SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ८० विजच्वई तस्स णं सीहासणस्स दाहिणपुरत्थिमेणं एत्थ णं सूरियाभस्स देवस्स अभितरपरिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ भासण साहसीओ विव्व । एवं दाहिणेणं मज्झिमपरिसाए दसहं देवसाहस्सीणं दस भाणसाहस्सीओ विउव्वइ । दाहिण पञ्चात्थिमेणं बाहिरपरिसाए बारसण्हं देवसाहस्सीणं वारस भद्दासणसाहसीओ faas | पच्चत्थिमेणं सत्तं अणियाहिवईणं सत्त भासणे विउव्वइ । तस्स णं सीहासणस्स चउदिसि एत्थ णं सूरियाभस्स देवस्स सोलसण्हं आयरक्खदेवसाहसाहस्सीणं सोलस भासण साहसीओ विउब्वइ । तं जहा - पुरत्थिमेणं चत्तारि साहस्सीओ दाहिणेणं चत्तारि साहस्सीओ पच्चत्थिमेण चत्तारि साहसीओ उत्तरेणं चत्तारि साहस्सीओ। तस्स दिव्वस्स जाणविमाणस्स इमेयारूवे वण्णावासे पण्णत्ते, से जहानामए अइरुग्गयस्स वा हेमंतियवालियमूरियस्स वा खयरिंगालाण वा रतिं पज्जलियाण वा जावाकुसुमवणस्स वा किंसुयवणस्स वा पारियायवणस्स वा सव्वओ समंता संकुसुमियस्त । भवेयारूवे सिया ? णो इणट्ठे सम । तस्स णं दिव्वस्स जाणविमाणस्स एत्तो इद्वतराए चेव जाव वण्णेणं पण्णत्ते, गंधो य फासो य जहा मणीणं । तए णं से भिओगि देवे दिव्वं जाणविमाणं विउव्वर २ त्ता जेणेव सुरिया देवे तेणेव उवागच्छइ २ ता सूरियाभं देवं करयलपरिग्गहियं जाव पच्चष्पिणंति ॥ ( सू० १५ ) ' तस्स णमित्यादि, तस्य सिंहासनस्योपर्युल्लोके 'अत्र' अस्मिन् स्थाने महदेकं विजयदृष्यं वस्त्रविशेषः, आह च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy