________________
२०
खचितानि अन्तकर्मसु-प्रान्तप्रदेशेषु यस्य स मुक्ताजालखचि. तान्तकर्मा, 'आइणगरूयबूरनवनीयतूलफासे' आजिनक-चर्ममयं वस्त्रं रूतं-प्रतीतं बूरो-वनस्पतिविशेषः नवनीत-म्रक्षणं तूलं-अर्कतूलं तेषामिव कोमलतया स्पर्शो यस्य स आजिनकरूतबूरनवदीततूलस्पर्शः, 'सव्वरयणामए' इत्यादिविशेषणकदम्बकं प्राग्वत् ॥
सेओ राया धारिणी देवी, सामी समोसढे, परिसा निग्गया, जाव राया पज्जुवासइ । ( मू० ४)
___ 'सेओ राया धारिणी देवी जाव समोसरणं समत्त'मिति वस्यां आमलकल्पायां नगर्या श्वेतो नाम राजा, तस्य समस्तान्तःपुरप्रधाना भार्या सकलगुणधारिणी धारिणीनामा देवी, 'जाव समोसरणं समत्त मिति यावच्छब्दकरणाद्राजवर्णको देवीवर्णकः समवसरणं चौपपातिकानुसारेण तावद्वक्तव्यं यावत्समवसरणं समाप्त, तञ्चैवं-'तत्थ णं आमलकप्पाए नयरीए सेओ नाम राजा होत्था, महयाहिमवंतमहंतमलयमंदरमहिंदसारे अञ्चंतविसुद्धरायकुलवंसप्पमूए निरंतरं रायलक्खणविराइयंगमंगे बहुजणबहुमाणपूइए सव्वगुणसमिद्धे खत्तिए मुइए मुद्धाभिसित्ते माउपिउसुजाए दय(व्य)पत्ते सोमं. करे सीमंधरे खेमंकरे खेमंधरे मणुस्सिदे जणवयपिया जणवयपाले जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसवरे पुरिससीहे पुरिसवग्धे पुरिसआसीविसे पुरिसवरपोंडरीए पुरिसवरगंधहत्थी अड़े दित्ते वित्तेवित्थिण्णविपुलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजायरूवरजए आओगपओगसंपउत्ते विच्छडियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभुए पडिपुण्ण
जंतकोसकोट्ठागाराउहघरे बहुदुब्बलपश्चामित्ते ओहयकंटयं म. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
मलयमंदरमहराइयंगमंगे बहुपिउसुजाप