SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ यैकत्वं प्रति इत्यर्थः, नियंगरियालसद्धि संपरिचुडे' इति, निजकपरिवारेण सार्घ सपरिवृतः । भंते ति भयवं गोयमै समण भगवं महावीर वैदइ नमसइ २ एवं वयासी-मूरियाभस्स णं भंते ! देवस्स एसा दिवा देविट्टी दिव्वा देवजुई दिव्वे देवाणुभावे कहिं गए कहि अणुपविढे ? गोयमा ! सरीरं गए सरीर अणुपवितु । से केणटेणं भंते ! एवं वुच्चेइ, सरीरं गए सरीरं अणुपविट्ठ ? गोयमा ! से जहानामए कूडागारसाला सिया दुहओ लित्ता दुहओ गुत्ता गुत्तदुवारा णिवाया णिवायगंभीरा । तीसे गं कूडागारसालाए अदूरसामंते एत्थ णं महेगे अणसमूहे चिट्ठइ । तए णं से जणसमृहे एग महं अब्भवद्दलग वा वासबद्दलग वा महावाय वा इजमाणं पासइ २ ता तं कूडागारसालं अंतो अणुपविसित्ता णं चिट्ठइ । से तेणटेणं गोयमा ! एवं वुच्चइ सरीरं अणुपविढे । (सू. २६)। भदन्तेत्यामन्त्रणपुरस्सरं भगवान् गौतमः श्रमण भगवन्तं महावीरं बन्दते नमस्यति वन्दित्वा नमस्यित्वा एवं' वक्ष्यमाणप्रकारेणावादीत् । पुस्तकान्तरे त्विदं वाचनान्तरं दृश्यते, 'तेण कालेणं तेणं समरण समणस्स भगवओ महावीरस्स जेडे अंतेवासी' इत्यादि, अस्य व्याख्याः तस्मिन् काले तस्मिन् समये शब्दो वाक्यालङ्कारार्थः, श्रमणस्य भगवतो महावीरस्य 'ज्येष्ठ' इति प्रथमोऽन्तेवासी-शिष्या, अनेन पदद्वयेन तस्य सकलसङ्घाधिपतित्वमावेदयति, इन्द्रभूतिरिति मातापित्कृतं नामधेयं नामेतिप्राकृतत्वात् विभक्तिपरिणामेन माम्मति द्रष्टव्यं, एवमन्यत्रापि यथायोग मायनीयम्, मन्तेवासी च फिल विवक्षायाँ श्रावकोऽपि स्यादतस्तदाशङ्का Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy