SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ डिदिमाणं किणियाणं कडंबाणं वाइज्जंताणं दद्दरगाणं ददरिगाणं कुतुंवाणं कलसियाणं मडयाणं आवडिचंताणं तलाणं तालाणं कंसतालाणं घटिजंताणं रिंगिरिसियाणं लत्तियाणं मगरियाणं सुसुमारियाणं फूमिजंताणं वंसाणं वेलूणं वालीणं परिल्लीणं बद्धगाणं । तए णं से दिव्वे गीए दिव्वे नट्टे दिव्वे वाइए एवं अन्भुए सिंगारे उराले मणुने मणहरे गीए मणहरे नट्टे मणहरे वाइए उप्पिंजलभूए कहकहभूए दिव्वे देवरमणे पयत्ते यावि होत्या। तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स सोत्थियसिरिवच्छणंदियावत्तवद्धमाणगभद्दासणकलसमच्छदप्पणमंगलभत्तिचित्तं णामं दिव्वं नट्टविहि उवदंसेंति । (सू. २३)। ' ततः श्रमणो भगवान् महावीरः सूर्याभस्य देवस्य श्वेतस्य राको घारिणीप्रमुखानां च देवीनां तस्याश्च 'महइमहालिया। इति अतिशयेन महत्या 'इसिपरिसाए' इति ऋषयः-त्रिकालदर्शनिनस्तेषां पर्षत् तस्याः, अवध्यादिजिनपर्षदो-यथोक्तानुष्ठा. नानुष्ठायिसाधुपर्षदः 'जइपरिसाए' इति यतन्ते उत्तरगुणेषु विशेषत इति यतयो-विचित्रद्रव्याद्यभिग्रहाद्युपेताः साधवस्तेषां पर्षदो यतिपर्षदः, 'विदुपरिसाए' इति विद्वत्परिषदः-अनेकविज्ञानपर्षदो देवपर्षदः इक्ष्वाकुपर्षदः क्षत्रियपर्षदः कौरव्यपर्षदः कथम्भूताया इत्याह- अणेगसयाए ' इति अनेकानि पुरुषाणां शतानि सङ्ख्यया यस्यां सा अनेकशता तस्याः 'अणेगवंदाए' इति अनेकानि वृन्दानि यस्याः सा तथा तस्याः, 'अणेगसयवंदपरिवाराप' इति अनेकशतानि-अनेकशतसङ्ग्यानि वृन्दानि परिवारो यस्याः सा तथा तस्याः, 'महइमहालियाए परि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy