________________
एवं लालासमूहा बहवा इति अवलम्बित
कृष्णसूत्रबद्धा 'वग्धारिय' इति अवलम्बिता माल्यदामकलापा:पुष्पमालासमूहा बहवो. नीलसूत्रावलम्बितमाल्यदामकलापा एवं लोहितहारिद्रशुक्लसूत्रबद्धा अपि वाच्याः। ते णं दामा इत्यादि, तानि दामानि' तवणिजलंबूसगा' इति तपनीयःतपनीयमयो लम्बूसगो-दाम्नामग्रिमभागे मण्डनविशेषो येषां तानि तथा, जाव लंबूसकानि, 'सुवण्णपयरगमंडिया' इति पार्श्वतः सामस्त्येन सुवर्णप्रतरेण-सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरमण्डितानि 'नाणाविहमणिरयणविविहहारउवसोहियसमुदया' इति नानारूपाणां मणीनां रत्नानां च विविधाः विचित्रवर्णा हारा:-अष्टादशसरिका अर्धहारा नवसरिकारतैरुः पशोभितः समुदायो येषां तानि तथा 'जाव सिरीए अईव २ उवसोमेमाणा चिटुंति' इति अत्र यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्यः 'ईसिमण्णोण्णमसंपत्ता पुन्वावरदाहिणुत्तरागरहिं वाएहिं मंदायं मंदायं एइजमाणा पइजमाणा पलंबमाणा पझं. झमाणा ओरालेणं मणुण्णेणं मणहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पएसे सव्वओ समंता आपूरेमाणा २ सिरीए अईव २ उवसोमेमाणा चिट्ठति' एतञ्च प्रागेव यानविमानवर्णने व्याख्यातमिति न भूयो व्याख्यायते । तेसि णं णागदंताण मित्यादि, तेषां नागदन्तानामुपरि प्रत्येकमन्याः षोडश षोडश नागदन्तपरिपाटयः प्रज्ञप्ताः, ते च नागदन्ता यावत्करणात् ' मुत्ताजालंतरुसियहेमजालगवक्खजालखिखिणिघंटाजालपरिखित्ता' इत्यादि प्रागुक्तं सर्व द्रष्टव्यं यावत् गजदन्तसमानाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! 'तेसु ण णागदंतरसु' । इत्यादि, तेषु नागदन्तकेषु बहूनि रजतमयानि सिककानि प्रक्षतानि, तेषु वररजतमयेषु सिक्केषु बहवो-बह्वयो वैडूर्यमय्यो-वैडूर्यरत्नात्मिका धूपघटिकाः, 'कालागुरुपबरकुंदुरुकतुरुकधूवमघमघते'त्यादि प्राग्वत् नवरं 'घाणमणनिव्वुइकरेण मिति घ्राणेन्द्रि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com