिहं विउलं इंदाभिसेयं उवट. वेह । तए णं ते आभिओगिआ देवा सामाणियपरिसोववन्नेहि देवेहिं एवं वुत्ता समाणा हट्ठा जाव हियया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट 'एवं देवो तहत्ति' आणाए विणएणं वयणं पडिसुगंति, 2 ता उत्तरपुरस्थिमं दिसीभागं अवक्कमंति, 2 ता वेउब्वियसमुग्याएणं समोहणंति 2 त्ता संखेजाई जोयणाई जाव दोचंपि वेउन्वियसमुग्याएणं समोहणित्ता अट्ठसहस्सं सोवनियाणं कलसाणं 1 अट्ठसहस्सं रुप्पमयाणं कलसाणं 2 अट्ठसहस्सं मणिमयाणं कलसाणं 3 अट्ठसहस्सं सुवण्णरुप्पमयाणं कलसाणं 4 अट्ठसहस्सं सुवण्णमणिमयाणं कलसाणं 5 अट्ठसहस्सं रुप्पमणिमयाणं कलसाणं 6 अट्ठसहस्सं सुवण्णरुप्पमणिमयाणं कलसाणं 7 अट्ठसहस्सं भोमिज्जाणं कलसाणं 8, एवं भिंगाराणं आयंसाणं थालीणं पाईणं सुपैटाणं रयणकरंडगाणं पुष्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं जावलोमहत्थपडलगाणं छत्ताणं चामराणं तेल्लसमुग्गाणं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #210 -------------------------------------------------------------------------- ________________ 207 जाव अंजणसमुग्गाणं अट्ठसहस्सं धूवकडच्छुयाणं विउव्वंति, 2 त्ता ते साभाविए य वेउविए य कलसे य जाव कडुच्छुए य गिण्हंति 2त्ता सूरियामाओ विमाणाओ पडिनिक्खमंति 2त्ता ताए उकिहाए चवलाए जाव तिरियमसंखेज्जाणं जाव वीइवयमाणे 2 जेणेव खीरोदयसमुद्दे तेणेव उवागच्छंति 2 त्ता खीरोयगं गिण्हंति जाई तत्तुप्पलाइं ताई गेहंति जाव सयसहस्सपत्ताई गिण्हंति 2 जेणेव पुक्खरोदए समुद्दे तेणेव उवागच्छंति 2 ता पुक्खरोदयं गेहंति 2 ता जाई तत्थुप्पलाई सयसहस्सपत्ताई ताई जाव गिण्हंति 2 ता जेणेव समयखेते जेणेव भरहेरवयाइं वासाइं जेणेव मागहवरदामपभासाई तित्थाई तेणेव उवागच्छंति 2 ता तित्थोदगं गेहंति 2 ता तित्थमट्टियं गेण्डति 2 जेणेव गंगासिंधरत्तारत्तवईओ महानईओ तेणेव उवागच्छंति 2 सलिलोदगं गेहंति 2 ता उभओकूलमट्टियं गेण्हंति 2 ता जेणेव चुल्लहिमवंतसिहरीवासहरपन्चया तेणेव उवागच्छंति 2 ता दगं गेहंति सन्वतुयरे सव्वपुप्फे सव्वगंधे सव्वमल्ले सव्वोसहिसिद्धत्थए गिण्हंतिरत्ताजेणेव पउमपुंडरीयदहे तेणेव उवागच्छंति 2त्ता दहोदगं गेण्हंति 2त्ता जाइं तत्थ उप्पलाई जाव सयसहस्सपत्ताई ताई गेहंति 2त्ता जेणेव हेमवयएरवयाई वासाई जेणेव रोहियरोहियंसासुवण्णकूलरुप्पकूलाओ महाणईओ तेणेव उवागच्छंति, सलिलोदगं गेण्हंति उभओकूलमट्टियं गिहंति जेणेव सदावैवियडावैपरियागा वट्टवेयपव्वया तेणेव उवागच्छन्ति 2 ता सव्वतुयरे तहेव जेणेव महाहिमवंतरुप्पिवासहरपव्वया तेणेव उवागच्छंति taheva Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #211 -------------------------------------------------------------------------- ________________ 108 जेणेव महापउममहा पुंडरीयदहा तेणेव उवागच्छति 2 त्ता दहोदर्ग गिव्हंति तदेव जेणेव हरिवासरम्मगवासाई जेणेव हरिकंतनारिकताओ महाणईओ तेणेव उवागच्छंति तहेव जेणेव गंधावैमालवं तपरियाया वट्टवेयडूपव्वया तेणेत्र तहेव जेणेव निसाअतेइन्वाधरपव्वा तहेव जेणेव तिगिच्छिकेसरिद्दहाओ तेणेव उवागच्छंत 2 त्ता तहेव जेणेव महाविदेहे वासे जेणेव सीवासीयोदाओ महाणईओ तेणेत्र तहेव जेणेव सव्वचकवट्टि - विजया जेणेव सव्वमागहवरदामपभासाइं तित्थाई तेणेव उवागच्छति 2 तित्थोदगं गेहति 2 ता सव्वंतरणईओ जेणेव सव्ववक्खारपव्वया तेणेव उवागच्छंति सव्बतुयरे तहेव जेणेव मंदरे पव्वए जेणेव भद्दसालवणे तेणेव उवागच्छंति सव्त्रतुयरे सव्वपुष्फे सव्वमल्ले सन्बो सहि सिद्धत्थए य गेण्हति 2 त्ता जेणेव नंदणवणे तेणेव उवागच्छति 2 त्ता सव्वतुयरे जाव सव्वोसहिसिद्धत्थए य सरसगोसीसचंदणं च दिव्वं च सुमणदामं दद्दरमल सुगंधि य गंधे गिति 2 ता एगओ मिलायंति 2 ता ताए उक्किट्ठाए जाव जेणेव सोहम्मे कप्पे जेणेव सूरिया विमाणे जेणेव अभिसेयसभा जेणेव सूरियाभे देव तेणेव उवागच्छंत 2 ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु जएणं विजएणं वद्धाविति 2 त्ता तं महत्थं महग्घं महरिहं विजलं इंदाभिसेयं उबट्टवेंति । तए णं तं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ अग्गमहिसीओ सपरिवाराओ तिनि परिसाओ सत्त अणियाहिवइणो जाव anevi Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #212 -------------------------------------------------------------------------- ________________ bahave भूरियाभविमाणवासिणो देवा य देवीओ य तेहिं साभाविएहि य वेउम्चिएहि य वरकमलपैटाणेहि य मुरभिवरवारिपडिपुण्णेहिं चंदणकयचच्चिएहिं आविद्धकंठेगुणेहिं पउमुप्पलपिहाणेहिं सुकुमालकोमलकरयलपरिग्गहिएहिं अट्ठसहस्सेणं सोवणियाणं कलसाणं जाव अट्ठसहस्सेणं भोमिजाणं कलसाणं सब्बोदएहिं सबमट्टियाहिं सन्चतूयरेहि जाव सव्वोसहिसिद्धत्यएहि य सविडीए जाव वाइएणं महया 2 इंदाभिसेएणं अभिसिंचंति । तए णं तस्स मूरियाभस्स देवस्स महया 2 इंदाभिसेए वट्टमाणे अप्पेगैया देवा सूरियानं विमाणं नच्चोयग नाइट्टियं पविरलफुसियरयरेणुविणासणं दिव्वं सुरभिगंधोदगं वासं वासंति । अप्पेगैया देवा हयरयं नहरयं भट्टरयं उवसंतरयं पसंतरयं करेंति । अप्पेगैया देवा मूरियामं विमाणं आसियसंमजिओवलितं सुइसमहरत्यंतरावणवीहियं क्रेण्ति। अप्पेगैया देवा सूरियाभं विमाणं मंचाइमंचकलियं क्रेण्ति। अप्पेगैया देवा सूरियाभं विमाणं नानाविहरागोसियं झयपडागाइपडागमंडियं करेंति अप्पेगैया देवा मरिया विमाणं लाउल्लोइयमहियं गोसीससरसरत्तचंदणददरदिण्णपंचंगुलितलं करेंति अप्पेगैया देवा सूरियाभं विमाणं उवचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं करेंति । अप्पेगैया देवा सूरिया विमाणं आसत्तोसत्तविउलवट्टक्यारियमल्लदामकलावं क्रेण्ति। अप्पेगैया देवा सरिया विमाणं पंचवण्यसुरभिमुकाप्फबोक्कारकलियं करेंति । अप्पेयइया देवा सूरिया कालागुरु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #213 -------------------------------------------------------------------------- ________________ 210 पवरकुंदुरुक्कतुरुकधूवमघमघंतगंधुद्धयाभिरामं करेंति । अप्पेगैया देवा मूरियामं विमाणं सुगंधगंधियं गंधवट्टिभूयं क्रेण्ति। अप्पेगैया देवा हिरण्णवास वासंति सुवण्णवासं वासंति रययवासं वासंति वैरवासं0 पुप्फवासं0 फलवासं0 मल्लवासं0 गंधवासं0 चुण्णवासं0 आभरणवासं वासंति । अप्पेगैया देवा हिरण्णविहिं भाएंति, एवं सुवण्ण विहिं भाएंति रयण विहिं पुप्फविहिं फलविहिं मल्लविहिं चुण्णविहिं वत्थविहिं गंधविहिं0 / तत्थ अप्पेगैया देवा आभरणविहिं भाएंति अप्पेगैया चउविहं वाइयं वाइंति-ततं विततं घणं झुसिरं । अप्पेगैया देवा चउन्विहं गेयं गायंति, तंजहा-उक्खित्तायं पायत्तायं मंदायं रोइयावसाणं । अप्पेगैया देवा दुयं नट्टविहिं उवदसिंति अप्पेगैया विलंबियपट्टविहिं उवदंति अप्पेगैया देवा दुयविलंबियं णट्टविहिं उवदंसेति । एवं अप्पेगैया अंचियं नट्टविहिं उवदंसेंति अप्पेगैया देवा आरभडं भसोलं आरभडभसोलं उप्पयनिचयपमत्तं संकुचियपसारियं रियारियं भंतसंभंतणाम दिव्वं नट्टविहिं उवदंसेंति । अप्पेगैया देवा चउन्विहं अभिणयं अभिणयंति, तंजहा-दिलैंतियं पाडंतियं सामंतोवणिवाइयं लोगांतोमज्झावसाणियं । अप्पेगैया देवा बुक्कारेंति अप्पेगैया देवा pI0ति अप्पेगैया वासेंति अप्पेगैया हक्कारेंति अप्पेगैया विणंति तडवेति । अप्पेगैया वग्गंति अफोडंति । अप्पेगैया अप्फोडंति वग्गंति अप्पे0 तिवई छिंदंति । अप्पेगैया हयहेसियं करेंति अप्पेगैया हथिगुलगुलाइयं करेंति अप्पेगैया रहघणघणाइयं करेंति अप्पेगैया Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #214 -------------------------------------------------------------------------- ________________ 211 हयहेसियहत्यिगुलगुलाइयरहघणघणाइयं करेंति । अप्पेगैया उच्छोलेंति । अप्पेगैया पच्छोलेंति अप्पेगैया उक्किट्टियं क्रोत्। अप्पेगैया उच्छोलेंति पच्छोलेंति उकिट्टियं करेंति अप्पेगैया तिनिवि |अप्पेगिया उवायंति अप्पेगैया उववायंति अप्पेगैया परिवयंति अप्पेगैया तिनिवि । अप्पेगैया सीहनायंति अप्पेगैया दहश्यं करेंति अप्पेगैया भूमिचवेडं दलयंति अप्पेगैया तिनिवि । अप्पेगैया गजति अप्पेगैया विज्जुयायंति अप्पे. गैया वासं वासंति अप्पेगैया तिन्निवि करेंति । अप्पेगैया जलंति अप्पेगैया तवंति अप्पेगैया पववेंति अप्पेगैया तिन्निवि । अप्पेगैया हकारेंति अप्पेगैया थुक्कारेंति अप्पेगैया धकारेंति, अप्पेगैया साइं 2 नामाइं साहति अप्पेगैया चत्तारिवि । अप्पे. गैया देवा देवसन्निवायं करेंति, अप्पेगैया देवुज्जोयं करेंति, अप्पेगैया देवुक्कलियं करेंति, अप्पेगैया देवा कहकहगं करेंति, अप्पेगैया देवा दुहदुहगं करेंति, अप्पेगैया चेलुक्खे करेंति, अप्पेगैया देवसन्निवायं देवुजोय देवुकलियं देवकहकहगं देव. दुहदुहगं चेलुक्खेवं करेंति । अप्पेगैया उप्पलहत्थगया जाव सयसहस्सपत्तहत्थगया अप्पेगैया कलसहत्थगया जाव धूवकडुच्छुयहत्थगया हट्टाटु जाव हियया सव्वओ समंता आहावंति परिधावति । तए णं तं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अण्णे य बहवे मूरियाभरायहाणिवत्थव्वा देवा य देवीओ य महया महया इंदाभिसेगेणं अभिसिंचंति 2 ता पत्तेयं 2 करयलपरिग्गहियं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #215 -------------------------------------------------------------------------- ________________ 212 सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी-जयर नंदा जय 2 भद्दा जय जय नंदा भई ते अजियं जिणाहि, जियं च पालेहि, जियमज्झे वसाहि, इंदो इव देवाणं, चंदो इव ताराणं. चमरो इव असुराण, धरणो इव नागाणं,भरहो इव मणुयाणं,बहूई पलिभावमाइं बहूई सागरोवमाई बहूई पलिओवमसागरोवमाइं चउण्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं सूरियाभस्स विमाणस्स अन्नेसि च बहूर्ण मुरियाभावमाणवासाणं देवाण य देवीण य आहेवचं जाव महया 2 कारेमाणे पालेमाणे विहराहि त्तिक? जय 2 सई पौंजंति । तए णं से सूरिया देवे महया 2 इंदाभिसे गेणं अभिसित्ते समाण अभिसेयसभाओ पुरथिमिल्लेणं दारेणं निग्गच्छइ 2 त्ता जेणेव अलंकारियसभा तेणेव उवागच्छइ 2 ता अलंकारियसभं अणुप्पयाहिणीकरेमाणे 2 अलंकारियसभं पुरथिमिल्लेणं दारेणं अणुपविसइ 2 जेणेष सीहासणे तेणेव उवागच्छइ सीहासणवरगए पुरत्याभिमुहे सन्निसण्णे । तए णं तस्स मूरियाभस्स देवस्स सामाणियपरिसोवननगा अलंकारियभंडं उबवेति । तए णं से सूरिया देवे तप्पढमयाए पम्हलसूमालाए सुरभीए गंधकासाइए गायाई लूहेइ 2त्ता सरसेणं गोसीसचंदणेणं गायाइं अणुलिंपइ 2 ता नासानीसासवायवोज्झं चक्खुहरं वण्णफरिसजुत्तं हयलालापेलवा. इरेगं धवलं कणगखचियन्तकम्मं आगासफालियसमप्प दिलं देवदूसजुयलं नियंसेइ 2त्ता हारं पिणदेइ 2 अद्धहारं पिणद्धेइ रत्ता एगावलिं पिणद्धेइ 2त्ता मुत्तावलिं पिणदेइ 2 ता रयणा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #216 -------------------------------------------------------------------------- ________________ 213 वलिं पिणद्धेइ 2 ता एवं अंगयाइं केयूराइं कडगाई तुडियाई कडिसुत्तगं दसमुदाणंतगं विकच्छमुत्तगं मुरविं पालंबं कुंडलाई 2 चूडामणि मौडं पिणद्धेइ 2 गंथिमवेढिमपूरिमसंघाइमेणं चौ. बिहेणं मल्लेणं कप्परुक्खगं पिव अप्पाणं अलंकियविभूसियं करेइ 2 ददरमलयसुगंधगंधिएहिं गायाई भुखंडेइ दिव्वं च सुमणदाम पिणद्धै । / (mU0 42) ॥ 'तेणं कालेणं तेणं समएण' मित्यादि, तस्मिन् काले तस्मिन् समये सूर्याभो देवः सूर्याभे विमाने उपपातसभायां देवशयनीये देवदूष्यान्तरे प्रथमतोऽङ्गलासंख्येयभागमात्रया अवगाहनया समुत्पन्नः 'तए ण' मित्यादि सुगम, नवरं इह भाषामनःपर्याप्त्योः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिसमाप्तिकालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति 'पंचविहाए पजत्तीए पजत्तीभावं गच्छह ' इत्युक्तं । 'तए ण' मित्यादि, ततस्तस्य सूर्याभस्य देवस्य पञ्चविधया पर्याप्त्या पर्याप्तभावमुपगतस्य सतोऽयमेतद्रूपः संकल्पः समुद. पद्यत-'अब्भत्थिए' इत्यादि पदव्याख्यानं पूर्ववत्, किं 'मे' मम पूर्व करणीयं किं मे पश्चात्करणीय ? किं मे पूर्व कर्तुं श्रेयः ? किं मे पश्चात् कर्तुं श्रेयः ?, तथा कि मे पूर्वमपि च पश्चादपि च हिताय भावप्रधानोऽयं निर्देशो हितत्वाय-परिणामसुन्दरतायै सुखाय-शर्मणे क्षमाय-अयमपि भावप्रधानो निर्देशः संगतत्वाय निःश्रेयसाय निश्चितकल्याणाय अनुगामिकतायै-परम्परशुभानुबन्धसुखाय भविष्यतीति, इह प्राक्तनो ग्रन्थः प्रायोऽपूर्वो भूयानपि च पुस्तकेषु वाचनाभेदस्ततो माभूत् शिष्याणां सम्मोह इति कापि सुगमोऽपि यथावस्थितवाचनाक्रमप्रदर्शनार्थ लिखितः, इत ऊर्ध्वं तु प्रायः सुगमः प्राग्व्याख्यातस्वरूपश्च न च वाचनामेदोऽप्यतिवादर Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #217 -------------------------------------------------------------------------- ________________ 214 " iti स्वयं परिभावनीयो, विषमपदव्याख्या तु विधास्यते इति । ' तर णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा इममेयारूव ' मित्यादि ' आयंते ' इति नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेन आचान्तो- गृहीताचमनश्चोक्षः स्वल्पस्यापि शङ्कितमलस्यापनयनात् अत एव परमशुचिभूतो, 'महत्थं महग्घं महरिहं विउलं इंदाभिसेय' मिति, महान् अर्थोमणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स महार्थः तं तथा महान् अर्घः - पूजा यत्र स महार्घः तं महम्-उत्सवमर्हतीति महार्हस्तं विपुलं विस्तीर्ण शक्राभिषेकवत् इन्द्राभिषेकमुपस्थापयत ' अट्ठसहस्सं सोवणियाण कलसाणं विउव्वंती ' त्यादि, अत्र भूयान् वाचनाभेद इति यथावस्थितवाचनाप्रदर्शनाय लिख्यते, अष्टसहस्रं - अष्टाधिकं सहस्रं सौवर्णिकानां कलशानां 1 अष्टसहस्रं रूप्यमयानां 2 अष्टसहस्रं मणिमयानां 3 अष्टसहस्रं सुवर्णमणिमयानां 4 अष्टसहस्रं सुवर्णरूप्यमयानां 5 अष्टसहस्रं रूप्यमणिमयानां 6 अष्टसहस्रं सुवर्णमणिमयानां 7 अष्टसहस्रं भौमेयानां कलशानां 8 अष्टसहस्रं भृङ्गाराणामेवमादर्शस्थालपात्रीसुप्रतिष्टितवात करक चित्ररत्नकरण्डकपुष्पचङ्गेरी यावल्लो महस्तकपटलकसिंहासनच्छत्रचामरसमुद्गकध्वजधूपकच्छुकानां प्रत्येकं 2 अष्टसहस्रं 2 विकुर्वति विकुर्वित्वा ( तार उक्किट्ठाए ' इत्यादि व्याख्यातार्थे, ' सव्वतुवरा' इत्यादि, सर्वान् तूवरान् कषायान् सर्वाणि पुष्पाणि सर्वान् गन्धान्गन्धवासादीन् सर्वाणि माल्यानि ग्रन्थितादिभेदभिन्नानि सर्वोषधोन सिद्धार्थकान् - सर्षपकान् गृह्णन्ति, इहैवं क्रमः -पूर्वे क्षीरसमुद्रे उपागच्छन्ति तत्रोदकमुत्पलादीनि च गृह्णन्ति, ततः गोकरोदे समुद्रे तत्रापि तथैव ततो मनुष्यक्षेत्रे भरतैरावतवर्षेषु मागधादिषु तीर्थेषु तीर्थोदकं तीर्थमृत्तिकां च गृहन्ति, ततो गङ्गासिन्धुरक्तारक्तवतीषु नदीषु सलिलोदकं - nadyudakamu Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #218 -------------------------------------------------------------------------- ________________ भयतटमृत्तिकां च गृह्णन्ति, ततः क्षुल्लहिमवशिखरिषु सर्वतूवरसर्वपुष्पसर्वमाल्यसौषधिसिद्धार्थकान्, ततस्तत्रैव पद्महदपौण्डरीकहदेषु हृदोदकमुत्पलादीनि च तद्गतानि, ततो हेमवतैरण्यवतवर्षेषु रोहितारोहितांशसुवर्णकूलारूप्यकूलासु महानदीषु सलिलोदकमुभयतटमृत्तिका, तदनन्तरं शब्दापातिविकटापातिवृत्तवैताढयेषु सर्वतूवरादीन् , ततो महाहिमवद्रुप्पिवर्षधरपर्वतेषु सर्वतूवगदीन, ततो महापद्मपुण्डराकदेषु ह्रदोदकादीनि, तदनन्तरं हरिवर्षरम्यकवर्षेषु हरिसलिलाहरिकान्तानरकान्तानारीकान्तासु महानदीषु सलिलोदकमुभयतटमृत्तिका च, ततो गन्धापातिमाल्यवत्पर्यायवृत्तवैताढयेषु तूवरादीन, ततो निषधनीलवद्वर्षधरपर्वतेषु सर्वतूवरादीन् , तदनन्तरं तद्गतेषु तिगिच्छिकेसरिमहादेषु हुदोदकादीनि, ततः पूर्व विदेहापर विदेहेषु सीतासीतोदानदीषु सलिलोदकमुभयतटमृत्तिकां च, ततः सर्वेषु चक्रवर्तिविजेतव्येषु मागधादिषु तीर्थेषु तीर्थोदकं तीर्थमृत्तिकां च, तदनन्तरं वक्षस्कारपर्वतेषु सर्वतूवरादीन् , ततः सर्वासु अन्तरनदीषु सलिलोदकमुभयतटमृत्तिकां च, तदनन्तरं मन्दरपर्वते भद्रशालवने तूवरादोन , ततो नन्दनवने तूवरादीन् सरसं च गोशोर्षचन्दनं, तदनन्तरं सौमनसवने सर्वतूवरादोन् सरसं च गोशीर्षचन्दनं दिव्यं च सुमनोदाम गृहन्ति, ततः पण्डकवने तूवरपुष्पगन्धमाल्यसरसगोशोंर्षचन्द नदिव्यसुमनोदामानि, 'दहरमलए सुगंधिए य गंधे गिण्हंति' इति दर्दर:-चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितं तत्र पक्कं वा यत् मलयोद्भवतया प्रसिद्धत्वात् मलयज-श्रीखण्डं येषु तान् सुगन्धिकान्-परमगन्धोपेतान् गन्धान् गृहंति, 'आसियसंमजिओवलितं सुइसम्मट्टरत्थंतरावणवीहियं करेइ' इति आमिक्तम्-उदकच्छटकेन सन्मार्जितं-संभाव्यमानकचवरशोधनेन उपलिप्तमिव गोमयादिना उपलिप्तं तथा सिक्तानि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #219 -------------------------------------------------------------------------- ________________ 216 अन्येककात, अप्पेगा रूपं मङ्गल जलेनात एव शुचीनि-पवित्राणि संमृष्टानि-कचवरापनयनेन रथ्यान्तराणि आपणवीथय इव-हट्टमार्गा इवापणवीथयो-रथ्याविशेषा यस्मिन् तत्तथा कुर्वन्ति, ' अप्पेगैया देवा हिरण्णविहिं भाएंति' अप्येकका:-केचन देवा हिरण्यविधि-हिरण्यरूपं मङ्गलभूतं प्रकारं भाजयन्ति-विश्राणयन्ति, शेषदेवेभ्यो ददतीति भावः, एवं सुवर्णरत्नपुष्पफलमाल्यगन्धचूर्णाभरणविधिभाजनमपि भावनीयम् । 'उप्पायनिवाए ऽत्यादि, उत्पातपूर्वो निपातो यस्मिन् स उत्पातनिपातस्तं, एवं निपातोत्पातं संकुचितप्रसारितं 'रियारिय' मिति गमनागमनं भ्रान्तसंभ्रान्तनामं आरभटभसोलं दिव्यं नाटयविधिमुपदर्शयंति, अप्येकका देवा 'बुक्कारेंति' बुक्काशब्दं कुर्वन्ति, 'पीणंति' पीनयन्ति-पीनमात्मानं कुर्वन्ति स्थूला भवंतीत्यर्थः, 'लासंति' लासयन्ति लास्यरूपं नृत्यं कुर्वन्ति, 'तंडवंति' त्ति ताण्डवयन्ति-ताण्डवरूपं नृत्यं कुर्वन्ति, 'बुक्कारेंति' बुक्कारं कुर्वन्ति 'अप्फोडंति' आस्फोटयन्ति, भूम्यादिकमिति गम्यते, 'उच्छलंति' त्ति उच्छलयन्ति 'पोच्छलंति 'प्रोच्छलयन्ति 'उवयंति' त्ति अवपतन्ति 'उप्पयंति' त्ति उत्पतन्ति 'परिवयंति' त्ति परिपतन्ति तिर्यक् निपतन्तीत्यर्यः 'जलंति' त्ति ज्वालामाला कुला भवन्ति 'तावंति' ति तप्ता भवन्ति प्रतप्ता भवन्ति 'थुक्कारेंति' त्ति महता शब्देन थूकुर्वन्ति 'देवोक्कलियं करेंति' त्ति देवानां वातस्येवोत्कलिका देवोत्कलिका तां कुर्वन्ति, 'देवकहकहं करेंति' त्ति प्राकृतानां देवानां प्रमोदभरवशतः स्वेच्छावचनर्बोलकोलाहलो देवकहकहकस्तं कुर्वन्ति 'दुहदुहकं करेंति' दुहदुहकमित्यनुकरणमेतत् । 'तप्पढमयाए पम्हलाए सुकुमालाए सुरभीए गंधकासाइयाए गायाई लूहन्ति' इति तत्प्रथमतया-तस्यामलङ्कारसभायां प्रथमतया पक्ष्मला च सा सुकुमारा च पक्ष्मलसुकुमारा तया सुरभ्या गन्धकाषायिक्या Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #220 -------------------------------------------------------------------------- ________________ 217 -सुरभिगन्धकषायद्रव्यपरिकर्मितया लघुशाटिकया गात्राणि रुक्षयंति, 'नासानोसासवायवोझ' मिति नासिकानिश्वासवातवाहमनेन तत्श्लक्षणतामाह, 'चक्खुहर' मिति चक्षुहरति -आत्मवशं नयति विशिष्टरूपातिशयकलितत्वात् इति चक्षुर्हरं 'वण्णफरिसजुत्त' मिति वर्णन स्पर्शन चातिशयेनेति गम्यते युक्तं वर्णस्पर्शयुक्तं, ' हयलालापेलवाइरेग' मिति हयलालाअश्वलाला तस्या अपि पेलवमतिरेकेण हयलालापेलवातिरेक 'नाम नाम्नैकार्थे समासो वहुल 'मिति समासः, अतिविशिष्टमृदुत्वलघुत्वगुणोपेतमिति भावः, धवलं-श्वेतं, तथा कनकेन खचितानि-विच्छुरितानि अन्तकर्माणि-अञ्चलयोर्वानलक्षणानि यस्य तत् कनकखचितान्तकर्म आकाशस्फटिकं नामातिस्वच्छः स्फटिकविशेषस्तत्समप्रभं दिव्यं देवदूप्ययुगलं 'नियंसेइ' परिधत्ते परिधाय हारादीन्याभरणानि पिनाति, तत्र हार:अष्टादशसरिकः अर्धहारो-नवसरिकः एकावलो-विचित्रमणिका मुक्तावली-मुक्ताफलमयी रत्नावली-रत्नमयमणिकात्मिका प्रालम्बः-तपनोयमयो विचित्रमणिरत्नभक्तिचित्र आत्मनः प्रमाणेन सुप्रमाण आमरणविशेषः, कटकानि-कलाचिकाभरणानि त्रुटितानि-बाहुरक्षिकाः अङ्गदानि-बाह्वाभरणविशेषाः दशमुद्रिकानन्तकं हस्ताङ्गलिसंबन्धि मुद्रिकादशकं कुण्डले-कर्णाभरणे 'चूडामणि' मिति चूडामणि म सकलपार्थिवरत्नसर्वसारो देवेन्द्रमनुष्येन्द्रमूर्द्धकृतनिवासो निःशेषामङ्गलाशान्तिरोगप्रमुखदोषापहारकारी प्रवरलक्षणोपेतः परममङ्गलभूत आभरणविशेषः 'चित्तरयणसंकर्ड मौडमिति' चित्राणि नानाप्रकाराणि यानि रत्नानि तैः संकटश्चित्ररत्नसङ्कटः प्रभूतरत्ननिचयोपेत इति भावः, तं' दिव्वं सुमणदामं ' ति पुष्पमाला, 'गंथिमे' त्यादि, ग्रन्थिम-ग्रन्थनं ग्रन्थस्तेन निर्वत्तं ग्रन्थिमं 'भावादिमः प्रत्ययः' यत्सूत्रादिना ग्रन्थ्यते तद्गन्थिममिति भावः, पूरिमं यत् ग्रथितं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #221 -------------------------------------------------------------------------- ________________ 218 sat वेष्टयते, तथा पुष्पलम्बूसको गण्डक इत्यर्थः, पूरिमं येन वंशशलाकामयं पञ्जरादि पूर्यते, संघातिमं यत् परस्परतो नालसंघातेन संघात्यते ॥ (sU2 41 ॥ 42 // ) तणं से सुरिया देवे केसालंकारेणं मल्लालंकारेण आभरणालंकारेण वत्थालंकारेणं चउब्विण अलंकारेण अलंकियविभूसिए समाणे पडिपुण्णालंकारे सीहासणाओ अन्भुट्ठे 2 अलंकारियसभाओ पुरथिमिल्लेणं दारेणं पडिनिक्खमै 2 ता जेणेव ववसायसभा तेणेव उवागच्छइ ववसायसभं अणुपयाहिणीकरेमाणे 2 पुरथिमिल्लेणं दारेणं अणुपविसर, जेणेत्र सीहासणवरए जाव सन्निसण्णे । तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोत्रवनगा देवा पोत्थयरयणं उवर्णेति । तए णं से सुरियाभे देवे पोत्ययरयणं गिण्हइ 2 पोत्थयरयणं मुयै 2 पोत्थयरयणं विहाडे 2 पोत्थयरयणं वाएइ 2 ता धम्मियं ववसायं गिन्है 2 ता पोत्थयरयणं पडिनिक्खिवै सीहासणाओ अब्भुट्ठे 2 ता ववसायसभाओ पुरत्थि मिल्लेणं दारेण पडिनिक्खमै 2 त्ता जेणेव नंदापुक्खरणी तेणेव उवागच्छइ 2 त्ता नंदापुक्खराण पुरथिमिल्लेणं तोरणेणं पुरत्थि - मिल्लेणं तिसोवाणपडिरूवएणं पचोरुहै 2त्ता हत्थपायं पक्खालेइ 2 ता आयंते चोक्खे परमसूइभूए एगं महं सेयं रययामयं विमलं सलिल पुण्णं मत्तगयमुहागी कुंभसमाणं भिंगारं पगेण्हर 2 जाई तत्थ उप्पलाई जाव सय सहस्सपत्ताई ताई गेण्डै 2 नंदाओ पुक्खरिणीओ पच्चोरुहै 2 ता जेणेत्र सिद्धाययणे तेणेव पहारेत्थ गमणाए ॥ ( sU0 43 ) ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #222 -------------------------------------------------------------------------- ________________ 219 tae णं तं सूरियाभं देवं चत्तारि य सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अन्ने य बहवे सूरियाभ जाव देवीओ य अप्पेगैया देवा उप्पलहत्थगया जाव सयसहस्सपत्तहत्यगया सूरियाभं देवं पिटुओ 2 समणुगच्छति । तए णं तं सूरियाभं देवं बहवे आभिओगिया देवा य देवीओ य अप्पेगैया कलसहत्थगया जाव अप्पेगैया धूवकडुच्छयहत्यगया हट्टतुट्ठ जाव मूरियाभं देवं पिट्ठओ समणुगच्छंति । तए णं से सूरिया देवे चौहिं सामाणियसाहस्सीहि जाव अन्नेहिं य बहूहि य मूरियाभ जाव देवेहि य देवीहि य सद्धिं संपरिवुडे सविडीए जाव णाइयरवेणं जेणेव सिद्धाययणे तेणेव उवागच्छइ 2 सिद्धाययणं पुरथिमिल्लेणं दारेणं अणुपविसइ 2 त्ता जेणेव देवच्छंदए जेणेव जिणपडिमाओ तेणेव उवागच्छइ 2 जिणपडिमाणं आलोए पणामं करेइ 2 लोमहत्थगं गिव्है 2 जिणपडिमाणं लोमहत्थए पमज्जइ 2 ता जिणपडिमाओ सुरभणा गंधोदएणं ण्हाणेइ 2त्ता सरसेणं गोसीसचंदणेणं गायाई अणुलिपइ 2त्ता सुरभिगंधकासाइएणं गायाई लूहेइ 2 त्ता जिणपडिमाणं अहयाई देवदूसजूयलाई नियंसेइ 2 ता पुप्फारहणं मल्लारुहणं गंधारुहणं चुण्णारुहणं वण्णारुहणं वत्थारुहणं आभरणारहणं करेइ 2 त्ता आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावं करेइ 2 त्ता कयग्गहगहियकरयलपब्भविप्पमुक्केणं दसवण्णेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलियं करेइ 2 ता जिणपडिमाणं पुरओ अच्छेहि सहेहिं रययामएहिं अच्छरसा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #223 -------------------------------------------------------------------------- ________________ तंदुलेहिं अट्टट मंगले आलिहै, तंजहा-सोत्थिय जाव दप्पणं । तयाणंतरं च णं चंदप्पभरयणवैरवेरुलियविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघतगंधुत्तमाणुविद्धं च धूवटि विणिम्मुयंत वेरुलियमयं कडुच्छुयं पग्गहिय पयत्तेणं धूवं दाऊण जिणवराणं अट्ठसयविसुद्धगन्थजुत्तेहिं अत्यजुत्तेहिं अपुणरुत्तेहिं महावित्तेहिं संथुणै 2 सत्तट्ठ पयाई पचोसकै 2 त्ता वामं जाणुं अंचेइ 2 ता दाहिणं जाणुं धरणितलंसि निह1 तिक्खुत्तो मुद्धाणं धरणितलंसि निवाडेइ 2 ता ईसिं पच्चुण्णमै 2 करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-नमोत्थु णं अरहंताणं जाव संपत्ताणं, वदै नमं. सइ 2 ता जेणेव देवच्छंदए जेणेव सिद्धाययणस्स बहुमज्झदेसभाए तेणेव उवागच्छइ 2 ता लोमहत्थगं परामुसइ 2 सिद्धाययणस्स वहमज्झदेसभागं लोमहत्थेणं पमज्जइ, दिव्वाए दगधाराए अब्भुक्खेइ, सरसेणं गोसीसचंदणेणं पंचंगुलितलं मंडलगं आलिहै 2 कयग्गाहगहियं जाव पुंजोवयारकलियं करेइ 2 ता धूवं दलयै, जेणेव सिद्धाययणस्स दाहिणिल्ले दारे तेणेव उवागच्छइ 2 लोमहत्थगं परामुसइ 2 ता दारचेडीओ य सालभंजियाओ य वालरूबए य लोमहत्थएणं पमज्जइ 2 चा दिव्वाए दगधाराए अब्भुक्खेइ 2 सरसेणं गोसीसचंदणेणं चच्चए दलयै 2 त्ता पुप्फारुहणं जाव आभरणारुहणं करेइ 2 ता आसत्तोसत्त जाव धूवं दलयै 2 ता जेणेव दाहिणिल्लस्स मुहमंडवस्स उत्तरिल्ला खंभपंती तेणेव उवा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #224 -------------------------------------------------------------------------- ________________ 221 gacchai 2 tA लोमहत्थं परामुसइ 2 ता थंभे य सालिभंजियाओ य वालरूवए य लोमहत्थएणं पमज्जइ जहा चेव पच्चथिमिल्लस्स दारस्स जाव धृवं दलयै 2 ता जेणेव दाहिणिलस्स मुहमंडवस्स पुरथिमिल्ले दारे तेणेव उवागच्छइ 2 त्ता लामहत्थगं परामुसइ दारचेडीओ तं चेव सव्वं जेणेव दाहिणिल्लस्स मुहमंडवस्स दाहिणिल्ले दारे तेणेव उवागच्छइ 2 त्ता दारचेडीओ य तं चेव सव्वं जेणेव दाहिणिल्ले पेच्छाघरमंडवे जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स बहुमज्झदेसभागे जेणेव वैरामए अक्खाडए जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छइ 2 ता लोमहत्थगं परामुसइ 2 त्ता अक्वाडगं च मणिपेढियं च सीहासणं च लोमहत्थएणं पमज्जइ 2त्ता दिव्वाए दगधाराए सरसेणं गोसीसचंदणेणं चच्चए दलयै, पुप्फारुहणं आसत्तोसत्तजाव धूवं दलेइ 2 ता जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स पच्चथिमिल्ले दारे0 उत्तरिल्ले दारेतं चेव जं चेव पुरथिमिल्ले दारे तं चेव, दाहिणे दारे तं चेव, जेणेव दाहिगिल्ले चेइयथूमे तेणेव उवागच्छइ 2 ता थूभं च मणिपेढियं च दिवाए दगधाराए जाव धूवं दलेइ, जेणेव पञ्चत्थिमिल्ला मणिपेढिया जेणेव पच्चथिमिल्ला जिणपडिमा तं चेव, जेणेव उत्तरिल्ला जिणपडिमा तं चेव सव्वं, जेणेव पुरथिमिल्ला मणिपेढिया जेणेव पुरथिमिल्ला जिणपडिमा तेणेव उबागच्छइ 2 चेव, दाहिणिल्ला मणिपेढिया दाहिणिल्ला जिणपडिमा तं चेव, जेणेव दाहिणिल्ले चेइयरुक्खे तेणेव उवागच्छइ 2 तं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #225 -------------------------------------------------------------------------- ________________ 222 ceva, जेणेव महिंदज्झए जेगेव दाहिणिल्ला नंदापुक्खरणी तेणेव उवगच्छइ लोमहत्थगं परामुसइ तोरणे य तिसोवाणपडिरूपए सालिभंजियाओ य वालरूपए य लोमहत्थएण पमजइ दिवाए दगधाराए सरसेणं गोसीसचदणेणं धूवं दलयै, सिद्धाययणं अणुपयाहिणीकरमाणे जेणेव उत्तरिल्ला नंदापुक्खरणी तेणेव उवागच्छइ 2 तं चेव, जेणेव उत्तरिले चेइयरुक्खे तेणेव बागच्छइ जेणेव उत्तरिल्ले चेइयथूभे तहेव जेणेव पञ्चथिमिल्ला पेढिया जेणेव पञ्चथिमिल्ला जिणपडिमा तं चेव, उत्तरिल्ले पेच्छाघरमंडवे तेगेव उवागच्छइ 2 ता जा चेव दाहिणिल्लवत्तव्वया सा चेव सव्वा पुरथिमिल्ले दारे, दाहिणिल्ला खंभपंती तं चैव सव्वं, जेणेव उत्तरिल्ले मुहमंडवे जेणेव उत्तरिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तं चेव सव्वं पञ्चथिमिल्ले दारे तेणेव0 उत्तरिल्ले दारे दाहिणिला खंभपंती सेसं तं चैव सव्वं, जेणेव सिद्धाययणस्स उत्तरिल्ले दारे तं चेव, जेणेव सिद्धाययणस्स पुरथिमिल्ले दारे तेगेव उवागच्छइ 2 ता तं चेव, जेणेव पुरथिमिल्ले मुहमंडवे जेणेव पुरथिमिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तेणेव उवागच्छइ 2त्ता तं चेव्। पुरथिमिल्लस्त मुहमंडवस्स दाहिणिल्ले दारे पञ्चथिमिल्ला खंभपंती उत्तरिल्ले दारे तं चेव, पुरथिमिल्ले दारे तं चेव, जेणेव पुरथिमिल्ले पेच्छाघरमंडवे, एवं थूमे जिणपडिमाओ चेइयरुक्खा महिंदज्झया नंदा पुक्खरिणी तं चेव जाव ध्रुवं दलै 2त्ता जेणेव सभा सुहम्मा तेणेव उवागच्छइ 2 cA Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #226 -------------------------------------------------------------------------- ________________ 223 संभं सुहम्मं पुरथिमिल्लेणं दारेणं अणुपविसइ 2 ता जेणेव माणवए चेइयखंभे जेणेव वैरामए गोलचट्टसमुग्गे तेणेव उवागच्छइ 2 ता लोमहत्थगं परामुसइ 2 वैरामए गोलवट्टसमु. ग्गए लोमहत्थेणं पमज्जइ 2 वैरामए गोलवट्टसमुग्गए विहाडेइ 2 जिणसगहाओ लोमहत्थेणं पमज्जइ 2 ता सुरभिणा गंधोदएणं पक्खालेइ 5 त्ता अग्गेहिं वरेहिं गंधेहि य मल्लेहि य अच्चेइ धृवं दलयै 2त्ता जिणसकहाओ वैरामएसु गोलवट्टसमुग्गएम पडिणिक्खिआइ माणवर्ग चेइयखंभे लोमहत्थएणं पमजइ दिव्वाए दगधाराए सरसेणं गोसीसचंदणेणं चच्चए दल. यै, पुप्फारुहणं जाव धूवं दलयै, जेणेव सीहासणे तं चेव, जेणेव देवसयणिज्जे तं चैव, जेणेव खुड्डागमहिंदज्झए तं चेव, जेणेव पहरणकोसे चोप्पालए तेणेव उवागच्छइ 2 ता लोमहत्थग परामुसइ 2 त्ता पहरणकोसं चोप्पालं लोमहत्थएणं पमजइ 2 ता दिव्याए दगधाराए सरसेणं गोसीसचंदएणं चच्चा दलेइ पुप्फारुहणं आसत्तोसत्त जाव धूवं दलयै, जेणेव सभाए सुहम्माए बहुमज्झदेसभाए जेणेव मणिपेढिया जेणेव देवसयणिज्जे तेणेव उवागच्छइ 2 ता लोमहत्थगं परामुसइ देवसयणिज्जं च मणिपेढियं च लोमहत्थएणं पमज्जइ जाव धूवं दल. यै 2 ता जेणेव उववायसभाए दाहिणिल्ले दारे तहेव अभिसेयसभासरिसं जाव पुरथिमिल्ला नंदा पुक्खरिणी जेणेव हरए तेणेव उवागच्छइ 2 ता तोरणे य तिसोवाणे य सालिभंजियाओ वालरूपए य तहेव, जेणेव अभिसेयसमा तेणेव उवागच्छइ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #227 -------------------------------------------------------------------------- ________________ 224 2 tA taheva सीहासणे च मणिपेढियं च सेसं तहेव आययणसरिसं जाव पुरथिमिल्ला नंदा पुक्खरिणी जेणेव अलंकारियसभा तेणेव उवागच्छइ 2 त्ता जहा अभिसेयसभा तहेव सव्वं, जेणेव ववसायसभा तेणेव उवागच्छइ 2 ता तहेव लोमहत्ययं परामुसइ पोत्थयरयणे लोमहत्थएणं पमञ्जइ 2 ता दिव्वाए दगधाराए अग्गेहिं वरेहिं य गंधेहिं मल्लेहि य अच्चेइ 2 त्ता माणपढियं साहासणं च सेसं तं चेव, पुत्थिआमल्ला नदा पुक्ख. रिणी जेणेव हरए तेणेव उवागच्छ32 ता तोरणे यतिसोवाण य सालिभंजियाओ य वालरूवए य तहेव । जेणेव बलिपीढं तेणेव उवागच्छइ 2 ता बलिविसजणं करेइ, आभिओमिए देवे सद्दावेइ 2 ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! सरियाभे विमाणे सिंघाडएसु तिएमु चौकेसु चच्चरेसु चउमुहेसु महापहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उज्जाणेसु बगेसु वणराईसु काणणेसु वणसंडेसु अच्चणिय करेह 2 ता एवमाणत्तियं खिप्पामेव pcpssinnh। tae णं ते आभिओगिया देवा सरियामेण देवेणं एवं वुत्ता समाणा जाव पडिसुडिणित्ता सूरियाभे विमाणे सिंघाडएसु तिएस चौकएस चच्चरेसु चउम्मुहेसु महापहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उजाणेसु वणेसु वणराइस काणणेसु वणसंडेसु अच्चणियं करेंति 2 ता जेणेव सूरियामे देवे जाव पच्चप्पिणंति । तए णं से सूरियाभे देवे जेणेव नंदा पुक्खरिणी तेणेव उवागच्छइ 2त्ता नंदापुरिणि purathimi Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #228 -------------------------------------------------------------------------- ________________ 225 लेणं तिसोवाणपडिरूवएणं पच्चोरुहै 2 ता इत्थपाए पक्खालेइ 2 ता नंदाओ पुक्खरिणीओ पच्चुत्तरै जेणेव सभा सुहम्मा तेणेव पहारित्थ गमणाए । तए णं से सूरियाभे देवे चौहिं सामाणियसाहस्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहिं य बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहिं य सद्धिं संपरिवुडे सब्बिडीए जाव नाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छर सभं सुहम्मं पुरथिमिल्लेणं दारेण अणुपविस 2 ता जेणेव सीहासणं तेणेव उवागच्छइ 2 तासीहासणवरगए पुरत्याभिमुहे संनिसणे ॥ ( sU0 44 )॥ जेणेव ववसायसभा' इति व्यवसायसभा नाम व्यवसायनिबन्धनभूता सभा, क्षेत्रादेरपि कर्मोदयादिनिमित्तत्वात्, उक्तं च-" उदयक्खयक्खओवसमोवसमा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं भावं च भव च संपप्पे ॥ 1 ॥ " ति, पोत्थयरयणं मुयह' इति उत्सङ्गे स्थानविशेषे इति उद्घाटयति, धम्मियं वचसायं ववसइ ' इति धार्मिकं धर्मानुगतं व्यवसायं व्यवस्यति, कर्तुमभिलषतीति भावः । ' अच्छर सातंदुलेहिं ' अच्छो रसो येषु ते अच्छरसाः, प्रत्यासन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इत्यर्थः, अच्छरसाश्च ते तन्दुलाश्च तैः, दिव्यतन्दुलैरिति भावः, 'पुप्फपुंजोवयारकलियं करिता' 'चंदप्पभवहर वेरुलियविमलदंड' मिति चन्द्रप्रभवज्रबैडूर्यमयो विमलो दण्डो यस्य स तथा तं काञ्चनमणिरत्नभक्तिचित्रं कालागुरुपवर कुंदुरुक्क तुरुक्कसत्केन धूपेन उत्तमगन्धिनानुविद्धा कालागुरुपवर कुंदुरुक्क तुरुक्कधूपगन्धोत्तमानुविद्धा प्राकृतत्वात् पदव्यत्ययः धूपवति विनिर्मुञ्चन्तं वैडूर्यमयं " वा उत्तमे इति द्रष्टव्यं, 'विहाडेइ' " 15. Shree Sudharmaswami Gyanbhandar-Umara, Surat . www.umaragyanbhandar.com Page #229 -------------------------------------------------------------------------- ________________ 226 धूपकडुच्छुयं प्रगृह्य प्रयत्नतो धूपं दत्त्वा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात्, सप्ताष्टानि पदानि पश्चादपसृत्य दशाङ्गुलिमञ्जलि मस्तके रचयित्वा प्रयत्नतो ऽअट्टसयविसुद्धगंथजुत्तेहिं 'ति विशुद्धो-निर्मलो लक्षणदोषरहित इति भावः यो ग्रन्थः-शब्दसंदर्भस्तेन युक्तानि, अष्टशतं च तानि विशुद्धग्रन्थयुक्तानि च तैः अर्थयुक्तैः-अर्थसारैरपुनरुतैर्महावृत्तः, तथाविधदेवलब्धिप्रभाव एषः, संस्तौति संस्तुत्य वामं जानुं अञ्चति इत्यादिना विधिना प्रणामं कुर्वन् प्रणिपातदण्डकं पठति, तद्यथा-'नमोऽत्थु णमरिहंताण' मित्यादि, नमोऽस्तु 'ण' मिति वाक्यालङ्कारे देवादिभ्योऽतिशयपूजामहन्तीत्यर्हन्तस्तेभ्यः, सूत्रे षष्ठी 'छट्ठी. विभत्तीए भण्णइ चउत्थी' इति प्राकृतलक्षणवशात् , ते चार्हन्तो नामादिरूपा अपि सन्ति ततो भावार्हत्प्रतिपत्त्यर्थमाह-'भगवद्भयः' भगः-समग्रेश्वर्यादिलक्षणः स एषामस्तीति भगवन्तस्तेभ्यः, आदिः-धर्मस्य प्रथमा प्रवृत्तिस्तत्करणशीला: आदिकरास्तेभ्यः, तीर्यते संसारसमुद्रोऽनेनेति तीर्थ-प्रवचनं तत्करणशीलास्तीर्थकराः तेभ्यः, स्वयम्-अपरोपदेशेन सम्यग वरबोधिप्राप्त्या बुद्धा-मिथ्यात्वनिद्रापगमसंबोधेन स्वयंसंबुद्धा. स्तेभ्यः, तथा पुरुषाणामुत्तमाः पुरुषोत्तमाः, भगवन्तो हि संसारमप्यावसन्तः सदा परार्थव्यसनिन उपसर्जनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः कृतज्ञतापतयोऽनुपहतचित्ता देवगुरुबहुमानिन इति भवन्ति पुरुषोत्तमास्तेभ्यः, तथा पुरुषाः सिंहा इव कर्मगजान् प्रति पुरुषसिंहास्तेभ्यः, तथा पुरुषवरपुण्डरीकाणीव संसारजलासङ्गादिना कर्ममलाभावतो वा पुरुषेषु वरपुण्डरीकाणि तेभ्यः, तथा पुरुषवरगन्धहस्तिन इव परचकदुर्भिक्षमारिप्रभृतिक्षुद्रगजनिराकरणेनेति पुरुषवरगन्धहस्तिनस्तेभ्यः, तथा लोको-भव्यसत्त्वलोकः तस्य सकलकल्याणैकनिबन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्यः, तथा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #230 -------------------------------------------------------------------------- ________________ 227 lokasya नाथा-योगक्षेमकृतो लोकनाथास्तेभ्यः, तत्र योगो बीजाधानोद्भेदपोषणकरणं क्षेमं च तत्तदुपद्रवाद्यभावापादनं, तथा लोकस्य-प्राणिलोकस्य पश्चास्तिकायात्मकस्य वा हिताहितोपदेशेन सम्यक् प्ररूपणया वा लोकहितास्तेभ्यः, तथा लोफस्य-देशनायोग्यस्य प्रदीपा देशनांशुभिर्यथावस्थितवस्तुप्रकाशका लोकप्रदीपास्तेभ्यः, तथा लोकस्य-उत्कृष्टमतेर्भव्यसत्त्वलोकस्य प्रद्योतनं प्रद्योतकत्वविशिष्टा ज्ञानशक्तिस्तत्करणशीला लोकप्रद्योतकराः, तथा च भवन्ति भगवत्प्रसादात्तत्क्षणमेव भगवन्तो गणभृतो विशिष्टज्ञानसंपत्समन्विता यद्वशाद् द्वादशाङ्गमारचयन्तीति, तेभ्यः, तथा अभयं-विशिष्टमात्मनः स्वास्थ्य, निःश्रेयसधर्मभूमिकानिबन्धनभूता परमा धृतिरिति भावः, ततः अभयं ददतीत्यभयदास्तेभ्यः, सूत्रे च कः प्रत्ययः स्वार्थिकः प्राकृतलक्षणवशात्, एवमन्यत्रापि, तथा चक्षुरिव चक्षुः-विशिष्ट आत्मधर्मः तत्त्वावबोधनिबन्धनः श्रद्धास्वभावा, श्वद्धाविहीनस्याचक्षुष्मत इव रूपं तत्त्वदर्शनायोगात्, तद् ददतीति चक्षुर्दास्तेभ्यः, तथा मार्गो-विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषस्तं ददतीति मार्गदाः, तथा शरणं-संसारकान्तारगतानासतिप्रवलरागादिपीडितानां समाश्वासनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं तद्ददतीति शरणदास्तेभ्यः, तथा बोधिः-जिनप्रणीतधर्मप्राप्तिस्तत्त्वार्थश्रद्धानलक्षणसम्यग्दर्शनरूपा तां ददतीति बोधिदास्तेभ्यः, तथा धर्मचारित्ररूपं ददतीति धर्मदास्तेभ्यः, कथं धर्मदा इत्याहधर्म दिशन्तीति धर्मदेशकास्तेभ्यः, तथा धर्मस्य नायकाःस्वामिनस्तद्वशीकरणभावात् तत्फलपरिभोगाच धर्मनायकाः तेभ्यः, धर्मस्य सारथय इव सम्यक् प्रवर्तनयोगेन धर्मसारथयस्तेभ्यः, तथा धर्म एव वरं-प्रधानं चतुरन्तहेतुत्वात् चतुरन्तं चक्रमिव चतुरन्तचक्रं तेन वर्तितुं शीलं येषां ते तथा तेभ्यः, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #231 -------------------------------------------------------------------------- ________________ 228 तथा अप्रतिहते - अप्रतिस्खलिते क्षायिकत्वात् वरे- प्रधाने शानदर्शने धरन्तीति अप्रतिहतवरज्ञानदर्शनघरास्तेभ्यः, तथा छादयन्तीति छद्म-घातिकर्मचतुष्टयं व्यावृत्तम् - अपगतं छद्म येभ्यस्ते व्यावृत्तच्छद्मानस्तेभ्यः, तथा रागद्वेषकषायेन्द्रियपरी- षहोपसर्गघातिकर्मशत्रून् स्वयं जितवन्तोऽन्यांश्च जापयन्तीति जिनाः जापकास्तेभ्यो जिनेभ्यो जापकेभ्यः, तथा भवार्णत्रं स्वयं तीर्णवन्तोऽन्यांश्च तारयन्तीति तीर्णास्तारकास्तेभ्यः, तथा केवल वेदसा अवगततत्त्वा बुद्धा अन्याश्च बोधयन्तीति बोधका - स्तेभ्यः, मुक्ताः कृतकृत्या निष्ठितार्था इति bhAvastebhyo'nyA~zca मोचयन्तीति मोचकास्तेभ्यः, सर्वज्ञेभ्यः सर्वदशिभ्यः, शिवं सर्वोपद्रवरहितत्वात् अचलं स्वाभाविकप्रायोगिकचलनक्रियापोहात् अरुजं शरीरमनसोरभावेनाधिव्याभ्यसम्भवात् अनन्तं केवलात्मनानन्तत्वात् अक्षयं विनाशकारणाभावात् अव्याबाधं केनापि बाधयितुमशक्यममूर्तत्वात् न पुनरावृत्तियस्मात् तदपुनरावृत्ति सिध्यन्ति निष्ठितार्था भवन्त्यस्यामिति सिद्धिः - लोकान्तक्षेत्र लक्षणा सैव गम्यमानत्वात् गतिः सिद्धिगतिरेव नामधेयं यस्य तत् सिद्धिगतिनामधेयं तिष्ठत्यस्मिन् इति स्थानं व्यवहारतः सिद्धिक्षेत्रं निश्चयतो यथावस्थितं स्वस्वरूपं स्थानस्थानिनोर भेदोपचारात् तत् सिद्धिगतिनामघेयं स्थानं तत् संप्राप्तेभ्यः, एवं प्रणिपातदण्डकं पठित्वा ततो ' वंदै नमसइ ' इति ब्रन्दते ताः प्रतिमाश्चैत्यवन्दनविधिना प्रसिद्धेन, नमस्करोति पश्चात् प्रणिधानादियोगेनेत्येके, अन्ये त्वभिदधति-विरतिमतामेव प्रसिद्धश्चैत्यवन्दनविधिरन्येषां तथाऽभ्युपगमपुरस्सरकायव्युत्सर्गासिद्धेरिति वन्दते सामान्येन नमस्करोति आशयवृद्धेर भ्युत्थाननमस्कारेणेति, भगवन्तः परमर्षयः केवलिनो विदन्ति, अत ऊर्ध्वं सूत्रं सुगमं केवलं भूयान् विधिविषयो वाचनामेद इति यथावस्थितवाचना tattvamatra ". Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #232 -------------------------------------------------------------------------- ________________ प्रदर्शनार्थ विधिमात्रमुपदर्यते-तदनन्तरं लोमहस्तकेन देव. च्छन्दकं प्रमार्जयति पानीयधारया अभ्युक्षति, अभिमुखं सिञ्चतीत्यर्थः, तदनन्तरं गोशीर्षचन्दनेन पञ्चाङ्गुलितलं ददाति, ततः पुष्पारोहणादि धूपदहनं च करोति, तदनन्तरं सिद्धायतनबहु. मध्यदेशभागे उदकधाराभ्युक्षणचन्दनपश्चाङ्गुलितलप्रदानपुष्पपुञ्जोपचारधूपदानादि करोति, ततः सिद्धायतनदक्षिणद्वारे ऽसमागत्य लोमहस्तकं गृहीत्वा तेन द्वारशाखे शालिभञ्जिकाव्यालरूपाणि च प्रमार्जयति, तत उदकधारयाभ्युक्षणं gozIrSa'candanacarcApuSpAdyArohaNaM धूपदानं करोति । ततो दक्षिणद्वारेण निर्गत्य दाक्षिणात्यस्य मुखमण्डपस्य बहुमध्यदेशभागे लोम हस्तकेन प्रमार्योदकधाराभ्युक्षणं चन्दनपञ्चांगुलितलप्रदान..पुष्पपुञ्जोपचारधूपदानादि करोति, कृत्वा पश्चिमद्वारे समागत्य पूर्ववत् द्वारार्च निकां करोति कृत्वा च तस्यैव दाक्षिणात्यस्य मुखमण्डपस्योत्तरस्यांस्तम्भपङ्क्तौ समागत्य पूर्ववत् तदर्च निकां विधत्ते, इह यस्यां दिशि सिद्धायतनादिद्वारं तत्रेतरस्य मुखमण्डपस्य स्तम्भपङ्किः, ततस्तस्यैव दाक्षिणात्यस्य मुखमण्ड. पस्य पूर्वद्वारे समागत्य तत्पूजां करोति, कृत्वा तस्य दाक्षिणात्यस्य मुखमण्डपस्य दक्षिणद्वारे समागत्य पूर्ववत् पूजां विधाय तेन द्वारेण विनिर्गत्य प्रेक्षागृहमण्डपस्य बहुमध्यदेशभागे समागत्याक्षपाटकं मणिपीठिका सिंहासनं च लोमहस्तकेन प्रमार्योदकंधारयाभ्युक्ष्य चन्दनचर्चापुष्पपूजाधूपदानानि कृत्वा तस्यैव प्रेक्षामण्डपस्य क्रमेण पश्चिमोत्तरपूर्वदक्षिणद्वाराणामर्चनिकां कृत्वा दक्षिणद्वारेण विनिर्गत्य चैत्यस्तूपं मणिपीठिका च लोमहस्तकेन प्रमार्योदकधारयाभ्युक्ष्य सरसेन गोशीर्षचन्दनकेन पञ्चांगुलितलं दत्त्वा पुष्पाचारोहणं च विधाय धूपं ददाति, ततो यत्र पाश्चात्या मणिपीठिका तत्रागच्छति, ता गत्यालोके प्रणामं कराति, कृत्वा लोमहस्तकेन प्रमार्जनं surabhi Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #233 -------------------------------------------------------------------------- ________________ 230 gandhodakena स्नानं सरसेन गोशीर्षचन्दनेन गात्रानुलेपनं देवदूष्ययुगलपरिधानं पुष्पाद्यारोहणं पुरतः पुष्पपुओपचार धूपदानं पुरतो दिव्यतन्दुलैरष्टमङ्गलकालेखनमष्टोत्तरशतवृत्तैः स्तुतिं प्रणिपातदण्डकपाटं च कृत्वा वन्दते नमस्यति, तत एवमेव क्रमेण उत्तरपूर्वदक्षिणप्रतिमानामप्यर्च निकां कृत्वा दक्षिणद्वारेण विनिर्गत्य दक्षिणस्यां दिशि यत्र चैत्यवृक्षः तत्र समागत्य चैत्यवृक्षस्य द्वारवदनिकां करोति, ततो महेन्द्रध्वजस्य ततो यत्र दाक्षिणात्या नन्दा पुष्करिणी तत्र समागच्छति समागत्य तोरणत्रिसोपानप्रतिरूपकगतशालभञ्जिकाव्यालकरूपाणां लोमहस्तकेन प्रमार्जनं जलधारयाभ्युक्षणं चन्दनचर्चा पुष्पाद्यारोहणं धूपदानं च छत्वा सिद्धायतनमनुप्रदक्षिणीकृत्योत्तरस्यां नन्दापुष्करिण्यां समागत्य पूर्ववत्तस्या अर्चनिकां करोति, तत उत्तराहे महेन्द्रध्वजे तदनन्तरमुत्तराहे चैत्यवृक्षे तत उत्तराहे चैत्यस्तूपे ततः पश्चिमोत्तरपूर्वदक्षिणजिनप्रतिमानां पूर्ववत् पूजा विधायोत्तराहे प्रेक्षागृहमण्डपे समागच्छति, तत्र दाक्षिणात्यप्रेक्षागृहमण्डपवत् सर्वा वक्तव्यता वक्तव्या, ततो दक्षिणस्तम्भपङ्क्तया विनिर्गत्योत्तराहे मुखमण्डपे समागच्छति,तत्रापि दाक्षिणात्यमुखमंडपवत् सर्व पश्चिमोत्तरपूर्वद्वारक्रमेण कृत्वा दक्षिणस्तम्भपङ्क्तया विनिर्गत्य सिद्धायतनस्योत्तरद्वारे समागत्य पूर्ववदर्च निकां कृत्वा पूर्वद्वारेण समागच्छति, तत्रार्च निकां पूर्ववत् कृत्वा पूर्वस्य मुखमण्डपस्य दक्षिणद्वारे पश्चिमस्तम्भपङ्क्तयोत्तरपूर्वद्वारेषु क्रमेणोक्तरूपां पूजां विधाय पूर्वबारेण विनिर्गत्य पूर्वप्रेक्षागृहमण्डपे समागत्य पूर्ववत् द्वारमध्यभागदक्षिणद्वारपश्चिमस्तम्भपङ्क्तयोत्तरपूर्वद्वारेषु पूर्ववदर्च निकां करोति, ततः पूर्वप्रकारेणैव क्रमेण चैत्यस्तूपजिनप्रतिमाचैत्यवृक्षमहेन्द्रध्वजनंदापुष्करिणीनां, ततः सभायां सुधर्मायां पूर्व द्वारेण प्रविशति, प्रविश्य यत्रैव मणिपीठिका तत्रागच्छति, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #234 -------------------------------------------------------------------------- ________________ Aloke ca जिनप्रतिमानां प्रणामं करोति, कृत्वा यत्र माणकचैत्यस्तम्भो यत्र वज्रमया गोलवृत्ताः समुद्काः तत्रागत्य समुद्कान् गृह्णाति गृहीत्वा विघाटयति, विघाटय च लोमहस्तकं परामृश्य तेन प्रमाज्योंदकधारया अभ्युक्ष्य गोशीर्षचन्दनेनानु. लिम्पति, ततः प्रधानैर्गधमाल्यैरर्चयति धूपं वहति, तदनन्तरं भूयोऽपि वज्रमयेषु गोलवृत्तसमुद्गेषु प्रतिनिक्षिपति, प्रतिनि. क्षिप्य तान् वज्रमयान् गोलवृत्तसमुद्कान् स्वस्थाने प्रतिनिक्षिः पति, तेषु पुष्पगन्धमाल्यवस्त्राभरणानि चारोपयति, ततो लोमहस्तकेन माणकचैत्यस्तम्भं प्रमार्योदकधारयाभ्युक्षणचन्दनचर्चापुष्पाद्यारोपणं धूपदानं च करोति, कृत्वा च सिंहासनप्रदेशे समागत्य मणिपीठिकायाः सिंहासनस्य च लोमहस्तकेन प्रमार्जनादिरूपां पूर्ववदर्च निकां करोति, कृत्वा यत्र मणिपीठिका यत्र च देवशयनीयं तत्रोपागत्य मणिपीठिकाया देवशयनीयस्य च द्वारवदर्च निकां करोति, तत उक्तप्रकारेणैव क्षुल्लकेन्द्रध्वजे पूजां करोति, ततो यत्र चोप्पालको नाम प्रहरणकोशस्तत्र समागत्य लोमहस्तकेन परिघरत्नप्रमुखाणि प्रहरणरत्नानि प्रमार्जयति, प्रमार्योदकधारयाभ्युक्षणं चंदनचर्ची पुष्पाद्यारोपणं धूपदानं च करोति, ततः सभायाः सुधर्माया बहुमध्यदेश. भागेऽर्च निकां पूर्ववत् करोति, कृत्वा सुधर्मायाः सभाया दक्षिणद्वारे समागत्य तस्य अर्चनिकां पूर्ववत् कुरुते, ततो दक्षिणद्वारेण विनिर्गच्छति, इत ऊर्ध्व यथैव सिद्धायतनान्निकामतो दक्षिणद्वारादिका दक्षिणनन्दापुष्करिणीपर्यवसाना पुनरपि प्रविशतः उत्तरनन्दापुष्करिण्यादिका उत्तरद्वारान्ता ततो द्वितीयद्वारान्निष्कामतः पूर्वद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसाना अर्चनिका वक्तव्यता सैव सुधर्मायां सभायामप्यन्यूनातिरिक्ता वक्तव्या, ततः पूर्वनन्दापुष्करिण्या अर्चनिकां कृत्वा उपपातसभां पूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीठिकाया Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #235 -------------------------------------------------------------------------- ________________ 232 देवशयनीयस्य तदनन्तरं - बहुमध्यदेशभागे प्राग्वदनिकां विदधाति, ततो दक्षिणद्वारे समागत्य तस्यार्चनिकां कुरुते, अत ऊर्ध्वमत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानार्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणी. तोऽपक्रम्य इदे समागत्य-पूर्वक्त तोरणार्च निकां करोति, कृत्वा पूर्वद्वारेणाभिषेकसमां प्रविशति प्रविश्य मणिषोठिकायाः सिंहा. . सनस्याभिषेकभाण्डस्य बहुमध्यदेशभागस्य च क्रमेण पूर्ववदचैनिकां करोति, ततोऽत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानार्च निका वक्तव्या, ततः पूर्वनन्दापु. करिणीतः पूर्वद्वारेणालङ्कारिकसभां प्रविशति, प्रविश्यमणिपी: ठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेण पूर्ववदर्च: निकां करोति तत्रापि क्रमेण सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानार्चनिका वक्तव्या, ततः पूर्वनन्दा-: पुष्करिणीतः - पूर्वद्वारेण व्यवसायसभां प्रविशति, प्रविश्य पुस्तकरत्नं लोमहस्तकेनः प्रमृज्योदकधारया अभ्युक्ष्यः चन्दनेन' चर्चयित्वा वरगन्धमाल्यैरर्चयित्वा पुष्पाद्यारोपणं धूपदानं च करोति, तदनन्तरं मणिपीठिकाथाः सिंहासनस्य बहुमध्यदेशभागस्य चक्रमेण पूर्वचदर्च निकां करोति, तदनन्तरमत्रापि" सिद्धायतनबतू दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसाना अर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतो बलिपीठे लमा.. गत्य तस्य बहुमध्यदेशभागवत् अर्चनिकां करोति, कृत्वा चाभियोगिकदेवान् शब्दापयति, शब्दापयित्वा evamavAdIt'khippAmeve' त्यादि सुगमं यावत् 'तमाणत्तियं पञ्चप्पिणंति नवरं शृङ्गाटक-शृङ्गाटकाकृतिपथयुक्तं त्रिकोणं स्थानं, त्रिक -यत्र रथ्यात्रयं मिलति, चतुष्कं-चतुष्पथयुक्तं, चत्वरं-बहुर. थ्यापातस्थानं, चतुर्मुखं-यस्माञ्चतसृष्वपि दिक्षु पन्थानो निस्सरन्ति, महापथ:-राजपथः शेषः सामान्यः पन्थाः प्राकारः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #236 -------------------------------------------------------------------------- ________________ 233 प्रतीतः, अट्टालका:-प्राकारस्योपरि भृत्याश्रयविशेषाः, चरिका-अष्टहस्तप्रमाणो नगरप्राकारान्तरालमार्गः. द्वाराषि-प्रासादादीनां गोपुराणि-प्राकारद्वाराणि तोरणानि-द्वारादिसम्बन्धीनि, आरमन्ते यत्र माधवीलतागृहादिषु दम्पत्यावित्यसावारामः, पुष्पादिमयवृक्षसंकुलमुत्सवादौ बहुजनोपभोग्यमुद्यानं, सामान्यवृक्षवृन्दनगरासन्नं काननं, नगरविप्रकृष्टं बनम्, एकानेकजातीयोत्तमवृक्षसमूहो वनखण्डः, एकजातीयोत्तमवृक्षसमूहो वनराजी, 'तए ण' मित्यादि, ततः सूर्याभदेवो बलिपीठे बलिविसर्जनं करोति, कृत्वा चोत्तरपूर्वानन्दापुष्करिणीमनुप्रदक्षिणीकुर्वन् पूर्वतोरणेनानुप्रविशति, अनुप्रविश्य च हस्तौ पादौ प्रक्षालयति प्रक्षाल्य नन्दाघुष्करिण्याः प्रत्यवतीर्य सामानिकादिपरिवारसहितः सर्वा यावद् दुन्दुभिनिर्घोषनादितरवेण सूर्याभविमाने मध्यमध्येन समागच्छन् बत्र सुधर्मा सभा तत्रागत्य तां पूर्वद्वारेण प्रविशति, प्रविश्य मणिपीठिकाया उपरि सिंहासने पूर्वाभिमुखो निषीदति ॥ ( sU0 44) ॥ / तएणं तस्स सरियाभस्स देक्स्स अबरुत्तरेणं उत्तरपुरस्थिमेणं दिसिभाएणं चत्तारि व सामाणियसाहस्सीओ चउसु भद्दासणसाहस्सीम निसीयंति । तए णं तस्स सूरियाभस्स देवस्व पुरथिमिल्लेणं चत्तारि अग्गमहिसीओ चउसु भद्दासणेमु निसीयति । तए णं तस्स सूरियाभस्स देवस्स दाहिणपुरथिमेणं अभितरियपरिसाए अट्ठ देवसाहस्सीओ अट्ठसु भासणसाहम्सीस निसीयंति । तए णं तस्स सरिवाभस्स देवस्स दाहिणणं मज्झिमाए परिसाए दस देवसाहस्सीओ दससु भद्दासणसाहस्सीम निसीयंति । तए णं तस्स मूरियाभस्स देवस्स दाहिण Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #237 -------------------------------------------------------------------------- ________________ 234 पञ्चत्थिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीओ बारससु भद्दासणसाहस्सीसु निसीयति । तए णं तस्स मरियाभस्स देवस्स पञ्चत्थिमेणं सत्त अणियाहिवइणो सत्तहिं भद्दासणेहिं nisiiyNti। tae णं तस्स सूरियाभस्स देवस्स चउदिसि सोलस आयरक्खदेवसाहस्सीओ सोलसहि भदासणसाहस्सीहिं निसीयंति, तंजहा-पुरथिमिल्लेणं चत्तारि साहस्सीओ, दाहिणेणं चत्तारि साहस्सीओ, पञ्चत्थिमेणं चत्तारि साहस्सीओ, उत्तरेणं चत्तारि साहस्सीओ । ते णं आयरक्खा सन्नद्धबद्धवम्मियकवया उप्पीलियसरासणपट्टिया पिणद्धगेविजा बद्धआविद्धविमलवरचिंधपट्टा गहियाउहपहरणा तिणयाणि तिसंधियाइं वयरामयाई कोडीणि धणूइं पगिज्झ पडियाइयकंडकलावा नीलपाणिणो पीयपाणिणो रत्तपाणिणो चावपाणिणो चारुपाणिणो चम्म पाणिणो दंडपाणिणो खग्गपाणिणो पासपाणिणो नीलपीयरत्तचावचारुचम्मदंडखग्गपासधरा आयरक्खा रक्खोवगया गुत्ता गुत्तपालिया जुत्ता जुत्तपालिया पत्तेयं 2 समयओ विणयओ किंकरभूया चिट्ठति ॥ (muu045)॥ ततः प्रागुपदर्शितसिंहासनक्रमेण सामानिकादय उपविशन्ति, ते णं आयरक्खा' इत्यादि, ते आत्मरक्षाः सन्नद्धबद्धवर्मितकवचा उत्पीडितशरासनपट्टिकाः पिनद्धग्रैवेयावेयकाभरणाः आविद्धविमलवरचिह्नपट्टा गृहीतायुधप्रहरजास्त्रिनतानि आदिमध्यावसानेषु नमनभावात् त्रिसन्धीनि आदिमध्यावसानेषु संधिभावात् वज्रमयकोटीनि धनूंषि अभिगृह्य 'परियाइयकंडकलावा' इति पर्यात्तकाण्डकलापा vicitra Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #238 -------------------------------------------------------------------------- ________________ काण्डकलापयोगात्, केपि 'नीलपाणिणो' इति नोल: काण्डकलाप इति गम्यते पाणी येषां ते नीलपाणयः, एवं पीतपाणयो रक्तपाणयः चापं पाणी येषां ते चापपाणयः चारु:प्रहरणविशेषः पाणौ येषां ते चारुपाणयः चर्म अंगुष्ठांगुल्यो. राच्छादनरूपं येषां ते चर्मपाणयः, एवं दण्डपाणयः खड्गपाणयः पाशपाणयः, एतदेव व्याचष्टे-यथायोगं नीलपीतरक्तचापचारुचर्मदंडखड्गपाशधरा आत्मरक्षाः रक्षामुपगच्छंति तदेकचित्ततया तत्परायणा वर्तन्ते इति रक्षोपगाः गुप्ता न स्वामिमेदकारिणः, तथा गुप्ता-पराप्रवेश्या पालिः-सेतुर्येषां ते गुप्तपालिकाः, तथा युक्ताः-सेवकगुणोपेततया उचितास्तथा युक्ताः-परस्परसंबद्धा नतु बृहदन्तरा पालियेषां ते युक्तपालिकाः, समयतःआचारतः आचारेणेत्यर्थः विनयतश्च किंकरभूता इव तिष्ठति, न खल ते किंकराः, किन्तु तेऽपि मान्याः, तेषामपि पृथगासन. निपातनात् , केवलं ते तदानीं निजाचारपरिपालनतो विनीतत्वेन च तथाभूता इव तिष्ठन्ति, तत उक्तं किंकरभूता इवेति, 'तेहिं चौहिं सामाणियसाहस्सीहि, इत्यादि सुगमं, यावत् 'दिव्वाइं भोगभोगाई भुंजमाणे viharai' iti ॥ (sU045) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #239 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #240 -------------------------------------------------------------------------- ________________ RAJAPRASNIYA SUTRA TRANSLATION. [ Page 2 ] (Sutra 1): In those days, at that time, there was a city named Amalakalpa, prosperous, peaceful, flourishing..upto.. palatial, worth seeing, charming and beautiful. (Sutra 2): Outside the city Amalakalpa, to the north-eastern direction thereof, there was a sanctuary named Amrasalavana,.. ancient..upto beautiful. [ Page 7 ] (Sutra 3): The descriptions of the excellent Asoka tree, and of the earthen altar, (or slab of stone), should be known as given in the Aupapatika Sutra. [ Page 20 ] (Sutra 4): Sveta (was) the king, (and) Dharini (was) the queen; the Lord arrived; the congregation went forth,..upto..the king waited (on the Lord). [ Page 30 ] (Sutra 5): In those days, at that time, the god Suryabha was enjoying the various celestial pleasures in the Saudharma Kalpa in the Suryabha Mansion (Vimana), in the Sudharma Assembly, (seated) on the Suryabha throne, surrounded by four thousand gods who were bis equals in status (Samanikas ), by four chief queens accompanied by their attendants, by three councils ( or assemblies), by seven forces and by the same number of the Commanders-in-chief, by sixteen thousand body-guards, and by many other Vaimanika gods and goddesses who were the residents of the Suryabha Vimana; with the sound of the (dramas or), I Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #241 -------------------------------------------------------------------------- ________________ 2 ] RAJAPRASNIYA SUTRA loudly beaten tabors, resembling the clouds; of Tudiya, Tala, lutes and of music and dancing, producing a big sound. And he was visualising and looking over practically the whole of this Jambudvipa continent by (exercising) his Great Avadhi (or Supernatural) knowledge. [ Page 33 ]: There he saw the Revered Sage Mahavira, in Jambudvipa, in Bharata Varsa, outside the city of Amalakalpa, in the sanctuary of Amrasalavana; there he had accepted a residence proper for himself and was exercising himself in penance. And at the sight of lahavira, the god ( Suryabha ) was delighted and pleased at heart, was gratified, his mind at ease, enjoying great mental peace, his heart dilating as a result of joy, his lotus-like eyes blooming, wearing various ornaments like the anklets, bracelets, armlets, the crown, ear-rings etc., and his chest shining with the well-arranged necklace, and wearing the suspended pendant and other ornaments that moved to and fro, and in great burry and furry, being confused, he got up from the throne, descended down the foot-stool, wore the upper garment tidily on the shoulder, went seven or eight steps towards the Prophet, bent his left knee and placing the right knee on the earth, touched the ground three-times with his head, and then slightly stretching himself erect, with the head clasped between the fingers ( lit. nails ) and resting on the palms of the hand, and revolving round, and then placing the folded hands on the head, he repeated: "I bow unto the Adorable and Venerable ( Lord Mahavira ), the Pioneer Law-giver, the Maker of the ford, the Self-enlightened One, the Best among men, the Lion among men, the Pundarika ( or the white-lotus ) among men, the ScentShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #242 -------------------------------------------------------------------------- ________________ TRANSLATION [ 3 elephant among men, Best in the world, the Lord of the world, the Benefactor of the world, the Light of the world, the Illuminator of the world, the Giver of security, the Giver of sight (or perception ), the Giver of the path, the Giver of life, the Giver of refuge, the Enlightener, the Giver of law, the Preacher of law, the Leader to the Law, [ Page 34 ] the Charioteer of the (chariot in the form of) law, the Sovereign monarch in religious matters in the Samsara ( Chaturanta, i. e. Samsara or the earth ), possessing excellent knowledge and vision which are never impeded, free from all covering (or obscuring of the soul ), the Conqueror (of passions ), one who enables others to conquer (the same, ) he who has crossed ( the ocean of worldly existence ), and who helps others to cross ( the same ), the enlightened one and the enlightener, One who is free ( from the shackles of Samsara ), and who (also) frees others, the Nmnicient One, One who sees all, One who has attained the State of Salvation' from which there is no return, and which is blissfu?, steady (or firm ), wholesome, infinite, imperishable and free from all obstacles (or injuries ). Bow unto the Revered Sage Mahawira...... upto ...... who is desirous of attaining. I bow unto the Revered Sage who is there, from here. The Venerable One there, may see me who an here" : with this he bowed down, saluted and took his seat on the throne facing the east. (Sutra 6 ): Then the following inward musings, thoughts, ideas and reflections occurred in the mind of (the god) Suryabha. [Page 36] Thus, the Revered and Venerable monk Mahayira has arrived in the continent of Jambudvipa, in Bharata Varsa, outside the city of Amalakalpa, in the sanctuary of Amrasalayana; and there, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #243 -------------------------------------------------------------------------- ________________ 4 ] RAJAFRASNIYA SUTRA having accepted a residence proper for him, he is exercising himself with self-control and mortifications. It is, therefore, highly beneficial to hear even the name of such illustrious and venerable saints, how much more to approach, salute, tow down, ask of their welfare (or accost them), and wait on them ! Even listening to one single good word from the religious preceptor, (is highly advantageous), much more to grasp plenty of (religious) preaching (lit. meaning). I shall, therefore, go and bow down, salute, praise and worship the Revered Sage Mabavira and wait upon the blessed ard auspicious shrine of the Gods. And it would be for my welfare, happiness, comfort, bliss and progress after my death." Thus thinking, he made up his mind and called his (Abhiyogikaor ) servant gods and said unto them: (Sutra 7) "Thus, O Beloveds of gods, the .Revered Sage Mabayira has arrived in the continent of Jambudvipa, in Bharata Varsa, and having accepted proper residence in the Amrasalayana outside the city of Amalakalpa, is exercising himself with self-control ard mortifications. [Page 38] Go ye, therefore, O Beloveds of gods, to the continent of Jambudvipa, to Bharata Varsa, to the city of Amalakalpa, to the sanctuary of Amrasalavana. (There), go round the Revered Sage Mahavira three times, bow down to and salute him, announce your own names and family names to him and then whatever grass, leaves, sticks, sand, impurity, dirt, filth and stinking matter there might be in the vicinity of the sage Mahayira round about one yojana, you remove it all and collect it in a corner; then sprinkle (the ground) with a fragrant celestial shower, not containing too much water, in a manner not to produce too much mud, and (the water) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #244 -------------------------------------------------------------------------- ________________ TRANSLATION [ 5 touching (the ground) sparcely (or thinly), so as to Temove dust, and then make (the ground) free of dust, with the dust settled down, removed, fallen down, put down and suppressed. Having accomplished that, pour down all around and up to the knees, a shower of plenty of five-coloured flowers, resplendent, and growing on land as well as in water and standing on their stems ( i. e. plucked with their stems). After that, make it divine, and worthy of being visited by the best of gods, like an essence of perfume so to say, scented with excellent perfumes, and charming with the spreading aroma of black sandal, excellent kundurukka, and turukka and the frankincense that will spread everywhere, and ask others also to do the same, and report the (execution of th=) order to me quickly. [ Page 41 ) ( Sutra 8): Then those menial gods, being thus addressed by the God Suryabha, were delighted,...upto.. heart, and bending their heads and grasping them in their ten fingers and placing their folded hands on their heads, accepted humbly the words of command, saying, . It is just as you say, O Lord." And saying thus, they repaired to the north-eastern direction, effected a magic transformation of their bodies by a magical mutation or change), and spread themselves out over numerous yojanas like a rod (or column), as follows: Of jewels, diamonds, beryls, lohitaksa-rubies, cat's-eyes, hamsa-garbha crystal, garnets, sauganddnika rubies, jasper, ankas, anjanas, silver, gold, anjana-pulakas, crystal and ristas, they cast away the gross atoms (or matter) and took ( only ) the fine atoms. Then again, for the second time, they under. wept the magic physical transformation and transformed their bodies. Then with the excellent, hasty, speedy, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #245 -------------------------------------------------------------------------- ________________ 6) RAJAPRASNIYA SUTRA impetuous, swift, proud, rapid, triumphant, and divine course of the gods, crossing obliquely numerous continents and oceans, they directed their steps towards Jambudvipa, toward Bharatayarsa, toward the city of Amalakalpa, toward the sanctuary of Amrasalavana, where the Revered Sage Mahavira was (seated). Having reached there, they went thrice round Mahavira, saluted and towed down to him and said :--"O Revered Sir, we are the gods in the service of God Suryabba; we bow down to, salute and pay our homage to you and wait upon you. the auspicious, blessed and divine sanctuary. | Page 43 ] (Sutra 9): The Revered Sage Mahavira addressed the gods thus:-"Oye Gods! It is an ancient practice, a custom and duty that should be performed, page 44 ] which is in vogue, and which has received (common) consert, viz. that the (four types of) gods, i.e. the Bhavana patis, Vanamantaras, Jyotiskas, and the Vaimanikas, salute & bow down to the Revered Sages, then anrounce their own names and identities. So it is, therefore, an ancient practice..upto..a ( aniversally) acknowledged (custom). (Sutra 10): Then these servant gods, being thus addressed by the Revered Sage Malavira, were delighted at heart, bowed down to & saluted the Lord Mahavira, then went to the north-eastern direction, transformed themselves by a magical mutation & spread themselves out over numerous yojanas like a rod; as follows:- of jewels..upto..ristas, they cast away the gross atoms; again for the second time theyunderwent the magic physical transformation & then produced, by their magic power the wind, removing grass etc. (Samyarta wind,) just as, e.g. there might be a young servant, [Page 45] assiduous Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #246 -------------------------------------------------------------------------- ________________ TRANSLATION [7 (or skilful), strong, free from disease, of a firm built, of steady or firm hands (or fingers), having tbe full length of arms; with feet, back & thighs that are fully developed, with his shoulders thickly set and rounding off in a circle, with his limbs struck (& therefore hardened ) with batons and clubs, with his chest full of strength, with his arms resembling the bolts (of the gates), or like a pair of Tala trees standing in a line; capable of crossing (i.e, long-jump), jumping (ie, high-jump), running, and crusbing down ( even hard things, or boxing ), skilled & dexterous, taking a lead (com. orator), wise & intelligent, endowed with great art & craft;-- just as such a youth might take a big broom-stick with a long handle, or a bundle of small sticks, or a brush made of bamboo fibres and would clean and sweep, thoroughly & completely, the whole of the palace courtyard, or the harem of a king, or a temple, or an assem. bly hall, or a caravansarai ( a place where water is distributed free), or a recreation park, or a garden, without any haste or hurry or excitement, even so these gods in the service of the God Suryabha, created by their magic the Samyarta wind (i.e. the wind calculated to remove leaves etc. from the ground), and collected together in a corner whatever grass, leaves etc. were to be found in the vicinity of the Lord Mahavira for about a yojana and then stopped quickly. Then again they effected a magic physical transformation and created by means of magic, a storm of clouds (thunder storm), just as e.g. there might be a servant boy, young..upto.. endowed with skill, and he might take an earthen vessel, or a platter, or a pitcher, or a jar filled with water, and sprin kle the garden ..upto..a caravansarai, without any haste Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #247 -------------------------------------------------------------------------- ________________ 8 ] RAJAPRASNIYA SUTRA etc. & on all sides, even so these gods in the service of the God Suryabha created by their magic, a thunderstorm, and quickly produced the thundering sound, & lightning, and sprinkled a shower of divine and fragrantly scented water on all sides of the Lord Mahavira for about a yojana; (at the same time, the shower) did not contain too much water, did not produce too much mud, but only sparsely sprinkled (lit, touched,) the earth and dispelled all particles of dust; (page 46] then they put down, destroyed, removed, suppressed and settled down all dust and then immediately came to a stop. Then, again for the third time they transformed their bodies by magic mutation, and created by magic, a storm full of flowers (i.e. showering flowers). Just as, e.g. there might be a gardener's boy, young ..upto... endowed with crafts, having taken a basket or a wickerbasket or a box, full of flowers, might render the courtyard in the palace etc. as also all the vicinity, full of the formal offerings of clusters of five-coloured flowers dropped down from the hair while being held by the hand (at the time of Love's sport), even so the Abhiyogika gods created by their magic a flowery storm, then quickly produced the thundering sound ..(upto)..round about an area of one yojana they filled the place upto the knees with a shower of plenty of five-coloured flowers growing on land as well as on water, and standing on their stems (i.e. plucked with stems). Then they rendered the place fragrant with the aroma of Kalaguru, fine Kundurukka, and Turukka, and rendered it odorous with sweet-smelling fine scents, a very incense-wafer. And having made it worthy to be visited by the best among the gods, they suddenly stopped. They then went to the Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #248 -------------------------------------------------------------------------- ________________ TRANSLATION [9 Revered Sage Mahavira, and having bowed down to the Lord Mahavira, went round him three times and then went away from him, from the sanctuary of Amrasalavana, with that excellent (gait of the gods), & went toward the Sudharma Assembly, toward the god Suryabha and greeted the god with hail and victory, by placing their folded hands on their heads that were bent down anii were resting on the palms of their hands, and reported the (execution of the) order (lit. returned the command). [ Page 50 ] ( Sutra 11 ) Then god Suryabha, having heard those words from the Abhiyogika gods, was delighted ..upto.. (rejoiced at) heart, called the god who commanded bis infantry and said to him:-"Quickly, O Beloved of the gods, proclaim loudly and announce to all, having first struck three times the sonorous sounding bell in the Suryabha Vimana, whose circumference is one yojana (or whose sound can be heard up to one yojana), and whose sound is sweet and deep (or resounding) like the din of clouds, as follows:- The god Suryabha orders ye, god Suryabha is going to the Jambudvipa continent, to Bharata Varsa, to the city of Amalakalpa, to the sanctuary of Amrasalayana, to bow down to the Venerable Sage Mabayira. You also, O Beloved of the gods, with all your glory..upto...with the sound of (various instruments), and accompanied by your retinue, muster together near the god Suryabha, without any loss of time and riding in your aerial cars. [Page 53] (Sutra 12) Then the god who commanded the infantry, being thus spoken to by the god Suryabha, was delighted.....upto..... (rejoiced at) heart and said "O Lord ! It is as you say," and promised to carry out the words of command with deference.He then proceeded toward Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #249 -------------------------------------------------------------------------- ________________ 10 ] RAJAPRASNIYA SUTRA the sweet-sounding bell, one yojana in circumference and having a sonorous and deep sound like the resounding din of a series of clouds, and which was (placed) in the Suryabha Vimana, in the Sudharma assembly, and struck three times the bell having a sweet sound etc. Now when the sweet-sounding bell, one yojana in circumference and having a sweet and resounding sound was struck three times, that Suryabha Vimana, with all its palaces, celestial residences and harems was resounding with the hundreds and thousands of the echoing sounds of that bell. Then those various gods and goddesses, the citizens of the Suryabha Vimana, who were always engrossed in and addicted to sensual pleasures and were always careless, were awakened by the far-reaching, deep and sweet sound of that bell; and when they became attentive and lent their ears to the words of proclamation and became very attentive, that god who commanded the infantry of the god Suryabha, proclaimed in loud tones when the sound of the bell died down, as follows:- O ye gods and goddesses, who reside in this Suryabha Vimana, listen to these words of command of the god Suryabha, that are conducive to your happiness and welfare : The god Suryabha is proceeding towards the continent Jambudvipa, toward Bharata Varsa, toward the city of Amalakalpa, toward the sanctuary of Amrasalavana, to bow down to the Venerable Lord Mahavira. Therefore, you also, O Beloved of the gods, present yourself before (lit. near) the god Suryabha, in all your pomp and glory, and without any loss of time. [Page 55] (Sutra 13) Then those numerous Vaimanika gods, living in the Suryabha Vimana, were delighted.. ....upto......(rejoiced at) heart, to hear these words Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #250 -------------------------------------------------------------------------- ________________ TRANSLATION [ IF from the god commanding the infantry (of Suryabha). Then all the gods approached the God Suryabha, some with the desire to bow down to (the Lord Mahavira), others with the intention of worshipping him, others with a mind to honour him, while others with a view to pay their homage to him; others out of curiosity, some others with the thought that they would listen to things unheard of before, as also with the idea of asking questions, querries, causes, and explanations of things. they had heard. [Page 56] There were some who started only because they wanted to comply with the words. of the God Suryabha; some, only out of mutual compunction (i. e. simply because their friends pressed them); others, out of their devotion and love to the Jina; others because it was a religious duty; others, thinking that it is an old custom (i. e. because they wanted to honour an old custom). In this way all the gcds hurried towards. the God Suryabha in all their pomp and glory......and without any loss of time. (Sutra 14). Then the God Suryabha saw those many Vaimanika gods and goddesses, who were the inhabitants of the Suryabha Vimana, approaching him without any delay, and being delighted and rejoiced at heart, called his god-servant and said to him:- Ee quick, O Beloved. of the gcds, and produce by magic, a celestial and divine aerial car, ready for flight and named Sighragamana'-(of quick speed); it should be propped up by many hundreds of pillars, with dolls standing gracefully, having the paintings and decorations of wolves (or artificial deer), bears, horses, human figures, crocodiles,. birds, serpents, kinnaras (or mannequins ), rurus or deer), Sarabhas (fabulous eight-legged animals, supposed Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #251 -------------------------------------------------------------------------- ________________ 12] RAJAPRASNIYA SUTRA to be stronger than lions; or young elephants), the chamaras (or the yaks), elephants, wild-creepers and lotus plants; charming because of its possessing an excellent altar studded with diamonds and resting on pillars; as if endowed with a pair of Vidyadharas arranged in a line, in the form of the mechanical contrivance, (probably the aeroplane was to have two Vidyadhara boys on two sides, like two wings); surrounded with thousands of rays; endowed with thousands of reflections (or images); resplendent; arresting the eye; very agreeable to the touch; having a fine form; producing a sweet and sonourous sound of the rows of bells as they moved; auspicious; charming; beautiful; surrounded by a net-work of small bells that were shining and were skilfully studded with gems and jewels, and of an expanse of one thousand yojanas, Having produced such an aerial car, quickly report the (excecution of the) command to me. [ Page 57 ] ( Sutra 15): Then the Abhiyogika god, being thus addressed by the God Suryabha, was delighted ...... upto ...... rejoiced at heart and ( with his head ) resting on his palm, he promised (to carry out the order ); and then he went toward the north-eastern direction and transformed his body by magical mutation. And then ...... many yojanas ...... upto ...... discarded the gross particles and accepted all the fine ones. Then again for the second time he underwent the magic physical mutation and proceeded to create the celestial aerial car, supported on many hundreds of pillars. Then that servant-god created by magic three beautiful (or similar ) stair-cases in the three directions of that celestial car, as follows:- to the east, to the south and to the north. The following is the description of those three Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #252 -------------------------------------------------------------------------- ________________ TRANSLATION [13 (similar or) beautiful stair-cases; [ Page [8] e. g. the circumference (or rim) was made of diamonds; the landing (or the supports?) were made of rista-jewels; the pillars were studded with lapis-lazuli; the planks. were made of gold and silver; the nails (or screws) consisted of the lohitaksa rubies; the joints were fixed with diamonds; the supports (or balustrades) consisted of various jewels; so also the two walls of the sides of the stair-case ( were studded with jewels), and were beautiful upto agreeable. He then created, by magic, arches in front of those three (similar or) beautiful stair-cases. The arches were (supported by) pillars. studded with various jewels, and wherein also were fixed, at a close distance and firmly, various pearls; they were also decorated with various stars; there were also the paintings and decorations of wolves, bears, horses, men, crocodiles, birds, serpents, kinnaras, rurus (or deer, ). Sarabhas, chamaras (or yaks ), elephants, wild-creepers, and lotus-plants; they were also charming with the altars (or flat places) supported by pillars studded with diamonds; they were also endowed with the pairs of mechanical vidyadharas placed in a line. They were flooded with thousands of rays; they (also) possessed thousands of reflections, were shining, and resplendent, arresting the eye, full of splendour, charming upto beautiful. [ Page 61] Just above these arches were placed the Eight Auspicious things, Viz:-(1) The Swastika mark, (2) the Srivatsa, (3) Nandyavarta, (4) Vardhamanaka, (powder flask ), (5) The Auspicious Seat, (6) Water-jar, (7) (Two) Fish, and (8) A Mirror, upto. ...... beautiful. Above those arches, he created by magic, many flags along with black chowries upto flags with Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com ...... ...... ...... ...... ...... ...... Page #253 -------------------------------------------------------------------------- ________________ 14] RAJAPRASNIYA SUTRA white chowries, which were white, soft, having handles of silver studded with diamonds, having the pure fragrance as that of lotuses, charming, lovely, agreeable to the sight and beautiful. Above these arches, he also created by magic, many umbrellas upon umbrellas, pairs of bells, banners upon banners, bunches (or clusters) of lotuses, clusters of Kumuda, Nalina, Subhaga, Saugandhika, Pundarika, Satapatra, and Sa hasra patra lotuses, all of diamonds, pure (or bright) ..upto.. beautiful. Then the Abhiyogika god created by magic the very level and beautiful floor inside that celestial aerial .car. (Page 63] E. g. the floor was like the surface of a druin, or tabor, or the surface of a lake (filled with water), or like the palm of the hand, or like the orbs of the Sun or the Moon, or like the surface of a mirror, or like the hide (or skin) of a ram, or a bull, or a boar, or a lion, or a tiger, or a deer, or a goat, or a leopardall these skins being stretched (and fastened ) with .many thousands of nuts and nails. The floor was also decked with various sorts of five-coloured gems, like the Avarta, Pratyayarta, Sreni, Prasreni, Swastika, Pusan, Manaka, Vardhamanaka, Matsyandaka, Makarandaka, Jara, mara; there were the paintings and decorations of lotus-leaves, rows of flowers, sea-ripples, Vasanti creepers, lotus-plants, etc; the gems were full of lustre, sheen, rays, and splendour, and were of the following five colours: - viz. black, blue, red, yellow, and white. Now, the black gems that were there, could be described as follows:-e.g. they were in colour) like a cloud (full of water), or black pigment, or soot, or collyrium,, or a buffalo's horn, or an article made of buffalo-horn or a bee, or swarms of bees, or the black spot under Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #254 -------------------------------------------------------------------------- ________________ TRANSLATION [15 the wings of bees, or the Jambula fruit, or the young one of a crow, or a cuckoo, or an elephant or an elephant cub, a black cobra, or a black bakula tree, or a patch of sky free from clouds in autumn (& therefore dark), or a black Asoka tree; or a black Kanavira tree, or a black Bandhujiva tree; would they be like these? No; it is not meet (i.e. the description is not quite correct); it is merely a simile, O long-lived monk ! Those black gems were certainly far. more beautiful, charming, pleasing, and agreeable in colour. Now the blue gems that were there, could be described as follows:- e.g. they were (in colour) like a wasp (or bee), or the wing of a wasp, [page 64 ] or a parrot, or the wings of a parrot, or the Chasa (i. e. the blue gay) bird or its feather, or indigo, or its variety (Bheda ?), or (the concentrated essence in the form of a) tablet of indigo, or the Syamaka corn, or the tooth-paint, or sylvan beauty, or the garments of Balarama, or the peacock's neck, or the flowers of flax (Atasi) or Bana or Anjana kesika, or the blue lotus or the blue Asoka or Bandhu. jiva or Kanavira. (The disciple asks): "would they be like these"? "No, it is not a fair statement. Those blue precious stones were far superior to these (standards of comparison). Now the red stones (or rubies) that were there, could be described as follows:-e. g. they resembled (in colour) the following things-viz. the blood of a ram, or hare, or a man, or boar, or a buffalo, or a small Indragopa insect, or the early rising sun, the twilight glow, or the colour of the half of gunja seed, or the jasmine flower, or the kimsuka flower, or the parijata flower, or the best vermilion, or the coral stones, or the fresh sprouts of coral plants, or or the lohi Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #255 -------------------------------------------------------------------------- ________________ 16] RAJAPRASNIYA SUTRA taksa rubies, or the lac-dye, or the scarlet rug (or duelap), or the heap of Chinapista (a variety of vermilion), or the red lotus, or the red asoka, or the red kanavira, or the red bandhujiya. (The disciple asks )-"would these gems be like these objects)"? "No. that is not proper. Those red rubies were far superior to all these objects (enumerated)". Now the yellow stones that were there, could be described in the following manner:-E.g. they were in colour) like the following things; yiz. The (suvarna ) champaka tree, or its bark, or a piece of champaka (wood), (or a cut in the champaka tree ), or turmeric, or a piece of turmeric (or its powder), or its essence (i.e. a pill), or yellow orpiment, or its powder or its (essence in the form of a) pill, or yellow pigment or ointment, or fine gold, or the line of gold on the touch-stone, [Page 65) or the golden ( coloured ) mother-of-pearl, or the garment of Visnu, or the allaki flower, or the champa flower, or the kusmandi flower or the ta dayada flower, or the ghosataki-flower, or the suvarna flower, or the suhiranya flower, or the excellent (wreaths of) flowers of korantaka, or the biya flowers, or the yellow asoka flowers, or the yellow kanavira flowers, or the yellow bandhujiva flowers. ( The disci. ple asks)," would the gems be like these thing ?" (The teacher answers)- "No. It is not correct (to say that). Those yellow stones were far superior to these objects (enumerated)". Now the white precious stones that were there, could be described as follows:- e. g. they were (in colour) like the following objects), viz:-the anka jewels, a conch, or the moon, the kunda flowers, the teeth (of an elephant), the kumuda lotuses, water, the water-spray (or particles), curds, talc, or the plenty of Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #256 -------------------------------------------------------------------------- ________________ TRANSLATION [17 cow-milk, or a row of swans, or cranes, or necklaces, or moons, or the clouds in autumn, or the polished and burnished silver slab (or handle), or a heap of riceflour, or a cluster of kunda flowers, or of kumuda lotuses or the dried chevadi plant or the centre of the peacock's feather (which is white), or the lotus root, or the lotus fibre, or the elephants' tusks, or the petals of lavanga creeper, or the pundarikia-petals, or the white asoka, or the white kanavira, or the white bandbujiya. (The disciple asks):--"would those gems be like these articles (enumerated) above"? (The teacher replies): "No ! it is not correct. Those white gems were certainly far better than these objects (referred to above)." (page 71] Those gems were said to possess the following sort of fragrance:- e. g. (they possessed the smell of these objects), viz, a mass of scents (or perfumes), of tagara, of cardamom plants, of sweet scents like choya, of champaka, of damanaka (plant), of saffron, of sandal, of the uisra plant; of marua plant, of Jati flowers, of yuthika, mallika, Spanamallika, Ketaki, patali, nayamallika, agaru (or sandal), lavanga creepers (cloves), camphor, (& other) perfumes--if these are being opened, or pounded, or broken, or scattered or spread, or enjoyed, or divided or being transferred from one pot to another, in a place where the breeze is blowing favoura ably; just as there would emanate a fragrant smell, Charming, and very agreeable to the nose and pleasing the heart and pervading all the sides; (the disciple asks) "would the smell be akin to these (substances)" ? (The teacher replies):-" No. It is not correct. Those stones possessed a smell far more sweet than that of the objects mentioned." (Page 73]. The touch of these precious I 2 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #257 -------------------------------------------------------------------------- ________________ 18] RAJAPRASNIYA SUTRA stones can be described as follows.-e.g. they were as soft as,. the deerskin, cotton, bura (plant); butter, the hansagarbha gems, the down of swans, the cluster of sirisa flowers, a heap of fresh lotus-petals. (The disciple asks)"would the touch be as soft as that of these objects (only)." ? (The teacher answers) "No. It is not correct. These gems had a far softer touch than that of these substances." Then that Abhiyogika god created by magic, an audience hall (or a theatre), right in the centre of that divine aerial car. It was propped up by many hundreds of pillars decked with dolls and beautifully arranged arches, and with fine altars that were elevated and very well-buiit; it had bright pillars studded with lapislazuli and having auspicious figures, well-shaped and well-joined and having fine appearance; it had a level (or even) space (floor) inside, which was properly demarcated, very bright, and studded with various gems and jewels set in gold; [Page 74] it was decorated with (various) paintings and decorations of wolves, bears, horses, men, crocodiles, birds, serpents, kinnaras, deer (rurus), Sarabhas, chamaras, elephants, wild-creepers and lotus-plants; it had domes (or vaults) studded with gold, gems and jewels, its tops and peaks were decorated with banners and various five-coloured bells, and was dazzling bright; it was emitting a circle of rays; it was cleaned by besmearing and whitewashing; there were marks of five fingers imprinted (on the walls), with thick goslrsa sandal and the fresh red sandal; there were wases of sandal placed (at the entrance); at every entrance under finely built arches, there were pitchers Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #258 -------------------------------------------------------------------------- ________________ TRANSLATION [ 19 filled with sandal; there were many clusters of round wreaths suspended below and above; there were the offerings of five-coloured fragrant and fresh flowers scattered all about; it was charming with the spreading of the sweet aroma of kalaguru, excellent kundarukka, turuska, and frankincense; it possessed sweet smell, was like the very concentrated tablet of scents, divine, resounding with the sound of trutita and other musical instruments; it was scattered over ( crowded ) with groups of heavenly nymphs was beautiful, charming and excellent. He then created by his magic, the ceiling of that audience hall (or theatre), and it was decorated with the paintings of wild creepers...upto...was beautiful. Just in the very centre of the extremely level ground of that theatre, he created by his magic, a stadium (or gallery for visitors, made of diamonds. Right in the centre of that stadium, he created by his magic, a huge jewelled platform, eight yojanas in length and breadth and four yojanas in breadth (or width), everything being of jewels, and bright, soft and beautiful. On that jewelled platform, he created by magic a throne, which could be described as follows:-The slabs (for the seat) were made of burnished gold, the lions consisted of silver, the legs were made of gold, the knobs of the legs were made of various jems, the other parts were made of gold, the joints consisted of diamonds and the hinges were made from various jewels, The throne was decorated with various drawings and paintings like those of wolves, bears, horses, men, crocodiles, birds, serpents, kinnaras, deer, sarabhas, chamaras, elephants, wild-creepers and lotus-plants; it had a foot-rest studded with the best and most Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #259 -------------------------------------------------------------------------- ________________ 20 ) RAJAPRASNIYA SUTRA precious gems; (Page 75) its round and soft (or cusbioned seat had a covering, and was charming, as, it was overspread with the tips of fresh darbba grass, and had a coverlet of pollen (of flowers); it was properly covered with a dust-proof (cloth); it had a coverlet of silken and cotton cloth that was properly placed there; it was. covered with a red piece of cloth; it was very charming and its toucb was as soft as that of deer-skin, cotton, bura ( plant ), butter, or tula (cotton ); it was very beautiful etc. [Page 79] Then over that throne, he created by magic a big Vijayadusya cloth, which resembled ( in colour )-a conch, kunda flowers, waterspray (or particles of water), or the mass of foam gathered together from the milky-ocean while it was churned; it was pure, soft, fine, beautiful, charming and excellent. Above the throne and exactly in the centre of that Vijayadusya cloth, he created by magic a big hook made of diamonds, and he also created by magic a wreath of flowers, of one Kumbhagra dimensions, ( suspended ) in that hook. That Kumbhagra garland was surrounded on all sides by four other ardha-kumbhazra garlands, whose i length ( lit. height ) was half a. Kumbhagra. Now those garlands had pendants made of burnished gold, with their ends decorated with golden leaves, were adorned with a collection of various baras and ardha-haras that had various gems and jewels; they hardly touched each other (i.e. they were at a very close distance from one another), and they were being gently wafted by the breezes blowing from the east, west,south and north; they were being oscillated and made to produce sweet sounds; thus they were full of splendour, and appeared very charming and filled Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #260 -------------------------------------------------------------------------- ________________ TRANSLATION [ 21 the whole atmosphere round about with a sound which was noble, charming, sweet, and giving exquisite delight to the ears and the heart. Then that Abhiyogika God created by magic four-thousand Bhadrasanas (or auspicious seats) for the four thousand Samanika gods (i.e. who were his equals), to the north-west, north, and, north-east of that throne. To the east of that throne, he created by magic, four-thousand Bhadrasanas for the four chief-queens of the god Suryabha, along with their retinue. [Page 80]. To the south-east of that throne, he created by magic, eightthousand Bhadrasanas for the eight-thousand gods, who were the members of the Inner coterie (or assembly) of the God Suryabha. In the same way, to the south, he created by magic ten-thousand seats, for the ten thousand gods who were the members of his middle-assembly. To the south-west, he created twelve-thousand seats for the twelve-thousand members of the Outer-assembly. To the west, he created seven Bhadrasanas for the seven commanders-in-chief. In the four directions of that throne, he created (in all) sixteen-thousand seats for the sixteen-thousand Body-guards of the god Suryabha as follows:-Four-thousand in the east, four-thousand in the south, four-thousand in the west, and four-thousand in the north. The following is the description of that divine aerial car:-e. g. ( it possessed the splendour of the early sun in the season of autumn, when it has recently risen; or of the Khadira embers, enkindled (and burning) at night; or of a forest of Japa flowers (Jasmine); or of a forest of Kimsuka or Parijata flowers,-when these are budding forth (or in full blossom) on all sides. (The disciple asks)-" would it be like these "? (The reply is)-"No! It is not correct. The splendour of that celestial aerial Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #261 -------------------------------------------------------------------------- ________________ 22 ] RAJAPRASNIYA SUTRA car far excelled these objects...upto...the smell and the touch...as in the case of gems." Then the Abhiyogika god, having thus created the celestial aerial car went toward the God Suryabha, bowed down to him with his head resting on the palm of his hand...upto... reported (the execution of the order). [Page 83] ( Sutra 18 ). Then the God Suryabha, having heard this (news) from his Abhiyogika god (Page 84] was delighted upto rejoiced at heart and having assumed a form different from his original one, and which was proper for approaching the Jinas. Then accompanied by his four chief queens with their retinue, and also by his two armies, viz. the army of musicians and dancers, he went round that celestial aeria) car, ascended it by the beautiful stair-case in the east, went toward the throne and took his seat there, facing the east. Then the four-thousand Samanika Gods also went round the celestial aerial car and ascended it by the beautiful stair-case in the north and sat down on their respective seats that were placed there before. Then the remaining gods and goddesses ascended that celestial aerial car by the beautiful stair-case in the south and each of them took his seat on the seats placed there before. Then, after the God Suryabha bad ascended the celestial aerial car, there started in front of him, the following Eigbt Auspicious Marks viz. : The Swastika, Srivatsa...upto... Mirror. Then after them came in due order the pitchers and vases filled (with water), the di. vine umbrellas and banners accompained by chowries, and the lofty and sky-scraping banners and ensigns proclaiming victory (or the Vaijayanti garlands), and being wafted by the breezes, delightful to the sight, and clearly Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #262 -------------------------------------------------------------------------- ________________ TRANSLATION [ 23 visible. After that came in due order the bright and high umbrella, having a bright and dazzling handle studded with lapis lazuli and adorned with a suspended wreath of Korantaka flowers, and which resembled the orb of the moon; and then an excellent throne accompanied by the foot-rest that was decorated with various gems and jewels; also there was a pair of wooden shoes, and all these were carried by his manifold godservants. Then after that there in due order came, the huge banner of Indra, which was distinguished ( in appearance), and well-balanced, polished and bright, haying a beautiful shape, circular and made of diamonds; it was surrounded on high by many beautiful five-coloured small flags, (it was charmingly decorated), endowed with banners upon banners, flags, the Vaijayanti garlands proclaiming victory, which were being wasted by the breezes; it (i. e, the banner of Indra)-was lofty, scraping the sky with its top, and yojana in height. Then after that there proceeded in front of him (i. e. the God Suryabba) the five commanders-in-chief, who had put on fine garments, quite prepared (to march), adorned with all ornaments and ac companied by their big paraphernalia of warriors. (After that, there proceeded in front of him and in due order, many Abhiyogika gods and goddesses, with their distinguished and handsome forms, with their groups and their leaders, and clad in their peculiar dresses. After them, there went forth, in front of, by the side of, and behind the God Suryabha many Vaimanika gods and goddesses who lived in the Suryabha Vimana, with all their pomp and glory...upto...the sound of musical instruments). * [Page 88] (Sutra 17) The God Suryabha, surrounded Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #263 -------------------------------------------------------------------------- ________________ 24] RAJAPRASNIYA SUTRA by his five commanders-in-chief, and with that huge banner of Indra which was circular, weel-shaped and made of diamonds...upto..which was one yojana high, being carried before him, surrounded also by the four-thousand Samanika Gods...upto...sixteen-thousand body-guard-gods as well as by many other Vaimanika gods and goddesses who dwelt in the Suryabha Vimana, started with all pomp and glory...upto...the sound (of the musical instruments), through the heart of the Saudharma Kalpa, displaying his divine and heavenly splendour, prosperity, lustre, and prowess; and (carefully) watching (around him), he went toward the northern exit of the Saudharma Kalpa; and then descending with the speed (lit, division) of a hundred thousand yojanas (per minute ?), and going at that excellent...upto..(speed of gods), he passed through numerous continents and oceans and thus crossing them he went toward the Nandiswara continent, toward the south-eastern Ratikara mountain; having reached there, he withdrew and took back his divine glory, splendour and prowess and went toward the Jambudwipa continent, toward Bharata Varsa, toward the city of Amalakalpa, toward the sanctuary of Amrasalavana, toward the spot where the Venerable monk Mahavira was seated. [Page 89] He then went round the Venerable monk Mahavira three times with that (i. e, while seated in that) celestial aerial car, and stationed his divine aerial car on a spot toward the north-east of the Venerable Monk Mahavira, four angulas above the ground, so that it did not just touch the ground; he then descended down from his celestial aerial car by the beautiful stair in the east, accompanied by his four chief queens with their retinue, as also surrounded by his two comShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #264 -------------------------------------------------------------------------- ________________ TRANSLATION [ 25 manders-in-chief, viz, The commanders of (the army of) music and dance. Then the four-thousand Samanika gods of the God Suryabha, descended down by the beautiful stairs to the north while the remaining gods and goddesses decended down by the beautitul stairs in the south. Then the God Suryabha, accompanied by his four chief queens...upto.. by his sixteen-thousand body-guard gods, as well as by many other Vaimanika gods and goddesses who resided in the Suryabha Vimana, went toward the Venerable Monk Mahavira, with all his pomp and glory...upto...to the accompaniment of the sound (of musical instruments); he then went round the Venerable Monk Mahavira three times, bowed down to him, saluted him and spoke thus: "O Venerable Sir! I am the god Suryabha, and I bow down to you..upto...wait upon you, O Beloved of the gods." (Sutra 13) The Venerable Monk Mahavira said unto the god Suryabha thus:-" O Suryabha! It is an ancient practice, and an old custom; it is the duty, and it has been practised (before), and it is also a recognised custom (which has been sanctioned by usage), that the Bhavanapati, Vanamantara, Jyotiska [Page 90] and Vaimanika gods bow down to, and pay their respects to the Adorable and Venerable monks, and then repeat their respective names and family names. O Suryabha, this is, therefore, an ancient custom..upto..this is sanctioned {by usage)." (Sutra 19) Then the god Suryabha, being thus addressed by the Venerable Monk Mahavira, was delighted..upto (rejoiced at) heart, and bowed down and paid his respects to Mahavira and waited upon the Lord, neither too near nor at a great distance, bowing down Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #265 -------------------------------------------------------------------------- ________________ 20 ] RAJAPRASNIYA SUTRA to him with deference, with his face directed toward. him and with his bards joined in humility. [Page 92 ] ( Sutra 20 ). Then the Venerable Lord Mahavira ( preached a sermon ).. to the god Suryabha, as also to that high assembly..upto...the congregation returned in the direction it had come. [ Sutra 21 ] Then the God Suryabha, having listened to the religious preaching of the Lord Mahavira, was delighted...upto rejoiced at heart, and getting up briskly (or with a jerk ), he bowed down and paid his respects to the Lord and said:- "O Venerable Lord! I am the God Suryabha; am I destined to attain salvation after some births ? or am I destined not to get salvation ? (i. e. whether I am a Bhavya soul or an Abhavya soul?) Am I endowed with Right vision or False Faith? Is my worldly existence limited or infinite (i. e. unlimited ?). Can I get enlightenment easily or after great difficulty? Am I the propitiator of the right faith ) or the destroyer of it? Shall I have any more birth (lit. the last birth) or not"? The Venerable Lord addressed Suryabha thus "O Suryabha! you are destined to get salvation after (some ) births; you are not an Abhavya soul;...upto ...you shall have the last birth...etc." [ Sutra 22 ] Then the God Suryabha, being thus. addressed by the Venerable Lord Mahavira, was delighted at heart, and being in a composed state of mind, ( Page 93 ) bowed down to and paid his respects to the Venerable Monk Mahavira and said unto him: "O Revered Sir 1 you know everything and you also see and visualise everything, (i.e. you are an Omniscient sage ). You know and, visualise all the (three) times (i. e. the past, the present and the future ). So, O Beloved of the Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #266 -------------------------------------------------------------------------- ________________ [ 27 TRANSLATION gods, you must be knowing my past as well as future; as also, how I got, achieved and came to possess this divine glory, lustre, splendour and prowess. I, therefore, wish to display with great respect unto you, O Beloved of the gods, and also unto the Nirgrantha ascetics like Gautama and others, the celestial Thirty-two types. of dances, accompanied by the heavenly pomp, glory, lustre and prowess." [ Sutra 23] Then the Venerable Monk Mabavira, being thus addressed by the God Suryabha, did neither pay any heed to his words, nor did he acknowledge them but merely remained silent. Then the God Suryabha said to the Lord Mabavira, for the second time, as follows:- O Revered Sir ! you know everything...upto... I wish to display-and with these words he went round the Lord labavira three times, bowed down and paidi his respects to him; he then went to the north-eastern direction and created a magic physical mutation. He then made emanate from his body a rod, numerous yojanas in length...discarding the gross particles and retainicg only the fine ones...; for the second time he created a very level ground by means of his transformed magic ( supernatural) body; (the ground was as even and straight) as the surface of a drum...upto the touch of gems; exactly in the middle of that level piece of ground, he created an audience ball (or a theatre), supported by many hundreds of pillars, [ Page 94 1...the typical description... then created the floor which was very even; also created the ceiling, stadium (or gallery) and also a jewelled platform. On that platform, he also created a throne...around which there were suspended wreaths of flowers. Then the god Suryabha saluted the Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #267 -------------------------------------------------------------------------- ________________ 28 ) RAJAPRASNIYA SUTRA Venerable Monk Mahavira, at his sight (i, e, as soon as he saw him ), and saying, " May the Lord permit me," he took his seat on the excellent throne, with his face turned to the east. Then the god Suryabha, at the very outset, stretched his long, and fleshy right arm, which was resplendent with fine ornaments like armlets, bracelets etc. and which were properly placed, were precious and set with gold and various gems, and were shining brightly. And forthwith there sprang up eight bundred (young) gods, who were alike, had a similar complexion, were of the same age, had similar beauty, form, youth, and accomplishments; they wore similar costumes and ornaments, and carried uniform implements; their upper garments were tucked on both the sides; they had put on the crest-ornament (or a diadem ) and wore the Tilaka mark (on the forehead ), having put on their scarfs and undergarments; they had also put on variegated garments and robes with foamy lines, and the hems of the garments were hanging loose and were properly arranged and they were wearing multicoloured shining garments; their necks were adorned with neck: laces; and chests were shining, being decked with ornaments. And then he stretched his left arm which was decked with...etc. upto...plump and long. And then forthwith there arose eight hundred (young) goddesses, all ready for dancing: they had a similar complexion, were of the same age, were endowed with similar beauty, form, youth and qualities; they were clad in uniform costumes, had put on similar ornaments and taken uniform implements; their upper garments were tucked on both the sides; they had the Tilaka mark on the forehead ), and, bad fastened the crest-ornaments; they had fastened the Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #268 -------------------------------------------------------------------------- ________________ TRANSLATION [ 29 cravats (or scarfs ), and bodices; their bodies were decorated with various gems, diamonds and ornaments; their faces resembled the Moon; their foreheads were like the crescent-moon; they were even more gentle than the Moon, and were shining bright like the meteors; they were gaily dressed and had amorous forms; they were adept in the arts of smiling, talking, standing, amorous graces, and conversation, and they were carrying musical instruments. (Page 95) Then the God Suryabha created (by magic ) eight hundred conches and eight-hundred conch-blowers; eight-hundred horns and the same number of hom-blowers. Similarly he created eight-hundred of the following instruments and an equal number of persons to play on them:- Small conches, Khara-mukbis (ironinstruments ); Kahalas, Pirapiriyas; and thus he created, in all, forty-nine musical instruments, and men to play upon them and then called those young gods and goddesses. Then these gods and goddesses, being called by the God Suryabha, were delighted at heart...etc......and went toward the God Suryabha, and greeting him with hail and victory... etc...spoke tbus:- "O Beloved of the gods ! Order us what we should do ". Then the god Suryabha spoke as follows to those numerous gods and goddesses:- " Go ye, O Beloved of the gods ! round the Reyered sage Mahavira three times, bow down to him and then show to the Jain ascetics including Gautama, and then show them the Thirty-two-fold divine mode of dance, accompanied by your diyine glory, lustre, prowess and splendour ; and then quickly report back to me (afterwards )." Then those numerous gods and goddesses, when they were thus addressed by the God. Suryabha, were delighted...etc., upto...agreed..and Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #269 -------------------------------------------------------------------------- ________________ 30] RAJAPRASNIYA SUTRA then went towards the Revered Monk Mahavira, bowed down to him, and then went toward the Jain Ascetics including Gautama and others. (Page 96) Then these numerous gods and goddesses mustered together at one and the same time, then formed themselves into rows, then bent and bowed down in rows, then they straightened up together; thus simultaneously they rose up; steadily they bent down, and steadily rose up; and they bent down in harmony and they also rose up in harmony. Then they stretched (or spread) themselves together, and took their musical instruments at one and the same time ard played on them, sang, and danced in chorus. How was the music? Slow at the chest (i. e. the source), loud in the head, and clear (and sweet) at the throat; and being ready for dance they played the music which was well-arranged and properly controlled in the three places (viz. the chest, head and the throat), which filled the straight caverns with the humming sound (of music), which was impassioned ( (or classical), faultless at the three sources as also in the production; which was accompanied by the notes produced from the holes in a bamboo (i. e, a flute), a lute, Tala, time, beat (or harmony), and a peculiar sweetness (Graha); it was sweet, harmonious, graceful, and charming; it was soft, full of rolling sounds, very sweet, having good cadence, and of a beautiful type, heavenly, and which was meant to accompany the dance. How was the playing on the musical instruments? The conches, horns, small conches, Kharamukhis, Payas, and Piripiriyas ware blown; The drums and tabers were being beaten; the Bhambhas and Horambhas were being sounded; (with the lutes Viyadhi and Panchi), with the Bheris, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com 7 Page #270 -------------------------------------------------------------------------- ________________ TRANSLATION [ 31 the Zallaris and Dundubhis being sounded, with (Muraja), Mrdanga, Nandi-Mrdanga; with the Alingas, Kustumbas, Gomukhis, Mardalas being played upon; with the lutes, Vipanchis, and Vallakis being sounded; the Mahantis, Kacchabhis and Chitravinas were played upon; the Baddhisas, Sughosas, and Nandighosas were sounded; the Bhramaris, Sadbhramaris, and Parivadinis were played; the Tunas and Tumbavinas were sounded; similarly the following instruments were also played upon, viz. Amodas, Kumbhas, Nakulas, Mukundas, Hudukkas, Vichikkis; Karatas, [Page 97] Dindimas, Kinikas and Kadambas; Dardarakas, Dardarikas, Kutumbas, Kalasikas, Madukas; Talas, Talas, Kansyatalas; Ringisiyas, Lattikas, Makarikas, Sinsumarikas; Flutes, Pipes, Valis, Parillis, and Baddhakas. There was then divine music, dance and play upon instruments; it was marvellous, amorous, noble, charming and ravishing the mind;-the music, the dance and the instrumental music,-all the three were sweet; there was great excitement prevailing, and the sound of revelry spreading, and thus a great celestial festivity was in progress. Then those numerous gods and goddesses showed unto the Revered Monk Mahavira the first type of divine dance named-as (or wherein were represented the following eight Auspicious things)-Swastika, Srivatsa, Nandyavarta, Vardhamanaka, Bhadrasana, Kalasa, Matsyadarpana, and other auspicious decorations. [ Page 111] Sutra 24) Then those many gods and goddesses gathered together and arrived there at one and the same time..the rest to be supplied..upto.. there was started a celestial festivity. Then those numerous gods and goddesses displayed in the presence of the Revered Monk Mahavira, the second type of Divine Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #271 -------------------------------------------------------------------------- ________________ 32 ] RAJAPRASNIYA SUTRA drama (or dance), adorned with Avarta, Pratyavarta, Sreni, Prasreni, Swastika, Pusyamanaka, Matsyanda, Makaranda, Jara, Mara, Puspayali, Padmapatra, Sagarataranga, Vasantilata, and Padmalata. Thus in every mode of dance the description of the gathering together of the gods etc. is common..upto...there was started a divine revelry. Then these numerous gods and goddesses displayed the third type of Divine dance in the presence of the Revered Monk Mahavira, which consisted of the drawing of the lines like the wolves, bears, horses, men, crocodiles, birds, serpents, kinnaras, rurus (or deer), Sarabhas, yaks, elephants, and wild-plants and lotus-plants. Then the fourth type of dram, (or dance) viz..curved on one side, curved on both the sides, circular on one side, and circular on both the sides and named as Chakrardha-chakravala. Then the Fifth one viz. the type represented by * a row of moons, bracelets, swans, suns, necklaces, stars, pearl-necklaces, gold-necklaces, and diamond-necklaces, Then the Sixth mode resembled the rising moon, the rising sun, termed as * Udgamanodgamana type.' Then the Seventh mode resembled the advent of the sun, and the moon and was named as 'Agamanagama' type. (Page 112] The Eighth one was the sun-eclipse and the moon-eclipse. The Ninth the setting of the sun and the moon and was called as * Astamanastamana type. Then the Tenth one was called the Mandala' type, and represented by the orb of the moon, the sun, the coils of a cobra, a circle ( or group) of demigods and goblins (and demons, great serpents, and Gandharyas). Then the Eleventh type was oalled Drutavilambita and resembling the graceful gait of a bear, a lion; a horse, or of an elephant in rut. Then the Twelfth one was called Sagara-Dagara type, and represented Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #272 -------------------------------------------------------------------------- ________________ TRANSLATION [ 33 by the movements of the) ocean and a citizen. The thirteenth type wes called as Nandachampa and displayed by the actions of the creepers, Nanda and Champa. The fourteenth type termed as Matsyanda-makaranda, Jara, and Mara, and represented by the formation of groups resembling these various precious stones. Then the fifteenth type, called as Kakara, Khakara, Gakara, Ghakara, and Nakara, and represented by the formations of groups like these various letters. Similarly the sixteenth was Chakara, the Seventeenth Takara, and the eighteenth takara, and the nineteenth Pakara, The twentieth was named the Pallava type and was represented by the Asoka sprouts, mango sprouts, Jambula sprouts, and Kausamba sprouts. The twenty-first was named as Latalata type and represented by lotus-creepers...upto.. Syama creepers. [ Page 113 3. The twenty-second was named Druta ; the twenty-third was named Vilambita and the twentyfourth as Druta-vilambita. The twenty-fifth was Anchita, twenty-sixth Ribhita, twenty-seventh Anchita-ribhita, twenty-eighth Arabhata, twenty-ninth Bbasola, thirtieth Arabhata-bhasola. Then the thirty-first type, called as Bhrantasambhranta and formed by bowing down, and produced by jumping up and down, by contracting and by stretching. Then those gods and goddesses gathered together at one and the same time...upto...a celestial festivity was started. Then those numerous gods and goddesses displayed the thirty-second type of dance named as Charamacharitanibadha (i, e. pertaining to the history of the Last Incarnation of the Lord). which dealt with the history of his former birth. ( the history of his life as a God), the history of his fall (from 3 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #273 -------------------------------------------------------------------------- ________________ 34 ) RAJAPRASNIYA SUTRA heaven), the history of the removal (of foetus), the ''history of his birth, of the coronation ceremony (immediately) after birth, of his childhood, of his youth, of the enjoyments of pleasures of senses, of his renunciation, of his observing the austerities, (of his acquisition of knowledge), of his founding the Order, and of his getting salvation. Then those numerous gods and goddesses played on the four-fold types of musical instruments, viz. those that were stretched, expanded, solid and hollow. Then those numerous gods and goddesses gave four-fold musical perta. formances, viz. Utksipta, Padanta, Mandaya and Rochivasana. Then those numerous gods and goddesses displayed the four types of dances, viz, Anchita. Ribhita, Arabhata, and Bhasola. Then those numerous (Page 114] gods and goddesses made a display of the four-fold type of acting, viz. Darstantika, Pratyantika, Samanyatovini. pata, and Antomadhyavasanika. Then those many gods and goddesses showed to the various Nirgrantha Asceties including Gautama, their divine glory, pomp, spler dour and prowess, and also the heavenly thirty-two types of dances. They then went round the Revered Monk Mahavira three times, bowed down to and saluted him, and then went toward the God Suryabha, and with their heads bent low and clasped in their hands, they greeted him with hail and victory and reported to him the carrying out of his command. (Sulra 25 ) Then the God Suryabha withdrew all his , divine prosperity, heayenly splendour, and celestial glory. and in a moment he was one and alone. Then the God Suryabha went round the Reyered Monk Mahavira three times, bowed down to him and accompanied by his Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #274 -------------------------------------------------------------------------- ________________ TRANSLATION [ 35 retinue, ascended the same celestial aerial car and went back in the direction he had come from. [ Page 118] (Sutra 26) Then the Ascetic Gautama bowed down to and saluted the Revered Monk Mahavira; and respectfully addressed him thus:-" O Venerable Sir! whither has gone all the celestial prosperity, heavenly splendour and divine glory and prowess of the God Suryabha? Where has it entered"? (the Lord answered): "O Gautama! It has gone into and entered his ( own) body". "Why is it said thus, O Revered Sir, that is has gone into and entered his body"? "O Gautama, suppose, e.g. there is a dome-shaped building, smeared and guarded on both the sides, with the doors well-secured, free from breeze and quiet (or peaceful) owing to the absence of gale. Neither very near, nor far from that dome-shaped building, suppose, there is a big crowd of people. And that crowd of men happens to see a big storm of clouds or a downpour of rain or a big gale advancing rapidly; then that crowd enters the big domeshaped house and waits there. Even so, O Gautama, it is said that it has entered the body (of the God Suryabha)". F [Page 124] (Sutra 27) "O Revered Sir! where is situated the Suryabha Vimana of the God Suryabha, "? "O Gautama! In the continent Jambudvipa, to the south of the Mandara mountain, above the very level surface of this Ratnaprabha Earth, going beyond many yojanas above the Moon, the Sun, planets, stars and constellations, many hundreds and thousands and millions and crores of yojanas above it, there is a Kalpa ( or Heavenly abode) name as Saudharma Kalpa. It is extending in length from east to west, expansive (i.e. broad) from Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #275 -------------------------------------------------------------------------- ________________ 36] RAJAPRASNIYA SUTRA north to south. It is crescent-moon shaped, having the brilliance of a heap of rays; It is numerous crores and crores of yojanas in length and breadth, and numerous crores and crores of yojanas in circumfernce; and there, it is said, are thirty-two hundred thousand palaces of the gods living in the Saudharma Kalpa. These heavenly abodes are said to be all made up of diamonds, bright... upto... beautiful. Right in the middle of these Vimanas there are five ornaments (or palaces), named as follows: (1) Asokavatamsa, (2) Saptapamavatamsa, (3) Champaka. vatamsa (4) Cbutakavatamsa, and (5) Saudharmavatamsaka; in the centre those Avatamsakas were all made up of diamonds, brights...upto... beautiful. Crossing numerous thousands of yojanas to the east of the great Saudharmayatmsaka Vimana, [Page 285) one comes to the Suryabha Vimana of the God Suryabha. It is twelve and half hundred thousand yojanas in length and breadth, and 3952848 yojanas in circumference. It is surrounded by a rampart on all sides. The rampart is three hundred yojanas in height; at the bottom, it is one hundred yojanas broad; at the centre, it was fifty yojanas in breadth; and above (at the top) twenty five yojanas in breadth; it is broad at the bottom, narrow at the centre and small (or tapering) at the top, of the shape of a cow's tail, all made of gold, and bright...upto... beautiful The rampart was decorated with various five-coloured cornices (made of gems), which were as follows:-Black, blue, red, yellow and white ones. Those cornices were one yojana in length, half a yojana in breadth, and three-fourths of a yojana in height, all made of gems (and diamonds), and bright...upto...beautiful. Every wing of the Suryabha Vimana possessed one thousand doors. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #276 -------------------------------------------------------------------------- ________________ TRANSLATION [ 37 Those doors were high, being five hundred yojanas in height. three hundred and fifty yojanas in breadth, and of the same (dimensions) at the entrance; they were white, with the tops made of fine gold, decorated with various paintings and decorations of wolves, bears, horses, men, crocodiles, birds, serpents, Kinneras, deer, Sarabhas, yaks, elephants, wild creepers and lotus-plants; they were beautifully surrounded by diamond-altars supported on pillars; they had a pair of artificial Vidyadhara boys serving as a mechanical contrivance, were full of a flood of rays, having thousands of reflections (or images), shining bright, arresting the eye, soft of touch, having beautiful appearance; the description of the doors is as follows:(e. g. the base was made of diamonds, the supports were made of Ristha gems, the pillars (baving nails ?) Were made of lapis-lazuli; their floor was studded with fivecoloured gems and jewels and set in excellent gold; the thresholds were made of Hansagarbha gems; the nails were of Gomejjaka precious stones; the panels of the doors were made of rubies; the beams on the doors were made of Jyotirasa gems; the nails were of rubies (Lobitaksa); the joints were of diamonds; the holes (in which the nails were screwed down) were made of various gems; the door-bars, as well as their rests were made of diomonds; the Avartanapithikas (i.e. the places where bolts are fixed) were made of silver; the upper sides of the doors were made of Anka gems, the handles of the doors were close and there were no crevices left in them; there were one hundred and sixty-eight pegs (?) in the walls, and the same number of seats (or beds ?); there were also many dolls (or statuettes) standing gracefully, as well as various forms of serpents etc. made of various precious stones; the walls were made of Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #277 -------------------------------------------------------------------------- ________________ 38 1 RAJPRASNIYA SUTRA diamonds, and their tops were made of (or plastered with) silver; the ceiling was made of burnished gold; the lattice work of the windows was made of various gems, the bamboos, straight and crosswise, being made of rubies and the base of windows being made of silver; the sides were made of Anka gems; the wings of the sides were made of the same stones; the bamboos and small bamboo sticks were of Jyotirasa stones; slabs were of gevels; the bolts were made of gold; the peculiar grass used for fastening the doors tightly was all white and made of silver; the covering was of diamonds; the covertops and domes were made of gold; they (i, e. the doors) were white, like the the surface of a conch, pure and spotless like thick curds or like the milk of a cow or like foam, or like a heap of silver; or like the white lotuses (or like the marks on the forehead), and like the crescent moon; they wery decorated with various gems and garlands; they were soft from inside as well as outside; there was (scattered) the sand and gravel of gold, very agreeable to the touch having a beautiful form, charming, beautiful, splendid and having a pleasant appearance. [Page 132] (Sutra 27 continued): On both the sides of those doors, on the two seats (at the entrance), there were placed a series of sixteen pitchers of sandal. Those sandal pitchers [Page 133] were supported on beautiful lotuses, were filled with fragrant and sweet water, were mixed with sandal paste, had strings on their necks, having the covering of lotus-petals, and were all made of jewels, bright....upto....beautiful, and were like the biggest of pitchers, O Long-lived monk! On both the sides of those doors, on the seats at the entrance, there was a series of sixteen elephant tusks (probably serving as Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #278 -------------------------------------------------------------------------- ________________ TRANSLATION [39 pegs) on both the sides. Those ivory pegs (or tusks) were surrounded by a net work of small bells, by a network of gems appearing like windows, and by a net work of pearls and gold hanging high; they were placed high, protruding out, firmly fixed in as lanting manner; having the shape of the lower half of the body of a snake; they were all made up of precious stones, bright.... .upto......beautiful, and were like big elephant tusks, O Long-lived monk! On these ivory-tusks (or pegs) were placed many collections of wreaths, that were circular and were being suspended below, tied with (i. e. strung in ) black thread; similarly, there were wreaths strung in blue, red, yellow aud white threads. Those garlands had golden pendants, and were decorated with golden leaves..upto..they had filled the whole atmosphere all around with a sound very pleasing to the heart and ears, and were shining with great splendour. Above those ivory pegs, there was placed a series of another sixteen ivory pegs (or tusks); these also were just like those..upto...were like big elephant tusks, O Long-lived monk! On those ivory pegs were placed many silver suspenders. On these silver-suspenders were kept many incense-pots made of lapis-lazuli. Those incense-pots were charming with the sweet spreading aroma of Kalaguru, excellent Kundurukka, Turukkka, and incense, were giving out sweet fragrance, were like a wafer of perfume, and pervaded the whole atmosphere round about with a sweet fragrance that was noble, delightful, charming and very pleasing to the nose and the heart. [Page 134]. On both the sides of those doors, on the two seats at the entrance, there were placed series of sixteen dolls. Those dolls were in a graceful and standing Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #279 -------------------------------------------------------------------------- ________________ 40 ] RAJAPRASNIYA SUTRA posture, well-supported, well-adorned, having various red coloured garments, and with many garlands put on (or fastened on the necks); their waists could be easily grasped by the fists (i.e, they were so slender), they had buxom bosoms, woich were exuberant and shaped like a pair of round wreaths (Apidas) placed in a line; the comers of their eyes were red; they possessed black hair that were soft, clear, having auspicious marks, and curly at the tips; they were slightly resting on the excellent Asok a trees, holding the branches with their left hands; attracting (the hearts of the onlookers) by their sidelong glances; teasing one another by their piercing ; looks and (though) made up of earth they had become eternal (V. L. rendered dark ?); they had moon-like faces; were as graceful as the moon, bad foreheads like the crescent moon, and were more gentle in appearance than even the moon; they were (dazzling) like meteors, resembled the lightning, or a pencil of rays, and were even brighter than the light of the sun; and they were charmingly and amorously dressed, and were beautiful..etc. [Page 138] (Sutra 28) On both the sides of those doors, near the seats at the entrance, there were series of sixteen latticed windows (on each side). Those latticed windows were all made of jewels, and were bright... upto.. beautiful. On both the sides of those doors there were series of sixteen bells, placed on the seats at the entrance. [Page 139] This is the description of those bells:e,g. The bells were made of gold, the bell hammers were made of diamonds, the sides of the bells were made of (i.e. decorated with) various jewels, the chains were made of gold and the ropes were of silver. Those bells had a continuons sound, like that of (a peal Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #280 -------------------------------------------------------------------------- ________________ TRANSLATION (-41 of) clouds, or like that of a lion, or a drum, or a crane (crouncha bird), or like that of an orchestra; it was very sweet, Sonorous, giving out a good sound, and filled the atmosphere with a sound that was noble, delightful, charming and very pleasing to the ears and mind. On both the sides of those doors, on the seats at the entrance, there were placed series of wild-creepers. Those wild-creepers were full of the fresh sprouts of various coral plants and were studded with precious stones, were being sucked by the bees, were full of splendour and beautfiul ( etc.). On both the sides of these doors, just at the entrance, there were sixteen Prakanthakas (particular seats) on each side. These Prakanthakas were three hundred and fifty yojanas in length and breadth, one hundred and twenty five yojanas in thickness, were all made of diamonds, bright..upto.. beautiful. On each of those Prakanthakas there were built special palaces. Those special palaces were twohundred and fifty yojanas in height, one hundred and twenty-five yojanas in breadth; they were lofty, high and gay ( Com. full of splendour), were decorated with paintings and studded with various jewels and gems; they had victorious Vaijayanti banners wasted by the wind, and umbrellas upon umbrellas; their tops scraped the sky; the latticed work in the windows) was made of jewels; they appeared as if shining through a cage, possessed tops (or domes) that were studded with gems set in gold; they had Satapatra and Pundarika lotuses (kept at the entrance); they were also decorated with varied gems (like Tilaka-ratnas), crescent-moon-shaped jewels etc. They were decorated with various garlands of gems, were soft from inside as also outside; there was sand and Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #281 -------------------------------------------------------------------------- ________________ 42] RAJA PRASNIYA SUTRA gravel of gold (scattered inside); they had a very pleasing touch, were beautiful, charming [ Page 140 ] pleasing to the eyes. .upto.. there were garlands over the Prakanthakas and flags upon flags. On both the sides of these doors, there were erected on each side sixteen arches which were studded with various gems, supported on and fixed in pillars that were also studded with various gems. .upto..collections of lotuses. In front of these arches there were placed pairs of dolls on each side, and in front of the arches there were placed two pairs of dolls, and as below, even in front of these arches there were placed ivory pegs, as underneath.. upto garlands. In front of those arches there were placed two pairs of (the models or pictures of) horses, elephants, men, Kinnaras, Kimpurushas, great serpents, Gandharvas, and bears; these were all made of jewels, bright...upto.. beautiful; similarly there were lines, rows and couples. In front of those arches, there were two pairs of lotusplants. . upto... Sayma plants, which were perenially blossoming, were made of gems, and bright...upto... beautiful. In front of these arches were placed two pairs of peculiar Swastikas (Com. showers ?), which were made of jewels, bright..upto.. beautiful. In front of those arches were placed two pairs of sandal pitchers. Those sandal pitchers were placed on beautiful lotuses. In front of those arches, there were also placed two pairs of vessels, placed on beautiful lotuses..upto..which were of the size of the face of an intoxicated elephant, O Long-lived Monk ! ID front of those arches, there were placed two pairs of mirrors, which could be described as follows:- The stands of those mirrors were made of gold, the Surayas () were made of Lapis-lazuli, the Lowarangas (2) were made of Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #282 -------------------------------------------------------------------------- ________________ [.43 TRANSLATION diamonds, the surface was studded with various gems, and was free from scratches, and possessed bright gloss; they resembled (in brightness) the orb of the moon and were of the hoight of half the body of a human being. In front of those arches, there were [Page 141] placed two pairs of plates having diamonds at the centre (Vajranabha Sthala), which were filled with Sali rice which was cleansed three times by thrashing, and whose husk (Nakha ) was removed; the plates were made of Jambunda gold...upto .. were beautiful and resembled huge wheels of chariots, O Long.lived Monk ! In front of those arches, there were placed two pairs of dishes (or vessels); these vessels were filled with pure water and many green fruit made of various five-coloured gems; those vessels were made of jewels, were bright...upto.. beautiful and were like big and circular troughs (in which fodder and grass is served to cows), O Long-lived Monk ! In front of those arches there were placed supports (or tripods) which were filled with various articles, were all made of gems, and bright... upto.. beautiful. In front of those arches there were placed two pairs of Manogulikas (or particular seats). On those Manogulikas were placed many planks (or sheets) of silver and gold. On those sheets of gold and silver, there were fixed many ivory pegs studded with diamonds, and on these pegs were hanging many suspenders. On those suspenders made of diamonds, there were placed many vases filled with wind (i.e. empty), and which were covered with black threads, blue threads, red threads, yellow threads, and white threads; they were all made of lapis-lazuli and were bright..upto...beautiful. In front of those arches, there were placed two pairs of wonderful jewelled caskets. Just as, e.g., a Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #283 -------------------------------------------------------------------------- ________________ 44 ) RAJAPRASNIYA SUTRA wonderful jewelled casket of a Sovereign Monarch of the whole universe, being enveloped in layers of crystals and lapis-lazuli illumines, renders bright, makes brilliant etc. that entire spot all around, even so those wonderful jewelled caskets also rendered that whole area bright, shining, dazzling and brilliant. In front of those [Page 142] arches, there were placed various gems of the measure of a horse-neck (or head), and of the heads of elephants, men, Kinnaras, Kimpurushas, Mahoragas, Gandharyas and bears; (or posibly these were various figures of the heads of these animals etc.), all studded with diamonds, bright..upto.. beautiful. On those figures of the heads of horses..upto... bears, there were placed two pairs of baskets filled with flowers, (or garlands ) baskets filled with powder (or perfumes), baskets filled with garments, ornaments, mustards, and down (or feathers);they were all studded with diamonds, bright... upto... beautiful. In those flower-baskets...upto. .featherbaskets, there were two layers each of flowers..upto... feather, and they were all made of diamonds bright.. upto.. beautiful. In front of those arches there were placed two thrones on each side. Their discription..upto...garlands. In front of those arches there were placed two pairs of umbrellas made of silver. Those umbrellas had handles made of lapis-lazuli, the corners were made of Jambunada (gold), the joints where of diamonds; they were surrounded with a net-work of pearls; they had one thousand and eight golden spokes; they were scented with sandal paste perfume, and had the fragrance of all the seasons (i.e. of flowers etc. of every seasons); their shade was cool, they had auspicious deco. tation, and were shaped like the moon. In front of Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #284 -------------------------------------------------------------------------- ________________ TRANSLATION [ 45 those arches there were placed two pairs of chowries. Those chowries-(had handles that were studded with various gems and jewels and with excellent lapis_lazuli havieg the lustre of the moonlight)-had multi-coloured handles, which were made of bright &burnished gold and studded with various bright and precious jewels set in gold. They (i.e, the chowries) were bairy (or curyed?), resembled (in colour) the conch, or the Anka gems, or Kunda flowers, or waterspray, or the mass of foam, or nectar being churned; their hair was fine, long, and made of silver, they were made of diamonds, bright,..upto...beautiful. In front of those arches there were placed two pairs of caskets (or jars). of oil, Kostha, of leaves of Choya, of Tagara, of Ela (cardamom) [ Page 143 ) of Haritala, of Hingulaya, of Manasshila, and of Anjana (or collyrium); they were all made of diamonds, bright, .upto.. beautiful. [ Page 151 ) ( Sutra 29) In Suryabha Vimana, on every door there were eight hundred banners having the sign of wheels on them and thus eight hundred banners with the following emblems:-Viz,,deer, eagles, umbrellas. feathers, birds, lions, bears, (or bulls ), Seyas (?), of fourhorned creatures (i.e. antelopes), and of exellent elephants; similarly in the east as well as west. In the Suryabha Vimana, on every door, there were placed one thousand and eight ensigns. In the Suryabha Vimana, there were groups of sixty-five Bhaumas (or particular buildings ). The description of the floors and ceilings of those buildings to be repeated. Just in the centre of each of those buildings there was placed a throne; the discription of those throness, with all the attendant objects; in the other remaining buildings there were Bhadrasanas (or auspicious seats ) in each. The uppermost portions of , Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #285 -------------------------------------------------------------------------- ________________ 40:1 RAJAPRASNIYA SUTRA those doors were decorated with sixteen types of jewels, as follows : by jewels..upto...Risthas. Just along those doors were placed the Eight Auspicious. Objects, with flags, and banners upon banners. Similarly in all the directions. It is said that there are four thousand doors in the Suryabha Vimana, (termed as ?) Asokayana, Saptaparna, Champaka vana, and Chutaka vana. Toward the four directiors of the Suryabha Vimana, for five hundred yojanas, without a break (or at a stretch ), there are said to be four forest-groves; i.e. toward the east, there is Asokavana; to the south, Saptaparnavana; to the west Champakayana; and toward the north there is the mango grove. Those [Page 152] forestgroves were slightly more than twelve hundred and fifty Yojanas in length, five hundred yojanas in breadth, and each of them was encircled by a rampart; they were black, having black sheen......the description of the forest-grove. [Page 156 ] ( Sutra 31 ) Inside these forest-groves, the ground was very level and even, just as, e. g., like the surface of a drum...upto...was decorated with various five-coloured jewels and grass. Their smell and touch should be known in due order ( as before). What sort of a sound was produced by those jewels and grass when they were gently stirred, moyed, wafted, set in motion, made to tremble, impelled and dashed against one another by breezes coming from the east, west, south and the north ? O Gautama l just 'as, e.g., there might be a palanquin, or a soft rolling car, or a chariot having umbrellas, ilag, bells, banners, excellent arches, giving out sweet sound of chorus (or conch) surrounded by a net work of golden bells, made of Tinisa. - wood growing on the Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #286 -------------------------------------------------------------------------- ________________ 11gg alcleblo TV leta Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com