SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १६३ शब्दस्य स्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत् सललितं । इदानीमेतेषामेवाष्टानां मध्ये कियतो गुणान् अन्यच्च प्रतिपिपादयिषुरिदमाह-रत्तं तिट्टाणकरणं सुद्धं' तत् 'कुहरगुंजंतवंसतंतीतलताललयगहसुसंपउत्तं महुरं समं सललियं मणोहरं मउयरिभियपयसंचारं सुरई सुनर्ति वरचारुरूवं दिव्वं नर्से सज गेयं पगीयाण'मिति यथा प्राक् नाट्यविधौ व्याख्यातं तथा भावनीयं 'जारिसए सद्दे हवई' प्रगीतानां-गातुमारब्धवतां यादृशः शब्दोऽतिमनोहरो भवतिस्यात्-कथंचिद्भवेदेतद्रूपस्तेषां तृणानां मणीनां च शब्दः ? एवमुक्त भगवानाह-गौतम ! स्यादेवभूतः शब्दः ॥ ( सू० ३१) 'तेसि णं वणसंडाण' मित्यादि, तेषां 'ण'मिति वाक्यालङ्कारे वनखण्डानां मध्ये तत्र तत्र देशे 'तत्र तो ति तस्यैव देशस्य तत्र तत्र एकदेशे 'बहूई' इति बह्वयः 'खुड्डाखुड्डियाओ' इति क्षुल्लिकाक्षुल्लिका लघवो लघवो इत्यर्थः, वाग्यश्चतुरस्राः पुष्करिण्यो वृत्ताकारा अथवा पुष्कराणि विद्युते यासु ताः पुष्करिण्यो दीर्घिका-ऋज्व्यो नद्यः वक्रा नद्यो गुजालिकाः, बहूनि केवलकेवलानि पुष्पावकीर्णकानि सरांसि एकप या व्यवस्थितानि सरःपङिः सललितास्ता वह्वयः सरःपङ्क्तयः तथा येषु सरःसु पस्या व्यवस्थितेषु कूपोदकं प्रणालिकयो संचरति सा सरःपङ्क्तिः ता बहव्यः सरःसर पङ्क्तयः, तथा बिलानीव बिलानि-कूपास्तेषां पङ्क्तयो बिलपङ्क्तयः, एताश्च सर्वा अपि कथंभूता इत्याह अच्छाः स्फटिकवहिनिर्मलप्रदेशाः श्लक्ष्णाः-श्लक्ष्णपुद्गलनिष्पादितबहिःप्रदेशाः श्लक्ष्णदलनिष्पत्रपटवत्, तथा रजतमयं-रूप्यमयं कूलं यासां ता रजतमयकूलाः, तथा समं न गर्ताभावात् विषमं तीरं-तोरवर्तिजलापूरितं स्थानं यासां ताः समतीराः, तथा वनमयाः पाषाणा यासां ता वज्रमयपाषाणाः, तथा तपनीयं-हेमविशेषः तपनीयमयं तलं यासां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy