________________
च यथायोमं पियानं ये ते पद्मोत्पलपिधानाः 'सम्वरय. मामका अच्न सम्हा लण्हा' इत्यादि यावत् 'पडिरूवगा' इति विशेषणकदम्बकं प्राग्वत् 'महया' इति अतिशयेन महान्तः कुम्भानामिन्द्र इन्द्रकुम्भो राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः महाश्चासौ इन्द्रकुम्भश्च तस्य समाना महेन्द्रकुम्भ. समाना:-महाकलशप्रमाणाः प्रक्षता हे श्रमण! हे आयुष्मन् । 'तेसिमं वाराण' मिति तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनषेधिकीभावेन या विधा नैषेधिकी तस्यां प्रत्येकं षोडश महाषोडश नामदन्तपरिपाट्यः प्रज्ञप्ताः, नागदन्ता-अछुटकाः, तेच नामदन्ता. मुत्ताजालंतरुसियहेमजालगवक्खजालखिखिणि(घंटा) जालपरिक्खित्ता' इति मुक्ताजालानामन्तरेषु यानि : उत्सृतानि-लम्बमानानि हेमजालानि-सुवर्णमयदामसमूहा यानि
च गवाक्षजालानि गवाक्षाकृतिरत्नविशेषमालासमूहा यानि च किङ्किणीघंटाजालानि- क्षुद्रघण्टासमूहास्तैः परिक्षिप्ताः-सर्वतो ध्याप्ताः 'अन्भुग्गया' इति अभिमुखमुद्गताः अग्रिमभागे मनाक् उन्नता इति भावः 'अभिनिसिहा' इति अभिमुख-बहिर्भागाभिमुखं निस्पृष्टा निर्गता अभिनिस्पृष्टाः तिरियसुसंपरिग्गहिया' इति तिर्यक् मित्तिप्रदेशैः सुष्टु-अतिशयेन सम्यक्-मनागप्य बलनेन परिगृहीताः सुसम्परिगृहीताः, 'अहेपन्नगद्धरूवा' इति मधः-अधस्तनं यत् पन्नगस्य सर्पस्यार्धं तस्येव रूपमू-आ. कारो येषां ते अधःपन्नगारूपाः अधःपन्नगार्धवदतिसरला दीर्घाश्चेति भावः एतदेव व्याचष्टे- पन्नगार्घसंस्थानसंस्थिताः अधःपन्नमार्घसंस्थानाः 'सव्ववयरामया' सर्वात्मना वज्रमयाः 'अच्छा सण्डा' इत्यारभ्य 'जाव पडिरूवा' इति विशेषणजातं प्राग्वत्, 'महया' इति अतिशयेन महान्तो गजदन्तसमानामजदन्ताकाराः प्रक्षता हे श्रमण ! हे आयुष्मन् ! 'तेसु णं
जामवंतपसु बहवे किण्हसुचबद्धा' तेषु नागवन्तकेषु बहवा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com