SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५२ वणसंडा साइरेगाई अद्धतेरस जोयणसयसहस्साई आयामेणं पंच जोयणसयाई विक्खंभेणं पत्तेयं पत्तेयं पागारपरिक्खित्ता किण्हा किण्होभासा वणसंडवण्णओ ॥ सू० २९॥ 'सूरियामे णं विमाणे एगमेगे दारे अट्ठसयं चकज्झयाण' मित्यादि, तस्मिन् सूर्यामे विमाने एकैकस्मिन् द्वारे अष्टाधिकं शतं चक्रध्वजानां-चक्रलेखरूपचिह्नोपेतानां ध्वजानामेवं मृगगरुडरुद्धछत्रपिच्छशकुनिसिंहवृषभचतुर्दन्तहस्तिध्वजानामपि प्रत्येकमष्टशतमष्टशतं वक्तव्यं 'एवमेव सपुवावरेण' एवमेवअनेनैव प्रकारेण सपूर्वापरेण-सह पूर्वैः अपरैश्च वर्तते इति सपूर्वापरं-सङ्ख्यानं तेन सूर्याभे विमाने एकैकस्मिन् द्वारे अशीतमशीतं-अशोत्यधिकं २ केतुसहस्रं भवतीत्याख्यातं मया अन्यैश्च तीर्थकृद्भिः, 'तेसि ण' मित्यादि, तेषां द्वाराणां संब न्धीनि प्रत्येक पश्चषष्टिः २ भौमानि-विशिष्टानि स्थानानि प्रज्ञप्तानि, तेषां च भौमानां भूमिभागा उल्लोकाश्च यानविमानवद्वक्तव्याः, तेषां च भौमानां बहुमध्यदेशभागे यानि त्रयस्त्रिंशत्तमानि भौमानि तेषां बहुमध्यदेशभागे प्रत्येकं प्रत्येक सूर्याभदेवयोग्यं सिंहासनं तेषां च सिंहासनानां वर्णकोऽपरोत्तरोत्तरपूर्वादिषु सामानिकादिदेवयोग्यानि भद्रासनानि च क्रमेण यानविमानवद्वक्तव्यानि शेषेषु च भौमेषु प्रत्येकमेकैकं सिंहासनं परिवाररहितं । 'तेसि ण मित्यादि, तेषां द्वाराणां उत्तमा आकारा-उपरितना आकारा उत्तरंगादिरूपाः कचित् 'उपरिमागारा' इत्येव पाठः, षोडशविधै रत्नरुपशोभितास्तद्यथा-'रयणेहिं जाव रिटेहि' इति रत्नैः-सामान्यतः कर्केतनादिभिर्यावत्करणात् वज्रः २ वैडूर्यः लोहिताः ४ मसारगल्लैः ५ हंसगर्भः ६ पुलकः ७ सौगन्धिकैः ८ ज्योतीरसैः ९ अङ्कः १० अञ्जनैः ११ रजतैः १२ अञ्जनपुलकैः १३ जात Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy