SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ देवकुमारा य देवकुमारियाओ य चलिई अभिणयं अभिणयंति, वंजहा-दितियं पाडितियं सामन्तोवणिकाइयं अंतोमझाक्रमणिय । तएणं ते वहदे देवकुमारा य देवकुवारियाओ य सोयमाझ्याणं समाणाणं निग्गंथाणं दिवं देविडूि दिवं वेक्जुइं दिव्वं देवाणुभावं दिव्यं क्त्तीसपद्धं नाडयं उवदंसिता समयं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेन्ति २ चा वदति मंसंति २ जेणेच सूरियाभे देवे तेणेव उवागच्छन्ति र सा मुस्यिाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं बहु जएणं विजएणं वद्धाति २ ता एवमाननिय क्चप्पिणंति । (सु.२५) तएणं से सूरियाभे देवे तं दिव्यं देविडूि दिव्वं देवजुइं दिव्वं देवाणुभावं पडिसाहरइ २ ता खणेणं जाए एमे एगभूए । बए णं से सूरियाभे देवे समणं भगवं महावीरं तिक्खुत्तो आयाहिगपयाहिणं करेइ वंदइ णमंसइ २ चा नियमपरिकालसद्धिं संपरिखुढे तमेव दिव्वं जाणविमाणं दुरूहइ २ ला जामेव दिसिं पाउन्भूया तामेव दिसि पडिगया ॥ (सू. २५) ततो द्वितीयं नाट्यविधिमुपदर्शथितुकामा भूयोऽपि प्रागुक्तप्रकारेण समकं समवसरणादिकं कुर्वन्ति तथा चाह'तरणं ते बहवे देवकुमारा य देवकुमारीओ य समकमेव समोसरणं करेंति' इत्यादि प्रागुक्तं तदेव तावद्वक्तव्यं यावत् 'दिव्वे देवरमणे पवत्ते यावि होत्था' इति । 'तए णमित्यादि, ततस्ते बहवो देवकुमारा देवकुमारिकाश्च श्रमणस्य भगवते महावीरस्य पुरतो गौतमादीनां श्रमणानां आवर्तप्रत्यावर्तश्रेणि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy