SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ૪ देवा ! आइण्णमेयं देवा ! अब्भणुण्णायमेयं देवा ! जं णं भवणइवाणमंतर जोइसियवेमाणिया देवा अरहंते भगवंते वदंति नमसंति २त्ता तओ साईं साई णामगोयाई साहिति तं पोराणमेयं देवा ! जाव अन्भणुण्णायमेयं देवा ! (सू० ९ ) 'देवाइ समणे 'त्यादि, देवादियोगात् देवादि श्रमणो भगवान् महावीरस्तान् देवानेवमवादीत् पुराणेषु भवं पौराणमेतत्कर्म भो देवाः । चिरन्तनैरपि देवैः कृतमिदं चिरन्तनान् तीर्थङ्करान् प्रतीति तात्पर्यार्थः, जीतमेतद्-वन्दनादिकं तीर्थ यो भो देवा ! यतोऽभ्यनुज्ञातमेतत् सर्वैरपि तीर्थकृद्भिर्भो देवास्ततः कर्तव्यमेतद् युष्मादृशां भो देवाः ! एतदेव व्याचष्टे - करणीयमेतद् भो देवाः ! आचीर्णमेतत् - कल्पभूतमेतद् भो देवाः ! किं तदित्याह - 'जं णं' मित्यादि, यत् 'णमिति पूर्ववत् भवन पतिव्यन्तरज्योतिष्कवैमानिका देवा अर्हतो भगवतो वन्दन्ते नमस्यन्ति वन्दित्वा नमस्थित्वा च पश्चात्स्वानि २ - आत्मीयानि २ नामगोत्राणि कथयन्ति ततो युष्माकमपि भो देवाः ! पौराणमेतत् यावदाचीर्णमेतदिति ॥ तणं ते आभियोगिया देवा समणेणं भगवया महावीरेणं एवं वृत्ता समाणा हट्ट जाव हियया समणं भगवं वंदंति णमंसंति २ त्ता उत्तरपुरत्थिमं दिसीभागं अवकमंत २ ता वेव्वियसमुग्धारणं समोहणंति २ ता संखेज्जाई जायणाई दंड निस्सरंति, तंजहा - रयणाणं जाव रिट्ठाणं अहाबायरे पोग्गले परिसाति २ ता दोच्चपि वेउन्त्रियसमुग्धाएणं समोहणंति २ ता संवट्टवाए विव्वंति से जहानामए भइयदारए सिया तरुणे १ इतः प्राक् अन्भणुष्णायमेयमिति वृत्तिः । Shree Sudharmaswami Gyanbhandar-Umara, Surat " www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy