________________
उवागच्छंति। तए णं ते बहवे देवकुमारा देवकुमारीओ य समामेव समासरणं करेंति, २ ता समामेव पंतिओ बंधति,२ त्ता समामेव पंतिओ नमसंति, २त्ता समामेव पंतीओ अवणमंतिर ना समामेव उन्नमंति २ एवं सहियामेव ओनमंति एवं सहियामेव उन्नमंति २ ता थिमियामेव ओणमंति थिमियामेव उन्नमंति संगयामेव ओनमंति संगयामेव उन्नमति २ त्ता समामेव पसरंति २ ता समामेव आउजविहाणाई गेहंति समामेव पवाएंसु पगाइंसु पणचिंसु । किं ते ? उरेण मंदं सिरेण तारं कंठेण वितारं तिविहं तिसमयरेयगरइय गुंजावककुहरोवगृढं रत्तं तिठाणकरणसुद्धं सकुहरगुंजंतवसततीतलताललयगहमुसंपउत्तं महुरं समं सललियं मणोहरं मिउरिभियपयसंचारं सुरइ सुणइ वरचारुरूवं दिव्यं णट्टसज्जं गेयं पगीया वि होत्था। कि ते ? उद्धमंताणं संखाणं सिंगाणं संखियाणं खरमुहीणं पेयाणं परपिरियाण आहेमंताणं पणवाणं पडहाणं अप्फालेजमाणाणं भंभाणं होरंभाणं वीणाणं वियधो (पंवीणं तालेजंताणं भेरोणं झल्लरीणं दुंदुहीणं आलिवंताणं [मुरयाणं] मुइंगाणं नन्दीमुइंगाणं उत्तालिज्जंताणं आलिगाणं कुंतुवाणं गोमुहीणं मद्दलाणं मुच्छजंताणं वीणाणं विपंचीणं वल्लकीणं कुट्टिजंनाणं महंतीणं कच्छभीणं चित्तवीणाणं सारिजताणं बद्धीसाणं सुघोसाणं गंदिघोसाणं फुट्टिजंतीणं भामरीणं छब्भामरीणं परिवायणीणं छिप्पंतीणं तूणाणं तुंबवीणाणं आमोडिज्जंताणं आमोयाणं कुंभाणं नउलाणं अच्छिज्जतीणं मुगुंदाण हुडुक्कीणं विचिकीणं वाइज्जताणं करडाणं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com