________________
२१८
सत् वेष्टयते, तथा पुष्पलम्बूसको गण्डक इत्यर्थः, पूरिमं येन वंशशलाकामयं पञ्जरादि पूर्यते, संघातिमं यत् परस्परतो नालसंघातेन संघात्यते ॥ (सू२ ४१ ॥ ४२ ॥ )
तणं से सुरिया देवे केसालंकारेणं मल्लालंकारेण आभरणालंकारेण वत्थालंकारेणं चउब्विण अलंकारेण अलंकियविभूसिए समाणे पडिपुण्णालंकारे सीहासणाओ अन्भुट्ठे २ अलंकारियसभाओ पुरथिमिल्लेणं दारेणं पडिनिक्खमइ २ ता जेणेव ववसायसभा तेणेव उवागच्छइ ववसायसभं अणुपयाहिणीकरेमाणे २ पुरथिमिल्लेणं दारेणं अणुपविसर, जेणेत्र सीहासणवरए जाव सन्निसण्णे । तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोत्रवनगा देवा पोत्थयरयणं उवर्णेति । तए णं से सुरियाभे देवे पोत्ययरयणं गिण्हइ २ पोत्थयरयणं मुयइ २ पोत्थयरयणं विहाडे २ पोत्थयरयणं वाएइ २ ता धम्मियं ववसायं गिन्हइ २ ता पोत्थयरयणं पडिनिक्खिवइ सीहासणाओ अब्भुट्ठे २ ता ववसायसभाओ पुरत्थि मिल्लेणं दारेण पडिनिक्खमइ २ त्ता जेणेव नंदापुक्खरणी तेणेव उवागच्छइ २ त्ता नंदापुक्खराण पुरथिमिल्लेणं तोरणेणं पुरत्थि - मिल्लेणं तिसोवाणपडिरूवएणं पचोरुहइ २त्ता हत्थपायं पक्खालेइ २ ता आयंते चोक्खे परमसूइभूए एगं महं सेयं रययामयं विमलं सलिल पुण्णं मत्तगयमुहागिइ कुंभसमाणं भिंगारं पगेण्हर २ जाई तत्थ उप्पलाई जाव सय सहस्सपत्ताई ताई गेण्डइ २ नंदाओ पुक्खरिणीओ पच्चोरुहइ २ ता जेणेत्र सिद्धाययणे तेणेव पहारेत्थ गमणाए ॥ ( सू० ४३ ) ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com