________________
१७५
जाव
नरसंघाड़ा किंनरसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधव्वसंघाडा उसभसंघाडा सव्वरयणामया अच्छा जाव पडिरूवा, एवं पंतीओ वि वीहीओ वि मिहुणाई, तीसे णं पउमवरवेश्याए तत्थ २ देसे तर्हि २ बहुयाओ पउमलयाओ णागलयाओ असोगलयाओ चंपगलयाओ वणलयाओ वासंतियलयाओ अइमुत्तगलयाओ कुंदलयाओ सामलयाओ निचं कुसुमियाओ निच्चं लवइयाओ निच्चं मउलियाओ निच्चं थवइयाओ निचं गुलइयाओ निच्चं गोच्छियाओ निच्चं जमलियाओ निचं जुयलियाओ निच्चं विणमियाओ निचं सुविभत्तपडिमंजरिवडं सगधरीओ निच्चं कुसुमियमउ लियलवइयथवइयगुलइयगोच्छियजमलियजुयलिय विणमियपणमियसुविभत्तपडिमंजरिव डिसगधरीओ सव्वरयणामईओ अच्छा पडिरूवाओ ' इति, अस्य व्याख्या- 'सा' एवं स्वरूपा 'ण' मिति वाक्यालङ्कारे पद्मवरवेदिका तत्र २ प्रदेशे एकैकेन हेमजालेन - सर्वात्मना हेममयेन लम्बमानेन दामसमूहेन एकैकेन गवाक्षजालेन - गवाक्षाकृतिरत्नविशेषदामसमूहेन एकैकेन किङ्किणीजालेन, किङ्किण्यः - क्षुद्रघण्टिकाः, एकैकेन घण्टाजालेनकिङ्किण्यपेक्षया किंचिन्महत्यो घण्टा घण्टाः, तथा एकैकेन मुक्ताजालेन - मुक्ताफलमयेन दामसमूहेन एकैकेन मणिजालेनमणिमयेन दामसमूहेन एकैकेन कनकजालेन - कनकः- पीतरूपः सुवर्णविशेषः तन्मयेन दामसमूहेन एवमेकैकेन रत्नजालेन एकैकेन पद्मजालेन सर्वरत्नमयपद्मात्मकेन दामसमूहेन सर्वतः सर्वासु दिक्षु समन्ततः- सर्वासु विदिक्षु परिक्षिप्ता-व्याप्ता, एतानि च दामसमूहरूपाणि हेमजालादीनि जालानि लम्बमानानि वेदितव्यानि तथा चाह-' ते णं जाला' इत्यादि तानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् प्राकृते हि लिङ्गमनियतं, मिति वाक्यालङ्कारे, हेमजालादीनि जालानि, कचित् दामा
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat