________________
लियकंटयं उद्धियकंटय अप्पडिकंटयं ओहयसत्तुं निहयसनु मलियसर्नु उद्धियसत्तुं निजियसत्तुं पराइयस ववगयदुन्भिक्खदोसमारिभयविप्पमुकं खेमं सिवं सुभिक्खं पसंतर्डिबडमरं रजं पसासेमाणे विहरइ । तस्स णं सेयरण्णो धारिणीनामं देवी होत्था, सुकुमालपाणिपाया अहोणपडिपुण्णपंचिंदियसरीरा लक्खणवंजणगुणोववेया माणुम्माणपमाणपडिपुण्णसुजायसव्वं. गसुदरंगा ससिसोमागारकंतपियदसणा सुरूवा करयलपरिमियपसत्थतिवलिवलियमझा कुंडलुल्लिहिय [ वीण ] गंडलेहा कोमुइयरयणियरविमलपडिपुण्णसोमवयणा सिंगारागारचारवेसा संगयगयहसियभणियचिट्ठियविलासललियसंलावनिउण जुत्तोवयारकुसला सुंदरथणजघणवयणकरचरणणयणलायण्णविलासकलिया सेएण रणा सद्धिं अणुरत्ता अविरत्ता इट्टे सहफरिले रसरूवगंधे पंचविहे माणुस्सए कामभोगे पञ्चणुभवमाणा विहरइ.' । एष राजदेवीवर्णकः, अस्य व्याख्या'महयाहिमवंतेति' महाहिमवान् हैमवतस्य क्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतः मलयः-पर्वतविशेषः सुप्रतीतो मन्दरोमेरुर्महेन्द्रः-शक्रादिको देवराजस्तद्वत् सारः-प्रधानो महाहिमवन्तमहामलयमन्दरमहेन्द्रसारः, तथा अत्यन्तविशुद्धे राजकुलवंशे प्रसूतोऽत्यन्तविशुद्धराजकुलवंशप्रसूतः, तथा 'निरन्तरं रायलक्खणविराइयंगमंगे' इति निरन्तरम्अपलक्षणव्यवधानाभावेन राजलक्षणः-राज्यसूचकैलक्षणैर्विराजितानि अङ्गप्रत्यङ्गानि यस्य स निरन्तरराजलक्षणविराजितागमङ्गः, तथा बहुभिर्जनः बहुमानेन-अन्तरङ्गप्रीत्या पूजितो बहुजनबहुमानपूजितः, कस्मादित्याह-सव्वगुणसमिद्धे ' सर्वैः शौर्योपशमादिभिर्गुणैः समृद्धः-स्फीतः सर्वगुणसमृद्धः ततो बहुजनबहुमानपूजितो, गुणवत्सु प्रायः सर्वेषामपि बहुमानसम्भवात् , तथा 'खत्तिए' इति क्षत्रस्यापत्यं क्षत्रियः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com