SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ सिंहमण्डलप्रविभक्तिहयविलम्बितगजविलम्बितहविलसितगजविलसितमत्तहयविलसितमत्तगजविलसितमत्तहयविलंबितमत्तगजविलंम्बितं विलम्बिताभिनयं द्रुतविलम्बितं नाम एकादशं नाटयविधिं ११ तदनन्तरं सागरप्रविभक्तिनागरप्रविभक्त्यभिनयात्मकं सागरनागरप्रविभक्तिनाम द्वादश नाटयविधि १२ ततो नन्दाप्रविभक्तिचम्पाप्रविभक्त्यात्मकं नन्दाचम्पाप्रविभक्तिनाम त्रयोदशं नाट्यविधिं १३ ततो मत्स्याण्डकप्रविभक्तिमकराण्डकप्रविभक्तिजारप्रविभक्तिमारप्रविभक्तियुक्तं मत्स्याण्डकमकराण्डकजारमारप्रविभक्तिनाम चतुर्दशं नाट्यविधिं १४ तदनन्तरं क्रमेण क इति ककारप्रविभक्तिः , ख इति खकारप्रवि० ग इति गकारप्र० घ इति घकारप्र० ङ इति उकारप्रविभक्तिरित्येवं क्रमभाविककारादिप्रविभक्तिअभिनयात्मकं ककारखकारगकारघकारङकारप्रविभक्तिनामक पञ्चदशं दिव्यं नाटयविधि १५ एवं चकारछकारजकारझकार अकारप्रविभक्तिनामकं षोडशं दिव्यं नाटयविधिं १६ टकार ठकारडकारढकारणकारप्रविभक्तिनामकं सप्तदशं दिव्यं नाट्यविधि १७ तकारथकारदकारधकारनकारप्रविभक्तिनामकं अष्टादशं नाट्यविधि १८ पकारफकारबकारभकारमकारप्रविभक्तिनामकमेकोनविंशतितमं दिव्यं नाट्यविधि १९ ततोऽशोकपल्लवप्रविभक्त्याम्रपल्लवप्रविभक्तिजम्बूपल्लवप्रविभक्तिकोशम्बपल्लवप्रविभक्त्यभिनयात्मकं पल्लवप्रविभक्तिनामकं विंशतितमं दिव्यं नाट्यविधि २० तदनन्तरं पद्मलताप्रविभक्तिनागलताप्रवि. भक्तिअशोकलताप्रविभक्तिचम्पकलताप्रविभक्तिचूतलताप्रविभक्तिवनलताप्रविभक्तिवासन्तीलताप्रविभक्तिकुन्दलताप्रविभक्तिअतिमुक्तकलताप्रविभक्तिश्यामलताप्रविभक्त्यभिनयात्मकं लताप्रविभक्तिनामकमेकविंशतितमं दिव्यं नाट्यविधि २१ तदनन्तरं द्रुतं नाम द्वाविंशतितम नाट्यविधि २२ ततो विल. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy