________________
सार' अतिशयेन महत्याः पषदः 'ओहबले' इति ओघेनप्रवाहेण बलं यस्य, न तु कथयतो बलहानिरुपजायते इति भावः, ‘एवं जहा उववाइए तहा भाणियन्वमि 'ति, एवं यथा औपपातिके ग्रन्थे तथा वक्तव्यं, तच्चैवं-'अइबले महाबले अपरिमियबलवीरियतेयमाहप्पकंतिजुत्ते सारदनवथणियमहुरगंभीरकुंचनिग्घोसदुंदुभिस्सरे उरेवित्थडाए कंठेवट्ठियाए सिरे. समावन्नाए अगरलाए अमम्मणाए फुडविसयमहुरगंभीरगाहिगाए सव्वक्खरसन्निवाइयाए गिराए सबभासाणुगामिणीए सव्वसंसयविमोयणीए अपुणरुत्ताए सरस्सईए जोयणनीहारिणा सरेणं अद्धमागहाए भासाए भासइ, अरिहाधम्म परिकहेह, तंजहा-अत्थि लोए अत्थि अलोए अत्थि जीवे अत्थि अजीवेत्यादि, तावत् यावत् तए णं सा महइमहालिया मणुस्सपरिसा समणस्स भगवओ महावीरस्स अतिष धम्मं सोचा निसम्म हट्टतुट्ठा समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ त्ता वंदइ नमसइ २ त्ता एवं वयासी-सुयक्खाए णं भंते ! निग्गंथे पावयणे, नत्थि ण केई समणे माहणे वा एरिसं धम्ममाइक्खित्तए, एवं वइत्ता जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया। तए णं सेए राया समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हहतुट्ठचित्तमाणदिए जाव हरिसवसविसप्पमाणहियए समणं भगवं महावीरं वदह नमंसह २ त्ता पसिणाई पुच्छइ २ त्ता अट्ठाई परियाएइ २त्ता उठाए उद्देइ २त्ता समणं भगवं महावीर वदइ नमसइ २ एवं वयासी-सुयक्खाए णं भते ! निग्गंथे पावयणे जाव परिसं धम्ममाइक्खित्तए, एवं वहत्ता हत्थिं दुरूहइ २त्ता समणस्स भगवओ महावीरस्स अंतियाओ अंबसालवणाओ चेइयाओ पडिनिक्खमह २ चा जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए' इति।
इदं च प्रायः सकलमपि सुगमं नवरं यामेव दिशमवलम्ब्य, किShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com