________________
७४ भाइए ईहामियउसमतुरगनरमगरविहगवालगकिन्नररुरुसरमचमरकुंजरवणलयपउमलयभत्तिचित्तं कंचणमणिरयणथूभियागं णाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरं चवलं मरीइकवयं विणिम्मुयंत लाउल्लोइयमहियं गोसीस ( सरस ) रत्तचंदणददरदिन्नपंचंगुलितलं उचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविउलवटेवग्यारियमल्लदामकलावं पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलियं कालागुरुपवरकुंदरुक्कतुरुकधुवमघमघंतगंद्धद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं दिव्यं तुडियसहसंपणाइयं अच्छरगणसंघविकिण्णं पासाईयं दरिसणिज्जं जाव पडिरूवं । तस्स णं पिच्छाघरमंडवस्स उल्लोयं विउन्बइ पउमलयभत्तिचित्तं जाव पडिरूवं । तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं वइरामयं अक्खाडगं विउव्वइ । तस्स णं अक्खाडयस्य बहु. मज्झदेसभागे एत्य णं महेगं मणिपेढियं विउव्वइ अट्ठजोयणाई आयामविक्खभेणं चत्तारि जोयणाई बाहल्लेणं सव्वं मणिमयं अच्छे सहं जाव पडिरूवं । तीसे णं मणिपेढियाए उवरि एत्थ णं महेगं सिंहासणं विउव्वइ, तस्स णं सीहासणस्स इमेयारूवे वण्णावासे पण्णत्ते-तवणिज्जमया चक्कला रययामया सीहा सोवणिया पाया णाणामणिमयाइं पायसीसगाई जंबूणयमयाइं गत्ताई वइरामया संधी जाणामणिमए वेच्चे । से णं सीहासणे इहामियउसमतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयमत्तिचितं [सं]सारसासवचियम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com