SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ समुद्को-सुगन्धितैलाधारविशेषौ, उक्तं च जीवाभिगममूलटीकाकारेण-"तैलसमुद्को-सुगन्धितैलाधारौ" एवं कोष्ठादिसमुद्का अपि वाच्याः, अत्र सङ्ग्रहणिगाथा-तिल्ले कोह समुग्गे पत्ते चोए य तगर एला य । हरियाले हिंगुलए मणोसिला अंजणसमुग्गा ॥१॥ 'सव्वरयणामया' इति एते सर्वेऽपि सर्वात्मना रत्नमया 'अच्छा' इत्यादि प्राग्वत् । सूरियाभे णं विमाणे एगमेगे दारे अट्ठसयं चक्कज्झयाणं अट्ठसयं मिगज्झयाणं गरुडज्झयाणं छत्तज्झयाणं पिच्छज्झयाणं सउणिज्झयाणं सीहज्झयाणं उसभज्झयाणं अट्ठसयं सेयाणं चउविसाणाणं नागवरकेऊणं एवमेव सपुवावरेणं । सूरियामे विमाणे एगमेगे दारे असीयं केउसहस्सं भवईइमक्खायं । सरियाभे विमाणे पण्णढेि पण्णहिँ भोमा पण्णत्ता । तेसि णं भोमाणं भूमिभागा उल्लोया य भाणियव्या । तेसि णं भोमाणं च बहुपज्झदेसभागे पत्तेयं पत्तेयं सीहासणे; सीहासणवण्णओ सपरिवारो, अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पण्णत्ता। तेसिणं दाराणं उत्तमागारा सोलसविहेहिं रयणेहिं उपसोभिया, तंजहा-रयणेहिं जाब रिटेहिं । तेसि णं दाराणं उप्पि अट्ठमंगलगा सझया जाव छत्ताइच्छत्ता । एवमेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवंतीतिमक्खायं, असोगवणे सत्तिवणे चंपगवणे चूयगवणे । सूरियाभस्स वि. माणस्स चउदिसि पंच जोयणसयाई अबाहाए चत्तारि वणसंडा पण्णत्ता, तंजहा-पुरस्थिमेणं असोगवणे दाहिणेणं सत्तवण्णवणे पञ्चत्थिमेणं चंपगवणे उत्तरेणं चूयगवणे । ते णं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy