SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १८६ समाए णं मुहम्माए अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते जाव मणीहिं उवसोभिए मणिफासो य उल्लोयओ य । तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढिया पण्णत्ता सोलस जोयणाई आयामविक्खंभेणं अट्ट जोयणाई बाहल्लेणं सबमणिमयी जाव पडिरूवा । तीसे णं मणिपेढियाए उवरिं एत्य णं माणवए चेइयखंभे पण्णत्ते, सहि जोयणाई उई उच्चत्तेणं जोयणं उव्वेहेणं जोयणं विक्खंभेणं अडयालीसं अंसिए अडयालीसं सइकोडीए अडयालीसं सइविग्गहिए सेसं जहा महिंदज्झयस्स। माणवगस्स णं चेइयखंभस्स उवरि बारस जोयणाई ओगाहेत्ता हेहावि बारस जोयणाई वज्जेत्ता मज्झे बत्तीसाए जोयणेसु एत्य णं बहवे सुवण्णरुप्पमया फलगा पण्णत्ता। तेसु णं सुवण्णरुप्पामएसु फलएसु बहवे वइरामया नागदंता पण्णत्ता। तेसु णं वइरामएसु नागदंतेसु बहवे रययामया सिकगा पण्णत्ता । तसु णं रययामएसु सिक्कएसु बहवे वइरामया गोलबट्टसमुग्गया पण्णत्ता। तेसु णं वइरामएम गोलवट्टसमुग्गएमु बहवे जिणसकहाओ संनिखित्ताओ चिट्ठति । ताओ णं मूरियाभस्स देवस्स अन्नेसि च बहूणं देवाण य देवीण य अच्चणिजाओ जाव पज्जुवासणिज्जाओ माणगस्स चेइयखंभस्स उवरिं अट्ठ मंगलगा झया छत्ताइच्छत्ता ॥ (मू० ३६)॥ ___तस्स ण' मित्यादि, तस्य मूलप्रासादावतंसकस्य 'उत्तरपुरस्थिमेणं' ति उत्तरपूर्वस्यामीशानकोणे इत्यर्थः, अत्र सभा सुधर्मा प्रक्षप्ता, सुधर्मा नाम विशिष्टच्छन्दकोपेता, सा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy