SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ कराः, एवंभूताः सर्वतः-सर्वासु दिनु समन्ततः-सामस्त्येन गन्धा अभिनिस्सरन्ति, जिघ्रतामभिमुखं निस्सरन्ति, क्वचित् 'अभिनिस्सवन्तीति' पाठः, तत्रापि स एवार्थो नवरमभितः स्रवन्तीति शब्दसंस्कारः, एवमुक्ते शिष्यः पृच्छति-भवेयारूवे सिया' स्यादेतत् यथा भवेद् एतद्रपस्तेषां मणीनां गन्धः ? सूरिराह-'नो इणढे समढे' इत्यादि प्राग्वत् । तेसि णं मणीणं इमेयारूवे फासे पण्णत्ते, से जहानामए आइणे इवा रूए इ वा बूरे इ वा णवणीए इ वा हंसगब्भतूलिया इ वा सिरीसकुमुमनिचए इ वा बालकुसुमपत्तरासी इवा, भवे. यारूवे सिया ? णो इणटे समढे । ते णं मणी एत्तो इट्टतराए जाव फासेणं पण्णत्ता। ___ 'तेसि णमि' त्यादि, तेषां 'णमि' ति प्राग्वत् मणीनामय. मेतद्रूपः स्पर्शः प्रज्ञप्तः, तद्यथा-'से जहानामए' इत्यादि, तद्यथा अजिनकं-चर्ममयं वस्त्रं रुतं-प्रतीतंबूरो-वनस्पतिविशेषः नवनीतं-म्रक्षणं हंसगर्भतूलीशिरीषकुसुमनिचयाश्च प्रतीताः, 'बालकुमुदपत्तरासी इव' इति बालानि-अचिरकालजातानि यानि कुमुदपत्राणि तेषां राशिर्वालकुमुदपत्रराशिः, क्वचिद् 'बालकुसुमपत्रराशिः' इति पाठः, ‘भवे एयारूवे' इत्यादि प्राग्वत् ।। तएणं से अभियोगिए देवे तस्स दिव्वस्स जाणविमाणस्स बहुमझदेसभागे एत्य गं महं पिच्छाघरमंडवं विउब्बइ अणेगखंभसयसनिविटं अन्भुग्गयसुकयवरवेइयातोरणवररइयसालभंजियागं सुसिलिटुविसिट्ठलट्ठसंठियपसत्यवेरुलियविमलखंभं जाणामणिकणगरयणखचियउज्जलबहुसमसुविभत्तदेस. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy