SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ११५ प्रश्रेणिस्वस्तिक पुष्पमाणवकवर्धमानकमत् जारसमरपुष्पावलिपदापत्रसागर तरङ्गवा सन्वीलतापझलताभक्तिचित्रं नाम द्वितीयं नाट्यविधिमुपदर्शयन्ति २ । तदनन्तरं तृतीयं नाट्यविधिमुपदर्शयितुं भूयस्तथैव समवसरणादिकं कुर्वन्ति, एवं समवसरणादिकरणविधिरेकै कस्मिन्नाट्यविधौ प्रत्येकं २ तावद्वक्तव्यो यावद्देवरमणे पवते यावि होत्था इति । व्रत ईहामृगऋषभतुरगनर मकरविहग बालकिन्नररुरुसरभचमरकुञ्जर वनलतापझलताभक्तिचित्रं नाम तृतीयं दिव्यं नाट्यविधिमुपदर्शयन्ति ३, तदनन्तरं भूयोऽपि समवसरणादिविधिकरणानन्तरमेकतो चक्रं - एकतश्चक्रवालं द्विघातश्चक्रवालं चक्रार्ध चक्रवालं नाम चतुर्थ दिव्यं नाट्यविधिमुपदर्शयन्ति ४, तदनन्तरमुक्तविधिपुरस्सरं चन्द्रावलिप्रविभक्ति सूर्यावलिप्रविभक्ति वलयावलिप्रविभक्ति हंसावलिप्रविभक्ति एकावलिप्रविभक्ति तारावलिप्रविभक्ति मुक्तावलिप्रविभक्ति कनकावलिप्रविभक्ति रत्नावलिप्रविभक्त्यभिनयात्मकमावलिप्रविभक्ति नाम पञ्चमं नाट्यविधिमुपदर्शयन्ति ५, तदनन्तरमुक्तक्रमेण चन्द्रोगमप्रविभक्तिसूर्योद्गमप्रविभक्तियुक्तमुद्गमनोद्गमनप्रविभक्ति नाम षष्ठं नाटयविधिमुपदर्शयन्ति ६ तत उक्तप्रकारेण चन्द्रागमनप्रविभक्ति सूर्यागमनप्रविभक्तियुक्तमागमनप्रविभक्तिनाम सप्तमं नाट्यविधिमुपदर्शयन्ति ७ तदनन्तरमुक्तक्रमेण चन्द्रावरणप्रविभक्तिसूर्यावरणप्रविभक्तियुक्तमावरणावरणप्रविभक्तिनाम कमष्टमं नाट्यविधि ८ तत उक्तक्रमेणैव चन्द्रास्तमयनप्रविभक्तिसूर्यास्तमयनप्रविभक्तियुक्तमस्तमयनप्रविभक्तिनामकं नवमं नाटयविधि ९ तत उक्तप्रकारेण चन्द्रमण्डलप्रविभक्तिसूर्यमण्डल - प्रविभक्तिनमममण्डलप्रविभक्तियक्षमण्डलप्रविभक्तिभूतमण्ड लप्रविभक्तियुक्तं मण्डलप्रविभक्तिनामकं दशमं दिव्यं नाट्यविधि १० तदनन्तरं उक्तक्रमेण ऋषभमण्डलप्रविभक्ति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy