________________
१३४
णं वाराणं उभओ पासे दुहओ णिसीहियाए सोलस सोलन सालभंजियापरिवाडीओ पनत्ताओ । वाओ णं सालभंजियाओ लीलहियाओ सुपइडियाओ सुअलंकियाओणाणाविहरागवसमा. ओ णाणामल्लपिणद्धाओ मुहिगिज्झसुमज्झाओ आमेलगजमलजुयलवट्टियअभुण्णयपीणरइयसंठियपीवरपओहराओ रत्तावंगाओ असियकेसीओ मिउविसयपसत्यलक्खणसंवेल्लियग्गसिरयाओ ईसिं असोगवरपायवसमुट्टियाओ वामहत्यम्गहियग्गसालाओ ईसि अद्धच्छिकडक्वचिहिएणं लूसमाणीओ विव चक्खुल्लोयणलेसेहिं अन्नमन्नं खेजमणीओ (विव) पुढविपरिणामाओ सामयभावावगयाओ चन्दाणणाओ चंदविलासिणीओ चंदद्धसमणिडालाओ चंदाहियसोमदंसणाओ उक्का (विव उज्जोवेमाणाओ) विज्जुघणमिरियमूरदिप्पंततेयअहिययरसनिकासाओ सिंगारागारचारुवेसाओ पासाईयाओ ४ चिट्ठति । ( सूत्रम् २७ )
तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेककनषेधिकोमावेन 'दुहओ' इति द्विधातो द्विप्रकारायां नैषेधिक्यां, नैषेधिकीनिषीदनस्थानं, आह च जीवाभिगममूलटीकाकृत्-"नषेधिकी निषीदनस्थान"मिति, प्रत्येकं षोडश २ (कलश) परिपाटयः प्रक्षताः, ते च चन्दनकलशाः 'वरकमलपट्ठाणा' इति वाप्रधानं यत्कमलं तत् प्रतिष्ठानम्-आधारो येषां ते वरकमलप्रतिष्ठानाः, तथा सुरभिवखारिप्रतिपूर्णाश्चन्दनकृतचर्चाका:चन्दनकृतोपरागाः 'आविद्धकण्ठेगुणा' इति आविद्धः-आरोपितः कण्ठे गुणो-रक्तसूत्ररूपो येषां ते आविद्धकण्ठेगुणाः, कण्ठे. कालवत् सतम्या बलु, 'उप्पलपिहाणा' इति पदमुत्पलं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com