SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १७४ 'तीसे ण' मित्यादि, तस्याः-पद्मवरवेदिकाया अयमेतद्पो 'वर्णावासो' वर्णः-श्लाघा यथावस्थितस्वरूपकीर्तनं तस्यावासो निवासो ग्रन्थपद्धतिरूपो वर्णावासो, वर्णकनिवेश इत्यर्थः, प्रज्ञप्तो मया शेषतीर्थकरैश्च, तद्यथेत्यादिना तमेव दर्शयति, इह सूत्रपुस्तकेष्वन्यथातिदेशबहुलः पाठो दृश्यते ततो मा भून्मतिसंमोह इति विनेयजनानुग्रहाय पाठ उपदय॑ते-'वयरामया जिम्मा रिद्वामया पइट्ठाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलया लोहियक्खमईओ सूईओ वइरामया संधी नानामणिमया कडेवरा नानामणिमया कलेवरसंघाडा नानामणिमया रूवा नानामणिमया रूवसंघाडा अंकामया पक्खा अंकामया पक्खबाहाओ जोईरसामया वसा वंसकवेल्लुया रईयामइओ पट्टियाओ जायरूवमई ओहाडणी वयरामई उव. रिपुंछणी सव्वरयणामए अच्छायणे' एतत् सर्व द्वारवत् भावनीयं, नवरं कलेवराणि-मनुष्यशरीराणि कलेवरसंघाटामनुष्यशरीरयुग्मानि रूपाणि-रूपकाणि रूपसंघाटा-रूपकयुग्मानि, 'सा णं पउमवरवेइया तत्थ २ देसे एगमेगेणं हेमजालेणं एगमेगेणं गवक्खजालेणं एगमेगेणं घंटाजालेणं एग मेगेणं खिखिणीजालेणं एगमेगेणं मुत्ताजालेणं एगमेगेणं कणगजालेणं एगमेगेण मणिजालेणं एगमेगेणं रययजालेणं सव्वरयणजालेणं एगमेगेणं पउमजालेणं सबओ समंता संपरिक्खित्ता, ते ण जाला तवणिजलंबूसगा सुवण्णपयरमंडिया नानामणिरयणविविहहारद्धहारउवसोभियसमुद्धयरूवा ईसिमनमन्नमसंपत्ता पुवावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदा. यमेइज्जमाणा एइज्जमाणा पलंबमाणा २ पझुंझमाणा पझुंझमाणा ओरालेणं मणुन्नेणं मणहरेण कण्णमणणिव्वुइकरेणं सद्देणं ते परसे सव्वओ समंता आपूरेमाणा सिरीए उवसोमेमाणा चिट्ठति, तीसे पउमवरवेइयाए तत्थर देसे तहिं २ हयसंघाडा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035223
Book TitleRajprashniya Sutra
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherKhadayata Book Depot
Publication Year
Total Pages286
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy