________________
जुगवं बलवं अप्पायंके थिरसंघयणे थिरग्गहत्थे पडिपुण्णपाणिपायपिटुंतरोरु संघायपरिणए घननिचियववलिय(वलियवद्द)खंधे चम्मेलुगदुषणमुठियसमाहयगत्ते उरस्सवलसमन्नागए तलजमलजुयलफलिहनिभवाहू लंघणपवणजइणपमद्दणसमत्थे छेए दक्खे पढे कुसले मेहावी निउणसिप्पोवगए एग महं दंडसंपुच्छणिं वा सलागाहत्थगं वा वेणुसलाइयं वा गहाय रायंगणं वा रायतेउरं वा देवकुलं वा सभं वा पवं वा आरामं वा उजाणं वा अतुरियमचवलमसंभंते निरंतरं मुनिउणं सवओ समंता संपमजेजा, एवामेव तेवि सूरियाभस्स देवस्स आभियोगिया देवा संवट्टवाए विउव्वंति, २ त्ता सम. णस्स भगवओ महावीरस्स सव्वओ समंता जोयणपरिमण्डलं जं किंचि तणं वा पत्तं वा तहेव सव्वं आहुणिय २ एगंते एडेंति २ त्ता खिप्पामेव उवसमंति २ त्ता दोच्चंपि वेउब्धियसमुग्धा. एणं समोहणंति, २त्ता अब्भवदलए विउव्वंति २ त्ता से जहा. णामए भइगदारए सिया तरुणे जाव सिप्पोवगए एगं महं दगवारगं वा दगथालगवा दगकलसगं वा दगकुंभगं वा आराम वा जाव पवं वा अतुरिय जाव सबओ समंता आवरिसेज्जा, एवामेव ते वि सूरियाभस्स देवस्स आभियोगिया देवा अभबद्दलए विउव्यंति २ ता खिप्पामेव पयणुतणायन्ति २ ता खिप्पामेव विज्जुयायंति २ ता समणस्स भगवओ महावीरस्स सव्वो समंता जोयणपरिमंडलं णच्चोदगं णाइमट्टियं तं पविरलपप्फुसियं रयरेणुविणासणं दिव्यं सुरभिगंधोदगं वासं वासंति,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com