________________
१७३
महापुंडरीयाणि सयवत्ताइं सहस्सवत्ताइं सबरयणामयाई अच्छाई पडिरूवाई महया वासिक्कयछत्तसमाणाइं पण्णत्ताई समणाउसो। से एएणं अटेणं गोयमा ! एवं वुच्चइ-पउमवरवेइया २ । पउमवरवेइया णं भंते ! किं सासया ? गोयमा ! सिय सासया सिय असासया । से केणटेणं भंते ! एवं वुच्चइसिय सासया सिय असासया ? गोयमा ! दवट्ठयाए सासया वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्ज वेहिं फासपज्जवेहिं असासया । से तेणटेणं गोयमा ! एवं बुच्चइ-सिय सासया सिय असासया । पउमवरवेइया णं भंते ! कालओ केवचिरं होइ ? गोयमा ! न कयावि नासि न कयावि नत्थि न कयावि न भविस्सइ, भुवि च हवइ य भविस्सइ य, धुवा णिइया सासया अक्खया अव्वया अवडिया णिचा पउमवरवेइया । से णं वणसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं उवयारियालेणसमे परिक्खेवेणं, वणसंडवण्णओ भाणियबो जाव विहरति । तस्स णं उवयारियालेणस्स चउदिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता वण्णओ, तोरणा झया छत्ताइच्छत्ता, तस्स णं उक्यारियालयणस्स उवरि बहुसमरमणिजे भूमिभागे पण्णत्ते जाव मणीणं फासो ॥ (सू० ३४) __तच्च एकया पद्मवरवेदिकया एकेन वनखण्डेन सर्वतःसर्वासु दिक्षु समन्ततः-सामस्त्येन सम्यग् परिक्षिप्तं 'साणं पउमवरवेइया' इत्यादि सा पद्मवरवेदिका अर्ध योजनमूर्ध्वमुच्चैस्त्वेन पञ्च धनुःशतानि विष्कम्भतः परिक्षेपेण 'उपकारिकालयनसमाना' उपकारिकालयनपरिक्षेपपरिमाणा प्रज्ञप्ता,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com