SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ७४ भाइए ईहामियउसमतुरगनरमगरविहगवालगकिन्नररुरुसरमचमरकुंजरवणलयपउमलयभत्तिचित्तं कंचणमणिरयणथूभियागं णाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरं चवलं मरीइकवयं विणिम्मुयंत लाउल्लोइयमहियं गोसीस ( सरस ) रत्तचंदणददरदिन्नपंचंगुलितलं उचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसभागं आसत्तोसत्तविउलवटेवग्यारियमल्लदामकलावं पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलियं कालागुरुपवरकुंदरुक्कतुरुकधुवमघमघंतगंद्धद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं दिव्यं तुडियसहसंपणाइयं अच्छरगणसंघविकिण्णं पासाईयं दरिसणिज्जं जाव पडिरूवं । तस्स णं पिच्छाघरमंडवस्स उल्लोयं विउन्बइ पउमलयभत्तिचित्तं जाव पडिरूवं । तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं वइरामयं अक्खाडगं विउव्वइ । तस्स णं अक्खाडयस्य बहु. मज्झदेसभागे एत्य णं महेगं मणिपेढियं विउव्वइ अट्ठजोयणाई आयामविक्खभेणं चत्तारि जोयणाई बाहल्लेणं सव्वं मणिमयं अच्छे सहं जाव पडिरूवं । तीसे णं मणिपेढियाए उवरि एत्थ णं महेगं सिंहासणं विउव्वइ, तस्स णं सीहासणस्स इमेयारूवे वण्णावासे पण्णत्ते-तवणिज्जमया चक्कला रययामया सीहा सोवणिया पाया णाणामणिमयाइं पायसीसगाई जंबूणयमयाइं गत्ताई वइरामया संधी जाणामणिमए वेच्चे । से णं सीहासणे इहामियउसमतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयमत्तिचितं [सं]सारसासवचियम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy